@i bauddha-saMskRta-granthAvalI-19 ##Buddhist Sanskrit Texts-No. 19 @ii Buddhist Sanskrit Texts-No. 19## avadAna-sataka ##Edited By DR. P. L. VAIDYA The Director, Mithila Institute of Post-Graduate Studies and Rescarch in Sanskrit Learning, Darbhanga PUBLISHED BY THE MITHILA INSTITUTE OF Post-Graduate Studies and Research in Sanskrit Learning, Darbhanga 2000## @iii bauddha-saMskRta-granthAvalI-19 || avadAna-zatakam || mithilAvidyApIThapradhAnena vaidyopahvazrIparazurAmazarmaNA pariziSTa-zlokasUcyAdibhi: saMskRtam | mithilAvidyApIThapradhAnena prakAzitam | zakAbda: 1921 saMvat 2056 aizavIyAbda: 2000 @iv ##Copies of this Volume, postage paid, can be had of the Director, Mithila Institute, Darbhanga on receipt of Rs. 150.00 by M.O. or Postal Order or Cash. First Edition: 1958 Second Edition: 2000 The entire cost of preparation and production of this Volume has been met out of a subvention kindly placed at the disposal of the Institute by 2500th Buddha Jayanti Celebration Committee and the Government of India, Ministry of Education. Printed by Santosh Kumar Dwivedi at the Kishor Vidya Niketan, Bhadaini, Varanasi and Published by Krishnakant Trivedi, Director, Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning, Darbhanga.## @v anukramaNikA | ##Introduction in English and Hindi IX-XVI## prathamo varga: 1-29 1 pUrNabhadra: 1 2 yazomatI 4 3 kusIda: 7 4 sArthavAha: 11 5 soma: 14 6 vaDika: 14 7 padma: 18 8 paJcAla: 20 9 dhUpa: 23 10 rAjA 26 dvitIyo varga: 30-54 11 nAvikA: 30 12 stambha: 31 13 snAtram 33 14 Iti: 35 15 prAtihAryam 38 16 paJcavArSikam 40 17 stuti: 42 18 varada: 46 19 kAzikavastram 48 20 divyabhojanam 50 tRtIyo varga: 55-77 21 candana: 55 22 padma: 57 23 cakram 59 24 dazazirA: 61 25 sUkSmatvak 63 26 zItaprabha: 66 27 nAvikA: 68 28 gandhamAdana: 71 29 nirmala: 73 30 valgusvarA: 75 @vi caturtho varga: 78-106 31 padmaka: 78 32 kavaDa: 80 33 dharmapAla: 82 34 zibi: 83 35 surUpa: 85 36 maitryakanyaka: 87 37 zaza: 93 38 dharmagaveSI 96 39 anAthapiNDada: 99 40 subhadra: 101 paJcamo varga: 107-127 41 guDazAlA 107 42 bhaktam 109 43 pAnIyam 110 44 varcaghaTa: 112 45 maudgalyAyana: 113 46 uttara: 115 47 jAtyandhA 118 48 zreSThI 120 49 putrA: 121 50 jAmbAla: 123 SaSTho varga: 128-154 51 kRSNasarpa: 128 52 candra: 131 53 sAla: 134 54 zrImatI 136 55 vastram 139 56 zuka: 141 57 dUta: 145 58 mahiSa: 147 59 upoSadha: 150 60 haMsA: 152 saptamo varga: 155-174 61 suvarNAbha: 155 62 sugandhi: 157 63 vapuSmAn 159 @vii 64 balavAn 161 65 priya: 163 66 padmAkSa: 163 67 dundubhisvara: 166 68 putrA: 168 69 sUrya: 170 70 mallapatAkA 172 aSTamo varga: 175-200 71 suprabhA 175 72 supriyA 177 73 zuklA 180 74 somA 182 75 kuvalayA 185 76 kAzikasundarI 188 77 muktA 190 78 kacaGgalA 192 79 kSemA 194 80 virUpA 197 navamo varga: 201-230 81 samudra: 201 82 sumanA: 203 83 hiraNyapANi: 205 84 tripiTa: 208 85 yazomitra: 210 86 aupapAduka: 213 87 zobhita: 217 88 kapphiNa: 219 89 bhadrika: 224 90 rASTrapAla: 227 dazamo varga: 231-264 91 subhUti: 231 92 sthavira: 233 93 hastaka: 239 94 lekuJcika: 241 95 saMsAra: 244 96 guptika: 247 @viii 97 virUpa: 250 98 gaGgika: 252 99 dIrghanakha: 255 100 saMgIti: 260 prathamaM pariziSTam- kalpadrumAvadAnamAlAyAM subhUtyavadAnam 265 dvitIyaM pariziSTam-##Stereotyped Constituents of Stories## 297 tRtIyaM pariziSTam-zlokasUcI 305 @ix ##PREFACE TO THE SECOND EDITION We personally feel great pleasure and satisfaction in presenting the second edition of the AvadAnasataka before the Indologists. Dr. P.L. Vaidya alearned Director of the Mithila Research Institute, Darbhanga, Bihar had the privilege to publish this AvadAna in 1958. Since its first publication the book earned so much popularity and fame that the entire published copies now remain out of print. Considering its dies necessity we decided to publish its our earliest commence. It would not be quite irrelevant to say a few words about the book and its popularity in domain of the Buddhist world. In the opinion of some selected Indologists, this AvadAna appears to have been compiled by Acarys Thandi- svara. Also the name of Nandisvara has come to light as a compiler of this AvadAna. In reality the stories of the AvadAna connect our mind to the mean- ing of the Buddhahood. Some stories deal with the miseries which are con- sidered to be the result of our faults and misdeeds. The AvadAnasataka contains hundred stories being categorieally divided into ten sections (the vargs). Each and every story has adifferent live of treatment. As regards the previous birth of Buddha, the AvadAna seems to have followed the jatak style. Although the fifth story is missing and we have no evidence as to why this disorder took place. In the openion of the famous Russian Historian Wassilijew, the AvadAna sataka was compiled when the sakys muni preached his first semeon. According to B. Nonzio its first Chinese translation was finished between 223-253 A. D. The Dinara coin is frequently mentioned in the stories and it may therefore be presumed that the AvadAna was compiled in the first cen- tury A. D. on the chronological basis it was finally compiled in the second century A. D. The present stories, compiled in this AvadAna have close similarities of that of the Parinirvanasutra and other Sarvastivada school of thought. Hence the AvadAna is a complete formof the Hinayana school. The worship of the Tathagats seems to have got prime importance throughout the stories but they remain totally isolated from the Bodhisattve cult. In present form, the AvadAna is a purely Sanskrit text of the Theravada school of thought. In the Chinese translation the text takes the Hinayana form and also lacks the MahAyAnc principles. On the whole the AvadAnasataks displays the simple style and its stories are frequently repeated at many places. Besides the first ten stories the remaining stories of this AvadAna are of purely Hinaryana nature. In the beginning the Buddha comes to delight his personality and also @x talks about the miseries of life and the ways leading to complete liberation. The Bhikkhv audience preuses the Buddhadesana (preaching of the Buddha). In the stories the ways of liberation have been fully discussed and analysed. An Arahat is also defined in some selected stories. The AvadAna also makes it clear that a son is needed for not only representing his ancestral values but also for leading the humanity towards the reality of life. How a pregnaut woman is treated and how a new born baby is served, are some of the inter- esting features of the stories. Even the stories deal with the just ruler of a country and the theory of Karma is discussed. In them we find a series of Gods approaching the new born Buddha who again tells mystery of his pre- vious birth. The AvadAna also presents a number of examples similar to that of the DivyAvadAna but they are different to some extent. In nature and then the AvadAnasataka is of different type from the other AvadAnas compiledn by the MahayAnists. Here the Boddhisattve comes to serve as an attendant of the Buddha. The stories dealing with the biographics of Sukavati and Amitabha also testify our arguments. If appears that the AvadAnas compiled in this text are neither controlled nor inspired by a definite space of time, but they seem to be related to some refined ideals. As a rule, the complied stories are of orthodoxy nature. Most of the stories are frequently mentioned and they contain almost the same pattern. In some of the stories we come across with a man of pious character, a king with power and fame, manage with joy and Flavour, a young boy with proformed knowledge of all sciences and the personality of Buddha with his previous achievements. Here the Buddha proclaims that a man may also be considered as Buddha and can attain the Buddhahood before deelaring the future incidents, he suites and then the multiceloured rays came out from his face. In reality, the present AvadAna exhibits its fantastic nature but some of the stories inspire the readers with the real values of life. If further remainds of some peculiadties which are not found in many Buddhist works. There are reasons to believe that the work has acquired a very wide reputation among the India and foreing Indologists. Seeing its even increas- ing demand we have strongly felt the dire necessity of the second edition and this is why if is being published at our earliest convenience. Since nothing new has come to light after its first publication. the book is being published with no change. The original text and materials explained so far have been left untouched. We hope, this edition also will be widely wel- comed in the same spirit. Further suggestions if any are cordially invited. Krishnakant Trivedi Director-in-charge, Mithila Research Institute, Darbhanga @xi INTRODUCTION (1) THE EDITION THE AvadAnasataka or Century of Noble Deeds of Lord Buddha was edited by Dr. J. S. Speyer of Leiden University (Holland) and published in the Bibliotheca Buddhica III, in 1906-9 (B in marginal references). The present edition is based on this edition, with such modifications as required by modern trends of thought and advance in textual criticism. For fixing his text Dr. Speyer utilized four Mss., three in Nepalese and one in Devanagari scripts and fragments of a fifth. He utilised also the Tibetan and Chinese translations, Feer’s French translation of the work, as also the texts of the DivyavadAna, KalpadrumavadAna, BhadrakalpavadAna, AsokavadAna, VicitrakarnikavadAna, Ratna- vadanamala, DvatrimsatyavadAnamala and avadAnakalpalata of Ksemendra. His careful study of this vast material has given us a very readable text of this work. Many of his foot-notes may appear to be superfluous now as textual criticism has made a great advance since the days of Speyer: they only indicate a very methodical handling of his Mss. material. I have retained as many of his foot-notes as appeared to me quite necessary. 2) THE AvadAna LITERATURE The term AvadAna, Sk. Apadana, primarily means good, illustrious, heroic or noble act. It sometimes designates Buddhavacana and constitutes seventh of the twelve Dharma Pravacanas of Sanskrit Buddhism. There must have been a vast literature under this class of which only a fraction is preserved in Mss. We have got only four works in print, viz., DivyavadAna, Jatakamala, avadAnakalpalata and the present work. Afew more are printed here and there. It appears from references in the KalpadrumavadAnamala, tenth story of which is printed here in Appendix I, that some scholars specialised in this class of litera- ture and were known as AvadAnarthakovida (St. 162) or Avadanika (St. 106), just as some monks were called Suttantika or Abhidhammika or Suttadhara and Vinayadhara. The AvadAna type of literature, is closely related to the Jataka litera- ture with this difference that jataka stories usually refer to the past life of Buddha as Bodhisattva, while in AvadAnas Buddha himself plays an important role. @xii The AvadAnas and Jatakas do not belong to the higher plane of Buddhist teaching; they do not pretend to afford scope for higher philosophical study or meditation, and hence perhaps works like Jataka, Apadana, Petavatthu, Vimanavatthu, Buddha- vamsa, Cariyapitaka, Theragatha and Therigatha do not find place in Siamese Tripitaka. They are foundto have a place in the Vinaya and Sutta Pitaka in their Pali and Sanskrit versions. The AvadAna Literature can be classified in to three types, two of them canonical and the third post-canonical. The first is to be found in Vinaya texts or Sutras in the episodes or examples of rules. The DivyavadAna belongs to this class. The second canonical type is represented by Apadana and Jataka. The third is represented by all later collections of AvadAnas or single avadAnas, remnants of which in Sanskrit constitute only a small portion of what once existed. 3 THE AVADANASATAKA AND ITS TRANSLATIONS The AvadAnasataka, according to Wessillief, belongs to the first preaching period of Sakyamuni, indicating a high antiquity of the work. It was translated into Chinese in the first half of the 3rd century A. D. as stated in Nanjio’s Catalogue, No. 1324. In AvadAna No. 83 there is a mention of Dinara as a minted coin (laksanahatam dinaradvayam). This indicates that the present collection must be placed later than the beginning of the Chistian era. It would not be far from wrong if we place the date of the present work at about 100 A.D. The Tibetan trans- Lation of the AvadAnasataka is found in Tanjur, Mdo. XXIX. Burnouf drew attention of scholars in his work Introduction a l’ Histoire du Buddhisme and gave translations of portions from it. Leon Feer published a translation of the whole work in French in AMG. Vol. XVIII, using the Tibetan translation. Dr. Speyer frequently refers to this translation as well as personal corres- pondence with Feer in his notes in deciding doubtful passages of the text. He has also utilized the DivyavadAna, and several unpublished AvadAnas in manuscripts. 4 THE CONTENTS The stories in the AvadAnasataka are divided into ten sections or vargas of ten stories each. The fifth story is unfor- tunately lost in the original Sanskrit, but is preserved in its @xiii Tibetan translation. Each section has a special feature of its own. The first and third sections deal with prophecies or vyakaranas of future Buddhahood and Pratyekabuddhahood. The second and fourth (with the exception of No. 40) contain AvadAnas of the Buddha in his former existences; though in the second section the story of the present is the main tale, in the fourth the story of the past is predominant, and in that respect resembles a Jataka. The fifth section is devoted to stories about Pretas, several of which resemble those in the Petavatthu. The sixth section contains stories of persons, who, due to the merit of some pious act., obtained Svarga. In sections seven to ten, the heroes become Arhats. The heroes of the seventh are all Sakyas; those of the eighth are all women. The tenth section contains stories emphasizing the evil effects of bad acts in former existences which have acused sufferings to holy persons even in their last existence. The last AvadAna of the collections brings the main story up to the days of Asoka and Upagupta. It should be noted here that the AvadAnasataka is a Sanskrit work belonging to Hinayana or Theravada School. According some scholars it belongs to the Sarvastivada School of Hinayana. The Chinese Buddhism knows it as such, for the Hinayana type is noticeable by complete absence of MahAyana concepts, by relative simplicityof style, and by repetition of several stereotyped phrases. This topic of repetitions of set phrases in the work requires further elaboration. I have given in Appendix II, over twenty- five passages which may be said to be constituent parts of stories in the Collection. I may mention a few:-The opening passage describing Buddha; the closing phrase of approbation of Buddha’s discourse by monks; description of the smile of Buddha and its significance; Buddha’s looking over the world for somebody in distress whom he might rescue; qualities of Arhatship; natural causes of begetting children; treatment of pregnant lady, and nurses for the baby; the country and the king; the formula of Karmavipaka; nocturnal visits of some newly-born gods to Buddha, and the introduction to the stories of the past by Baddha at the demand of his monks. Many of these passages are found in the DivyavadAna, sometimes in full, sometimes in their abrid- ged form introduced by## yAvat, ##But AvadAnasataka never uses the usual forms of abridgement such as## yAvat ##or## peyyAlaM, ##and always gives them in full. @xiv I should like to draw the attention of the reader to a chronological statement in story No. 100, in which the time which elapsed between Buddha’s Parinirvana and the days of Asoka and Upagupta is mentioned as hundred years, while the tradition as recorded by Buddhaghosa, with a detailed chronological data, gives this to be 218 years. A good deal of the text of Nos. 40 and 100 has been borrowed from a Sanskrit redaction of the Maha- parinirvana Sutra. There are similar parallelisms; e. g., a portion of No. 99 is equal to Majjhima Nikaya No. 74, and of No. 90 equal to No. 82. There is one more point to be noted. The difference between AvadAnasataka and other AvadAnamalas is that the authors of the latter works were followers of Mahayana. The intro- duction of Bodhisattvas among attendants of Buddha, references to Amitabha and Sukhavati in those works clearly prove this point. Mithila Institute. Darbhanga, 20-1-1957} P. L. V. ## @i-iv ##HINDI TEXT## @001 avadAnazatakam | || nama: zrIsarvajJAya || prathamo varga: | tasyoddAnam- pUrNabhadro yazomatI kusIdo vaNijastathA | somo vaDika: padmAGka: paJcAlo dhUpa eva ca | rAjAnaM pazcimaM kRtvA vargo hyeSa samuddita: ||1|| 1 pUrNabhadra: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kiMnarairmahoragairiti devanAgayakSAsuragaruDakiMnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgho rAjagRhamupanizritya viharati veNuvane kalandaka- nivApe | tatra bhagavato’cirAbhisaMbuddhabodheryazasA ca sarvaloka ApUrNa: || atha dakSiNAgiriSu janapade saMpUrNo nAma brAhmaNamahAzAla: prativasati ADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNadhanasamudito vaizravaNadhanapratispardhI | sa ca zrAddho bhadra: kalyANAzaya Atmahitaparahitapratipanna: kAruNiko mahAtmA dharmakAma: prajAvatsalastyAgaruci: pradAnaruci: pradAnAbhirato mahati tyAge vartate || yAvadasau sarvapASaNDikaM yajJamArabdho yaSTum, yatrAnekAni tIrthikazatasahasrANi bhuJjate sma | yadA bhagavatA rAjA bimbisAra: saparivAro vinIta:, tasya ca vinayAdvahUni prANizatasahasrANi vinayamupagatAni, tadA rAjagRhAtpUrNasya jJAtayo’bhyAgatya pUrNasya purastAdbuddhasya varNaM bhASayituM pravRttA dharmasya saMghasya ca | atha pUrNo brAhmaNamahAzAlo bhagavato guNasaMkIrtanaM pratizrutya mahAntaM prasAdaM pratilabdhavAn | tata: zaraNamabhiruhya rAja- gRhAbhimukha: sthitvA ubhau jAnumaNDale pRthivyAM pratiSThApya puSpANi kSipan, dhUpamudakaM ca bhagavantamAyAcituM pravRtta:-Agacchatu bhagavAn yajJaM me anubhavituM yajJavATamiti | atha tAni puSpANi buddhAnAM buddhAnubhAvena devatAnAM ca devatAnubhAvenopari bhagavata: puSpamaNDapaM kSiptvA tasthu: dhUpo’bhrakUTavadudakaM vaiDUryazalAkavat || athAyuSmAnAnanda: kRtakarapuTo bhagavantaM papraccha-kuta idaM bhadanta nimantraNamAyAta- miti | bhagavAnAha-dakSiNAgiriSvAnanda janapade saMpUrNo nAma brAhmaNamahAzAla: prativasati, @002 tatrAsmAbhirgantavyam, sajjI bhavantu bhikSava iti | bhagavAn bhikSusahasraparivRto dakSiNAgiriSu janapade cArikAM caritvA pUrNasya brAhmaNamahAzAlasya yajJavATasamIpe sthitvA cintAmApede- yannvahaM pUrNabrAhmaNamRddhiprAtihAryeNAvarjayeyamiti | atha bhagavAMstaM bhikSusahasramantardhApya eka: pAtrakarakavyagrahasta: pUrNasamIpe sthita: | atha pUrNo brAhmaNamahAzAlo bhagavantaM dadarza dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyA cAnuvyaJjanairvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | dRSTvA ca punastvaritatvaritaM bhagavata: samIpamupasaMkramya bhagavantamuvAca-svAgataM bhagavan, niSIdatu bhagavAn, kriyatAM [(1 ##Portion in [ ] wanting in Mss.##)}Asanaparigraho] mamAnugrahArthamiti | bhagavAnAha-yadi te parityaktaM dIyatAmasminpAtra iti | atha pUrNo brAhmaNamahAzAla: paJcamANavakazataparivRto bhagavato vividhabhakSyabhojya- khAdyalehyapeyacoSyAdibhirAhArairArabdha: pAtraM paripUrayitum | bhagavAnapi svakAtpAtrAdbhikSu- pAtreSvAhAraM saMkramayati | yadA bhagavato viditaM pUrNAni bhikSusahasrasya pAtrANIti, tadA svapAtraM pUrNamAdarzitam | tato bhikSusahasraM pUrNapAtramardhacandrAkAreNa darzitavAn | devatAbhi- rapyAkAzasthAbhi: zabdamudIritam-pUrNAni bhagavato bhikSusahasrasya ca pAtrANIti | tata: prAtihAryadarzanAtpUrNa: prasAdajAto mUlanikRtta iva drumo hRSTatuSTapramudita: udagraprItisaumanasyajAto bhagavata: pAdayornipatya praNidhiM kartumArabdha:-anenAhaM kuzala- mUlena cittotpAdena deyadharmaparityAgena ca andhe loke anAyake apariNAyake buddho bhUyAsa- matIrNAnAM sattvAnAM tArayitA, amuktAnAM mocayitA, anAzvastAnAmAzvAsayitA, apari- nirvRtAnAM parinirvApayiteti || atha bhagavAn pUrNasya brAhmaNamahAzAlasya hetuparaMparAM karmaparaMparAM ca jJAtvA smitaM prAvirakArSIt | dharmatA khalu yasminsamaye buddhA bhagavanta: smitaM prAviSkurvanti, tasmin samaye nIlapItalohitAvadAtA arciSo mukhAnnizcArya kAzcidadhastAdgacchanti, kAzcidupariSTA- dgacchanti | yA adhastAdgacchanti, tA: saMjIvaM kAlasUtraM saMghAtaM rauravaM mahArauravaM tapanaM pratApanamavIcimarbudaM nirarbudamaTaTaM hahavaM huhuvamutpalaM padmaM mahApadmaM narakAn gatvA ye uSNanarakAsteSu zItIbhUtA nipatanti, ye zItanarakAsteSUSNIbhUtA nipatanti | tena teSAM sattvAnAM kAraNAvizeSA: pratiprasrabhyante | teSAmevaM bhavati-kiM nu vayaM bhavanta itazcyutA:, AhosvidanyatropapannA iti | teSAM prasAdasaMjananArthaM bhagavAnnirmilaM visarjayati | teSAM nirmitaM dRSTvaivaM bhavati-na hyeva vayaM bhavanta: itazcyutA:, nApyanyatropapannA:, api tvayamapUrva- darzana: sattva:, asyAnubhAvenAsmAkaM kAraNAvizeSA: pratiprasrabdhA iti | te nirmite citta- mabhiprasAdya tannarakavedanIyaM karma kSapayitvA devamanuSyeSu pratisaMdhiM gRhNanti, yatra satyAnAM bhAjanabhUtA bhavanti | yA upariSTAdgacchanti, tAzcAturmahArAjikAMstrayastriMzAn yAmAMstuSitAn @003 nirmANaratIn paranirmitavazavartino brahmakAyikAn brahmapurohitAn mahAbrahmaNa: parIttAbhA- napramANAbhAnAbhAsvarAn parIttazubhAnapramANazubhAJzubhakRtsnAnanabhrakAn puNyaprasavAn bRha- tphalAnabRhAnatapAn sudRzAn sudarzanAnakaniSThAn devAn gatvA anityaM du:khaM zUnyamanA- tmetyuddhoSayanti, gAthAdvayaM ca bhASante- ArabhadhvaM niSkrAmata yujyadhvaM buddhazAsane | dhunIta mRtyuna: sainyaM naDAgAramiva kuJjara: ||1|| yo hyasmin dharmavinaye apramattazcariSyati | prahAya jAtisaMsAraM du:khasyAntaM kariSyati ||2|| iti || atha tA arciSastrisAhasramahAsAhasraM lokadhAtumanvAhiNDya bhagavantameva pRSThata: pRSThata: samanugacchanti | tadyadi bhagavAnatItaM karma vyAkartukAmo bhavati, bhagavata: pRSThato’- ntardhIyante | anAgataM vyAkartukAmo bhavati, purastAdantardhIyante | narakopapattiM vyAkartukAmo bhavati, pAdatale’ntardhIyante | tiryagupapattiM vyAkartukAmo bhavati, pArSNyAmantardhIyante | pretopapattiM vyAkartukAmo bhavati, pAdAGguSThe’ntardhIyante | manuSyopapattiM vyAkartukAmo bhavati, jAnunorantadhIyante | balacakravartirAjyaM vyAkartukAmo bhavati, vAme karatale- ‘ntardhIyante | cakravartirAjyaM vyAkartukAmo bhavati, dakSiNe karatale’ntardhIyante | devopapattiM vyAkartukAmo bhavati, nAbhyAmantardhIyante | zrAvakabodhiM vyAkartukAmo bhavati, Asye’- ntardhIyante | pratyekabodhiM vyAkartukAmo bhavati, UrNAyAmantardhIyante | anuttarAM samyaksaMbodhiM vyAkartukAmo bhavati, uSNISe’ntardhIyante || atha tA arciSo bhagavantaM tri: pradakSiNIkRtya bhagavata uSNISe’ntarhitA: | athAyuSmAnAnanda: kRtakarapuTo bhagavantaM papraccha- nAnAvidho raGgasahasracitro vaktrAntarAnniSkasita: kalApa: | avabhAsitA yena diza: samantAddivAkareNodayatA yathaiva ||3|| gAthAzca bhASate- vigatodbhavA dainyamadaprahINA buddhA jagatyuttamahetubhUtA: | nAkAraNaM zaGkhamRNAlagauraM smitamupadarzayanti jinA jitAraya: ||4|| tatkAlaM svayamadhigamya vIra buddhyA zrotR#NAM zramaNa jinendra kAMkSitAnAm | dhIrAbhirmunivRSa vAgbhiruttamAbhi- rutpannaM vyapanaya saMzayaM zubhAbhi: ||5|| nAkasmAllavaNajalAdrirAjadhairyA: saMbuddhA: smitamupadarzayanti nAthA: | @004 yasyArthe smitamupadarzayanti dhIrA: taM zrotuM samabhilaSanti te janaughA: ||6|| iti || bhagavAnAha-evametadAnanda, evametat | nAhetvapratyayamAnanda tathAgatA arhanta: samyaksaMbuddhA: smitaM prAviSkurvanti | eSa Ananda pUrNo brAhmaNamahAzAla: | anena kuzala- mUlena cittotpAdena deyadharmaparityAgena ca trikalpAsaMkhyeyasamudAnItAM bodhiM samudAnIya mahAkaruNAparibhAvitA: SaT pAramitA: paripUrya pUrNabhadro nAma samyaksaMbuddho bhaviSyati, dazabhi- rbalaizcaturbhirvaizAradyaistribhirAveNikai: smRtyupasthAnairmahAkaruNayA ca | ayamasya deyadharmo yo mamAntike cittaprasAda iti || yadA bhagavatA pUrNo brAhmaNamahAzAlo’nuttarAyAM samyaksaMbodhau vyAkRta:, tadA pUrNena bhagavAn sazrAvakasaMghastraimAsyaM yajJavATe bhojita: | bhUyazcAnena citrANi kuzalamUlAni samavaropitAni || tasmAttarhi bhikSava evaM zikSitavyaM yacchAstAraM satkariSyAmo gurukariSyAmo mAna- yiSyAma: pUjayiSyAma:, zAstAraM satkRtya gurukRtya mAnayitvA pUjayitvopanizritya vihariSyAma: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 2 yazomatI | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragauriti devanAgayakSAsuragaruDa- kinnaramahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsana- glAnapratyayabhaiSajyapariSkArANAM sazrAvakasaMgho vaizAlImupanizritya viharati markaTahradatIre kUTAgArazAlAyAm | atha pUrvAhNe nivAsya pAtracIvaramAdAya bhikSugaNaparivRto bhikSusaMgha- puraskRto vaizAlIM piNDAya prAvikSat | sAvadAnIM vaizAlIM piNDAya caritvA yena siMhasya senApaternivezanaM tenopasaMkrAnta: | upasaMkramya prajJapta evAsane niSaNNa: || atha siMhasya senApate: snuSA yazomatI nAma abhirUpA darzanIyA prAsAdikA | sA bhagavato vicitralakSaNojjvalakAyaM dRSTvA atyarthaM prasAdaM labdhavatI | sA zvazuraM papraccha-asti kazcidupAyo yenAhamapyevaMguNayuktA syAmiti | atha siMhasya senApateretadabhavat-udArA- dhimuktA bateyaM dArikA | yadi punariyaM pratyayamAsAdayet, kuryAdanuttarAyAM samyaksaMbodhau praNidhAnamiti viditvoktavAn-dArike yadi hetuM samAdAya vartiSyasi, tvamapyevaMvidhA bhaviSyasi yAdRzo bhagavAniti || tata: siMhena senApatinA yazomatyA: prasAdAbhivRddhyarthaM prabhUtaM hiraNyasuvarNaM ratnAni ca dattAni | tato yazomatyA dArikayA bhagavAn sazrAvakasaMgha: zvo’ntargRhe bhaktenopa- @005 nimantrita: | adhivAsitaM ca bhagavatA tasyA anugrahArtham || atha yazomatI dArikA suvarNa- mayAni puSpANi kArayitvA rUpyamayANi ratnamayAni prabhUtagandhamAlyavilepanasaMgrahaM kRtvA zatarasamAhAraM sajjIkRtya bhagavato dUtena kAlamArocayati-samayo bhadanta, sajjaM bhaktaM yasye- dAnIM bhagavAn kAlaM manyata iti | atha bhagavAn bhikSugaNaparivRto bhikSusaMghapuraskRto yena siMhasya senApaternivezanaM tenopasaMkrAnta: | upasaMkramya purastAdbhikSusaMghasya prajJapta evAsane niSaNNa: | atha yazomatI dArikA sukhopaniSaNNaM buddhapramukhaM bhikSusaMghaM viditvA zatarasenA- hAreNa svahastaM saMtarpya puSpANi bhagavati kSeptumArabdhA | atha tAni puSpANi upari bhagavato ratnakUTAgAro ratnacchatraM ratnamaNDapa ivAvasthitam, yanna na zakyaM suzikSitena karmakAreNa karmAntevAsinA vA kartum, yathApi tadbuddhAnAM buddhAnubhAvena devatAnAM ca devatAnubhAvena || atha yazomatI dArikA tadatyadbhutaM devamanuSyAvarjanakaraM prAtihAryaM dRSTvA mUlanikRta iva druma: sarvazarIreNa bhagavata: pAdayornipatya praNidhAnaM kartumArabdhA-anenAhaM kuzalamUlena citto- tpAdena deyadharmaparityAgena ca andhe loke anAyake apariNAyake buddho bhUyAsamatIrNAnAM sattvAnAM tArayitA, amuktAnAM mocayitA, anAzvastAnAmAzvAsayitA, aparinirvRtAnAM parinirvApayiteti || atha bhagavAn yazomatyA dArikAyA hetuparaMparAM karmaparaMparAM ca jJAtvA smitaM prAvi- rakArSIt | dharmatA khalu yasminsamaye buddhA bhagavanta: smitaM prAviSkurvanti, tasminsamaye nIlapItalohitAvadAtA arciSo mukhAnnizcArya kAzcidadhastAdgacchanti, kAcchidupariSTA- dgacchanti | yA adhastAdgacchanti, tA: saMjIvaM kAlasUtraM saMghAtaM rauravaM mahArauravaM tapanaM pratApana- mavIcimarbudaM nirarbudamaTaTaM hahavaM huhuvamutpalaM padmaM mahApadmaM narakAn gatvA ye uSNanarakA- steSu zItI bhUtA nipatanti, ye zItanarakAsteSUSNIbhUtA nipatanti | tena teSAM sattvAnAM kAraNAvizeSA: pratiprasrabhyante | teSAmevaM bhavati-kiM nu vayaM bhavanta itazcyutA:, Aho- svidanyatropapannA iti | teSAM prasAdasaMjananArthaM bhagavAnnirmitaM visarjayati | teSAM nirmitaM dRSTvaivaM bhavati-na hyeva vayaM bhavanta itazcyutA: nApyanyatropapannA: | api tvayamapUrvadarzana: sattva:, asyAnubhAvenAsmAkaM kAraNAvizeSA: pratiprasrabdhA iti | te nirmite cittamabhiprasAdya tannaraka- vedanIyaM karma kSapayitvA devamanuSyeSu pratisaMdhiM gRhNanti yatra satyAnAM bhAjanabhUtA bhavanti | yA upariSTAdgacchanti, tAzcAturmahArAjikAMstrayastriNzAn yAmAMstuSitAnnirmANaratIn paranirmita- vazavartino brahmakAyikAn brahmapurohitAn mahAbrahmaNa: parIttAbhAnapramANAbhAnAbhAsvarAn parIttazubhAnapramANazubhAJchuMbhakRtsnAnanabhrakAn puNyaprasavAn bRhatphalAnabRhAnatapAn sudRzAn sudarzanAnakaniSThAn devAn gatvA anityaM du:khaM zUnyamanAtmetyuddhoSayanti, gAthAdvayaM ca bhASante- ArabhadhvaM niSkrAmata yujyadhvaM buddhazAsane | dhunIta mRtyuna: sainyaM naDAgAramiva kuJjara: ||1|| @006 yo hyasmindharmavinaye apramattazcariSyati | prahAya jAtisaMsAraM du:khasyAntaM kariSyati ||2|| iti || atha tA arciSastrisAhasramahAsAhasraM lokadhAtumanvAhiNDya bhagavantameva pRSThata: pRSThata: samanugacchanti | tadyadi bhagavAnatItaM karma vyAkartukAmo bhavati, bhagavata: pRSThato’ntardhIyate | anAgataM vyAkartukAmo bhavati, purastAdantardhIyante | narakopapattiM vyAkartukAmo bhavati, pAdatale’ntardhIyante | tiryagupapattiM vyAkartukAmo bhavati, pArSNyAmantardhIyante | pretopapattiM vyAkartukAmo bhavati, pAdAGguSThe’ntardhIyante | manuSyopapattiM vyAkartukAmo bhavati, jAnuno- rantardhIyante | balacakravartirAjyaM vyAkartukAmo bhavati, vAme karatale’ntardhIyante | cakravarti- rAjyaM vyAkartukAmo bhavati, dakSiNe karatale’ntardhIyante | devopapattiM vyAkartukAmo bhavati, nAbhyAmantardhIyante | zrAvakabodhiM vyAkartukAmo bhavati, Asye’ntardhIyante | pratyekabodhiM vyAkartukAmo bhavati, UrNAyAmantardhIyante | anuttarAM samyaksaMbodhiM vyAkartukAmo bhavati, uSNISe’ntardhIyante || atha tA arciSo bhagavantaM tri: pradakSiNIkRtya bhagavata uSNISe’ntarhitA: | athAyuSmAnAnanda: kRtakarapuTo bhagavantaM papraccha- nAnAvidho raGgasahasracitro vaktrAntarAnniSkasita: kalApa: | avabhASitA yena diza: samantAddivAkareNodayatA yathaiva ||3|| gAthAzca bhASate- vigatodbhavA dainyamadaprahINA buddhA jagatyuttamahetubhUtA: | nAkAraNaM zaGkhamRNAlagauraM smitamupadarzayanti jinA jitAraya: ||4|| tatkAlaM svayamadhigamya vIra buddhyA zrotR#NAM zramaNa jinendra kAMkSitAnAm | dhIrAbhirmunivRSa vAgbhiruttamAbhi- rutpannaM vyapanaya saMzayaM zubhAbhi: ||5|| nAkasmAllavaNajalAdrirAjadhairyA: saMbuddhA: smitamupadarzayanti nAthA: | yasyArthe smitamupadarzayanti dhIrA: taM zrotuM samabhilaSanti te janaughA: ||6|| iti || bhagavAnAha-evametadAnanda evametat | nAhetvapratyayamAnanda tathAgatA arhanta: samyaksaMbuddhA: smitaM prAviSkurvanti | pazyasyAnanda anayA yazomatyA dArikayA mamaivaMvidhaM satkAraM kRtam | evaM bhadanta | eSA Ananda yazomatI dArikA anena kuzalamUlena cittotpAdena deyadharmaparityAgena ca trikalpAsaMkhyeyasamudAnItAM bodhiM samudAnIya mahAkaruNA- @007 paribhAvitA: SaT pAramitA: paripUrya ratnamatirnAma samyaksaMbuddho bhaviSyati, dazabhi- rbalaizcaturbhirvaizAradyaistribhirAveNikai: smRtyupasthAnairmahAkaruNayA ca | ayamasyA deyadharmo yo mamAntike cittasyAbhiprasAda iti || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 3 kusIda: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSagandharvAsuragaruDa- kinnaramahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAta{1. ^piNDapAtra^ ##promiscuosly in Mss.##}zayanAsana- glAnapratyayabhaiSajyapariSkarANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme || zrAvastyAmanyatama: zreSThI prativasati, ADhyo mahAdhano mahAbhogo vistIrNavizAla- parigraho vaizravaNadhanasamudito vaizravaNadhanapratispardhI | tena sadRzAtkulAtkalatramAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayato na putro na duhitA | sa kare kapolaM dattvA cintAparo vyavasthita:-anekadhanasamuditaM me gRham | na me putro na duhitA | mamAtyayAtsarvasvApateyamaputrakamiti kRtvA rAjavidheyaM bhaviSyatIti | sa zramaNabrAhmaNanaimittikasuhRtsaMbandhibAndhavairucyate-devatAyAcanaM kuruSveti || asti caiSa loke pravAdo yadAyAcanaheto: putrA jAyante duhitarazceti | tacca naivam | yadyevamabhaviSyat, ekaikasya putrasahasramabhaviSyat tadyathA rAjJazcakravartina: | api tu trayANAM sthAnAnAM saMmukhIbhAvAtputrA jAyante duhitarazca | katameSAM trayANAm ? mAtApitarau raktau bhavata: saMnipatitau | mAtA kalyA bhavati RtumatI | gandharvazca pratyupasthito bhavati | eSAM trayANAM sthAnAnAM saMmukhIbhAvAtputrA jAyante duhitarazca | tathA hyasau zramaNabrAhmaNanaimittikasuhRtsaMbandhibAndhavavipralabdho’putra: putrAbhinandI zivavaruNakuberazakrabrahmAdInanyAMzca devatAvizeSAnAyAcate sma | tadyathA-ArAma- devatA vanadevatAzcatvaradevatA: zRGgATakadevatA balipratigrAhikA devatA: | sahajA: saha- dharmikA nityAnubandhA api devatA AyAcate sma | sa caivamAyAcanaparastiSThati | anyatamazca sattvo’nyatamasmAtsattvanikAyAccyuttvA tasya prajApatyA: kukSimavakrAnta: || paJcAveNikA dharmA ekatye paNDitajAtIye mAtRgrAme | katame paJca ? raktaM puruSaM jAnAti, viraktaM puruSaM jAnAti | kAlaM jAnAti RtuM jAnAti | garbhamavakrAntaM jAnAti | yasya sakAzAdgarbho’va- krAmati taM jAnAti | dArakaM jAnAti, dArikAM jAnAti | saceddArako bhavati, dakSiNaM kukSiM nizritya tiSThati | saceddArikA bhavati, vAmaM kukSiM nizritya tiSThati || sA AttamanAttamanA: svAmina Arocayati-diSTyA Aryaputra vardhase | ApannasattvAsmi saMvRttA | yathA ca me dakSiNaM kukSiM nizritya tiSThati, niyataM dArako bhaviSyatIti | so’pyAtta- @008 manAttamanA: pUrvakAyamatyu{1.##Speyer suggests that## abhyunnamayya ##may be more correct.##}nnamayya dakSiNaM bAhumabhiprasArya udAnamudAnayati-apyevAhaM cira- kAlAbhilaSitaM putramukhaM pazyeyam | jAto me syAnnAvajAta: | kRtyAni me kurvIta | bhRta: pratibibhRyAt | dAyAdyaM pratipadyeta | kulavaMzo me cirasthitika: syAt | asmAkaM cApya- tItakAlagatAnAmalpaM vA prabhUtaM vA dAnAni dattvA kRtyAni kRtvA asmAkaM nAmnA dakSiNA- mAdekSyate-idaMtayoryatratatropapannayorgacchatoranugacchatviti | ApannasattvAM cainAM viditvopari- prAsAdatalagatAmayantritAM dhArayati | zIte zItopakaraNairuSNe uSNopakaraNairvaidyaprajJaptai- rAhArairnAtitiktairnAtyamlairnAtilavaNairnAtimadhurairnAtikaTukairnAtikaSAyaistiktAmlalavaNamadhurakaTu- kaSAyavivarjitairAhArairhArArdhahAravibhUSitagAtrImapsarasamiva nandanavanavicAriNIM maJcAnmaJcaM pIThAtpIThamanavatarantImadharimAM bhUmim | na cAsyA: kiMcidamanojJazabdazravaNaM yAvadeva garbhasya paripAkAya || sA aSTAnAM vA navAnAM vA mAsAnAmatyayAtprasUtA | dArako jAta: abhirUpo darzanIya: prAsAdika: | janmani cAsya tatkulaM nanditam | tasya jAtau jAtimahaM kRtvA nAmadheyaM vyavasthApyate-kiM bhavatu dArakasya nAmeti | jJAtaya: Ucu:- yasmAdasya janmani sarvakulaM nanditam, tasmAd bhavatu dArakasya nanda iti nAmeti | tasya nanda iti nAma vyavasthApitam || nando dArako’STAbhyo dhAtrIbhyo datto dvAbhyA- maMsadhAtrIbhyAM dvAbhyAM kSIradhAtrIbhyAM dvAbhyAM maladhAtrIbhyAM dvAbhyAM krIDanikAbhyAM dhAtrI- bhyAm | so’STAbhirdhAtrIbhirunnIyate vardhyate kSIreNa dadhnA navanItena sarpiSA sarpimaNDenAnyai- zcottaptottaptairupakaraNavizeSai: | Azu vardhate hradasthamiva paGkajam || yadA mahAn saMvRtta: paJcavarSa: SaDvarSo vA, tadA kusIda: saMvRtta: paramakusIda: | necchati zayanAsanAdapyuthAtum | tena tIkSNAnizitabuddhitayA antargRhasthenaiva zAstrANyadhItAni || atha zreSThina etadabhavat-yo’pi me kadAcitkarhiciddevatArAdhanayA putro jAta:, so’pi kusIda: paramakusIda: | zayanAsanAdapi nottiSThate | tatkiM mamAnenedRgjAtIyena putreNa, yo nAma svasthazarIro bhUtvA pazuriva saMtiSThatIti || sa ca zreSThI pUraNAbhiprasanna: | tena SaT tIrthikA: zAstAra: svagRhamAhUtA:-api nAma ayaM dArakasteSAM darzanAdgauravajAta: zayanAsanA- dapi tAvaduttiSThet | atha kusIdo dArakastAMzchAstR#n dRSTvA cakSu:saMprekSaNAmapi na kRtavAn, ka: punarvAda utthAsyati vA abhivAdayiSyati vA, Asanena vA upanimantrayiSyati || atha sa gRhapatistAmevAvasthAM dRSTvA suSThutaramutkaNThita: kare kapolaM dattvA cintAparo vyavasthita: || atrAntare nAsti kiMcidbuddhAnAM bhagavatAmajJAtamadRSTamaviditamavijJAtam | dharmatA khalu buddhAnAM bhagavatAM mahAkAruNikAnAM lokAnugrahapravRttakAnAmekArakSANAM zamathavipazyanA- vihAriNAM tridamathavastukuzalAnAM caturoghottIrnaNAM caturRddhipAdacaraNatalasupratiSThitAnAM caturSu saMgrahavastuSu dIrgharAtrakRtaparicayAnAM paJcAGgaviprahINAnAM paJcagatisamatikrAntAnAM SaDaGgasamanvAgatAnAM SaTpAramitAparipUrNAnAM saptabodhyaGgakusumADhyAnAmaSTAGgamArgadezikAnAM @009 navAnupUrvavihArasamApattikuzalAnAM dazabalabalinAM dazadiksamApUrNayazasAM dazazatavazavarti- prativiziSTAnAM trI rAtrestrirdivasasya buddhacakSuSA lokaM vyavalokya jJAnadarzanaM pravartate-ko hIyate, ko vardhate, ka: kRcchraprApta:, ka: saMkaTaprApta:, ka: saMbAdhaprApta:, ka: kRcchrasaMkaTa- saMbAdhaprApta:, ko’pAyanimna:, ko’pAyapravaNa: ko’pAyaprAgbhAra:, kamahamapAyAduddhRtya svarge mokSe ca pratiSThApayeyam | kasya kAmapaGkanimagnasya hastoddhAramanupradadyAm | kamAryadhanavirahitamArya- dhanaizvaryAdhipatye pratiSThApayeyam | kasyAjJAnatimirapaTalaparyavanaddhanetrasya jJAnAJjanazalAkayA cakSurvizodhayAmi | kasyAnavaropitAni kuzalamUlAnyavaropayeyam | kasyAvaropitAni paripAca- yeyam | kasya paripakvAni vimocayeyam | Aha ca- apyevAtikramedvelAM sAgaro makarAlaya: | na tu vaineyavatsAnAM buddho velAmatikramet ||1|| pazyati bhagavAn-ayaM dAraka: kusIdo maddarzanAdvIryamArapsyate yAvadanuttarAyAM samya- ksaMbodhau cittaM pariNAmayiSyatIti | tato bhagavatA tIrthyAnAM madadarpacchittyarthaM dArakasya ca kuzalamUlasaMjananArthaM sUryasahasrAtirekaprabhA: kanakavarNamarIcaya utsRSTA:, yaistadgRhaM samantA- davabhAsitam | kalpasahasraparibhAvitAzca maitryaMzava utsRSTA:, yairasya spRSTamAtraM zarIraM prahlA- ditam | sa itazcAmutazca prekSitumArabdha:-kasya prabhAvAnmama zarIraM prahlAditamiti | tato bhagavAn bhikSugaNaparivRtastadgRhaM praviveza | dadarza kusIdo buddhaM bhagavantaM dvAtriMzatA mahA- puruSalakSaNai: samalaMkRtamazItyA cAnuvyaJjanairvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtireka- prabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | dRSTvA ca puna: paraM prasAdamApanna: | sahasA svayamevotthAya bhagavato’rthe AsanaM prajJapayati | evaM cAha-etu bhagavAn, svAgataM bhagavata:, niSIdatu bhagavAn prajJapta evAsana iti | athAsya mAtApitarAvantarjanazcAdRSTapUrvaprabhAvaM dRSTvA paramaM vismayamApannA: || tata: kusIdo dArako harSavikasitAbhyAM nayanAbhyAM bhagavata: pAdAbhivandanaM kRtvA purastAnniSaNNo dharmazravaNAya | tasmai bhagavatA anekaprakAraM kausIdyasyAvarNo bhASita:, vIryArambhasya cAnuzaMsa: | candanamayIM cAsya yaSTimanuprayacchati-imAM dAraka yaSTimAkoTayeti | sat AmAkoTayitumArabdha: | athAsau yaSTirAkoTyamAnA manojJazabdazravaNaM karoti, vividhAni ca ratnanidhAnAni pazyati | tasyaitadabhavat-mahAn batAyaM vIryArambhe vizeSo yannvahaM bhUyasyA mAtrayA vIryamArabheyeti | sa zrAvastyAM ghaNTAvaghoSaNaM sArthavAhamAtmAnamuddhoSya SaDvArAn mahA- samudramavatIrNa: | tata: siddhayAnapAtreNa mahAratnasaMgrahaM kRtvA bhagavAnantarnivezane sazrAvaka- saMgho bhojita: | anuttarAyAM ca samyaksaMbodhau praNidhAnaM kRtam || atha bhagavAn kusIdasya dArakasya hetuparaMparAM karmaparaMparAM ca jJAtvA smitaM prAvi- rakArSIt | dharmatA khalu yasminsamaye buddhA bhagavanta: smitaM prAviSkurvanti, tasminsamaye nIla- pItalohitAvadAtA arciSo mukhAnnizcArya kAzcidadhastAdgacchanti, kAzcidupariSTAdgacchanti | yA @010 adhastAdgacchanti, tA: saMjIvaM kAlasUtraM saMghAtaM rauravaM mahArauravaM tapanaM pratApanamavIcimarbudaM nirarbudamaTaTaM hahavaM huhuvamutpalaM padmaM pahApadmaM narakAn gatvA ye uSNanarakAsteSu zItIbhUtA nipatanti, ye zItanarakAsteSUSNIbhUtA nipatanti, tena teSAM sattvAnAM kAraNAvizeSA: prati- prasrabhyante | teSAmevaM bhavati-kiM nu vayaM bhavanta itazcyutA:, AhosvidanyatropapannA iti | teSAM prasAdasaMjananArthaM bhagavAnnirmitaM visarjayati | teSAM nirmitaM dRSTvaivaM bhavati-na hyeva vayaM bhavanta itazcyutA:, nApyanyatropapannA: | api tvayamapUrvadarzana: sattva:, asyAnubhAvenAsmAkaM kAraNA- vizeSA: pratiprasrabdhA: iti | te nirmite cittamabhiprasAdya tannarakavedanIyaM karma kSapayitvA devamanuSyeSu pratisaMdhiM gRhNanti yatra satyAnAM bhAjanabhUtA bhavanti | yA upariSTAdgacchanti tAzcAturmahArAjikAMstrayastriMzAn yAmAMstuSitAnnirmANaratIn paranirmitavazavartino brahmakAyikAn brahmapurohitAn mahAbrahmaNa: parIttAbhAnapramANAbhAnAbhAsvarAn parIttazubhAnapramANazubhAn zubhakRtsnAnanabhrakAn puNyaprasavAn bRhatphalAnabRhAnatapAn sudRzAn sudarzanAnakaniSThAn devAn gatvA anityaM du:khaM zUnyamanAtmetyuddhoSayanti | gAthAdvayaM ca bhASante- ArabhadhvaM niSkrAmata yujyadhvaM buddhazAsane | dhunIta mRtyuna: sainyaM naDAgAramiva kuJjara: ||1|| yo hyasmin dharmavinaye apramattazcariSyati | prahAya jAtisaMsAraM du:khasyAntaM kariSyati ||2|| iti || atha tA arciSastrisAhasramahAsAhasraM lokadhAtumanvAhiNDya bhagavantameva pRSThata: pRSThata: samanugacchanti | tadyadi bhagavAnatItaM karma vyAkartukAmo bhavati, bhagavata: pRSThato’- ntardhIyante | anAgataM vyAkartukAmo bhavati, purastAdantardhIyante | narakopapattiM vyAkartukAmo bhavati, pAdatale’ntardhIyante | tiryagupapattiM vyAkartukAmo bhavati, pArSNyAmantardhIyante | pretopapattiM vyAkartukAmo bhavati, pAdAGguSThe’ntardhIyante | manuSyopapattiM vyAkartukAmo bhavati, jAnunorantardhIyante | balacakravartirAjyaMvyAkartukAmo bhavati, vAme karatale’ntardhIyante | cakravartirAjyaM vyAkartukAmo bhavati, dakSiNe karatale’ntardhIyante | devopapattiM vyAkartukAmo bhavati, nAbhyAmantardhIyante | zrAvakabodhiM vyAkartukAmo bhavati, Asye’ntardhIyante | pratyekabodhiM vyAkartukAmo bhavati, UrNAyAmantardhIyante | anuttarAM samyaksaMbodhiM vyAkartukAmo bhavati, uSNISe’ntardhIyante || atha ca tA arciSo bhagavantaM tri: pradakSiNIkRtya bhagavata uSNISe’ntarhitA: | athAyuSmAnAnanda: kRtakarapuTo bhagavantaM papraccha- nAnAvidho raGgasahasracitro vaktrAntarAnniSkasita: kalApa: | avabhAsitA yena diza: samantAddivAkareNodayatA yathaiva ||1|| @011 gAthAzca bhASate- vigatodbhavA dainyamadaprahINA buddhA jagatyuttamahetubhUtA: | nAkAraNaM zaGkhamRNAlagauraM smitamupadarzayanti jinA jitAraya: ||2|| tatkAlaM svayamadhigamyavIra buddhyA zrotR#NAM zramaNa jinendra kAMkSitAnAm | dhIrAbhirmunivRSa vAgbhiruttamAbhi- rutpannaM vyapanaya saMzayaM zubhAbhi: ||3|| nAkasmAllavaNajalAdrirAjadhairyA: saMbuddhA: smitamupadarzayanti nAthA: | yasyArthe smitamupadarzayanti dhIrA: taM zrotuM samabhilaSanti te janaughA: ||4|| iti || bhagavAnAha-evametadAnanda, evametat | nAhetvapratyayamAnanda tathAgatA arhanta: samyaksaMbuddhA: smitaM prAviSkurvanti | pazyasyAnanda anena kusIdena dArakeNa mamaivaMvidhaM satkAraM kRtam | evaM bhadanta | eSa Ananda kusIdo dArako’nena kuzalamUlena cittotpAdena deyadharmaparityAgena ca trikalpAsaMkhyeyasamudAnItAM bodhiM samudAnIya mahAkaruNAparibhAvitA: SaT pAramitA: paripUrya atibalavIryaparAkramo nAma samyaksaMbuddho loke bhaviSyati, dazabhi- rbalaizcaturbhirvaizAradyaistribhirAveNikai: smRtyupasthAnairmahAkaruNayA ca | ayamasya deyadharmo yo mamAntike cittaprasAda iti || idamavocadbhagavAn | Attamanasaste ca bhikSavo bhagavato bhASitamabhyanandan || 4 sArthavAha: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | zrAvastyAmanyatamo mahAsArthavAho mahAsamudrAdbhagnayAnapAtra Agata: | sa dvirapi trirapi svadevatA- yAcanaM kRtvA mahAsamudramavatIrNo bhagnayAnapAtra evAgata: | tato’sya mahAn kheda utpanna: | sa imAM cintAmApede-ko me upAya: syAdyena dhanArjanaM kuryAmiti | tasyaitadabhavat-ayaM buddho bhagavAn sarvadevaprativiziSTatara: Atmahitaparahitapratipanna: kAruNiko mahAdharmakAma: prajAvatsala:, yannvahamidAnImasya nAmnA punarapi mahAsamudramavatareyam | siddhayAnapAtrastvAgacche- yaM cedpArdhena dhanenAsya pUjAM kuryAmiti || @012 sa evaM kRtavyavasAya: punarapi mahAsamudramavatIrNa: | buddhAnubhAvena ca ratnadvIpaM saMprApya mahAratnasaMgrahaM kRtvA kuzalasvastinA svagRhamanuprApta: | sa mArgazramaM prativinodya bhANDaM pratyavekSitumArabdha: | tasya nAnAvicitrANi ratnAni dRSTvA mahAMllA[lau ?]bha utpanna: | cintayati ca-mayA IdRzAnAM ratnAnAM zramaNasya gautamasya upArdhaM dAtavyaM bhaviSyati | yannvahametAni svasyA: patnayA {1. ##S## Ayasena ##for## Aya: | tena} Aya: | tena kArSApaNadvayena vikrIya bhagavato gandhaM dadyAmiti | sa kArSApaNa- dvayenAgaruM krItvA jetavanaM gata: | tato’patrapamANarUpo dvArakoSThake sthitvAgaruM dhUpitavAn || atha bhagavAMstadrUpamRddhyabhisaMskAramabhisaMskRtavAn yena sa dhUpa upari vihAyasamabhyudgamya sarvAM ca zrAvastIM sphuritvA mahadabhrakUTavadavasthita: | tasya tadatyadbhutaM devamanuSyAvarjanakaraM prAtihAryaM dRSTvA mahAn prasAda utpanna: | sa svacittaM paribhASitavAn-naitanmama pratirUpaM syAdyadahaM bhagavantaM ratnairnAbhyarcayeyamiti || atha tena sArdhavAhena bhagavAn sazrAvakasaMgho’nta- rnivezane bhaktenopanimantrita: | tata: praNItenAhAreNa saMtarpya mahAratnairavakIrNa: | tatastAni ratnAni upari vihAyasamabhyudgamya mUrdhni bhagavato ratnakUTAgAro ratnacchatraM ratnamaNDapazcAvasthita:, yanna zakyaM suzikSitena karmakAreNa karmAntevAsinA vA kartum, yathApi taduddhasya buddhAnu- bhAvena devatAnAM ca devatAnubhAvena || atha sArthavAho dviguNajAtaprasAdastatprAtihAryadarzanAnmUlanikRtta iva drumo bhagavata: pAdayornipatya praNidhAnaM kartumArabdha:-anenAhaM kuzalamUlena cittotpAdena deyadharmaparityAgena ca andhe loke anAyake apariNAyake buddho bhUyAsamatIrNAnAM sattvAnAM tArayitA, amuktAnAM mocayitA, anAzvastAnAmAzvAsayitA, aparinirvRtAnAM parinirvApayiteti || atha bhagavAMstasya sArthavAhasya hetuparaMparAM karmaparaMparAM ca jJAtvA smitaM prAviSkArSIt | dharmatA khalu yasminsamaye buddhA bhagavanta: smitaM prAviSkurvanti, tasminsamaye nIlapIta- lohitAvadAtA arciSo mukhAnnizcArya kAzcidadhastAdgacchanti, kAzcidupariSTAdgacchanti | yA adhastAdgacchanti, tA: saMjIvaM kAlasUtraM saMghAtaM rauravaM mahArauravaM tapanaM pratApanamavIcimarbudaM nirarbudamaTaTaM hahavaM huhuvamutpalaM padmaM mahApadmaM narakAn gatvA ye uSNanarakAsteSu zItIbhUtA nipatanti, ye zItanarakAsteSUSNIbhUtA nipatanti | tena teSAM sattvAnAM kAraNAvizeSA: pratiprasrabhyante | teSAmevaM bhavati-kiM nu vayaM bhavanta itazcyutA:, AhosvidanyatropapannA iti | teSAM prasAdasaMjananArthaM bhagavAnnirmitaM visarjayati | teSAM nirmitaM dRSTvaivaM bhavati-na hyeva vayaM bhavanta itazcyutA nApyanyatropapannA: | api tvayamapUrva- darzana: sattva:, asyAnubhAvenAsmAkaM kAraNAvizeSA: pratiprasrabdhA iti | te nirmite cittamabhiprasAdya tannarakavedanIyaM karma kSapayitvA devamanuSyeSu pratisaMdhiM gRhNanti yatra satyAnAM bhAjanabhUtA bhavanti | yA upariSTAdgacchanti, tAzcAturmahArAjikAMstrAyastriMzAn yAmAMstuSitAnnirmANaratIn paranirmitavazavartino brahmakAyikAn brahmapurohitAn mahAbrahmaNa: @013 parIttAbhAnapramANAbhAnAbhAsvarAn parIttazubhAnapramANazubhAJchubhakRtsnAnanabhrakAn puNya- prasavAn bRhatphalAnabRhAnatapAn sudRzAn sudarzanAnakaniSThAn devAn gatvA anityaM du:khaM zUnyamanAtmetyuddhoSayanti | gAthAdvayaM ca bhASante- ArabhadhvaM niSkrAmata yujyadhvaM buddhazAsane | dhunIta mRtyuna: sainyaM naDAgAramiva kuJjara: ||1|| yo hyasmindharmavinaye apramattazcariSthati | prahAya jAtisaMsAraM du:khasyAntaM kariSyati ||2|| iti || atha tA arciSastrisAhasramahAsAhasraM lokadhAtumanvAhiNDya bhagavantameva pRSThata: pRSThata: samanugacchanti | tadyadi bhagavAnatItaM karma vyAkartukAmo bhavati, bhagavata: pRSThato’nta- rdhIyante | anAgataM vyAkartukAmo bhavati, purastAdantardhIyante | narakopapattiM vyAkartukAmo bhavati, pAdatale’ntardhIyante | tiryagupapattiM vyAkartukAmo bhavati, pArSNyAmantardhIyante | pretopapattiM vyAkartukAmo bhavati, pAdAGguSThe’ntardhIyante | manuSyopapattiM vyAkartukAmo bhavati, jAnunorantardhIyante | balacakravartirAjyaM vyAkartukAmo bhavati, vAme karatale’ntardhIyante | cakravartirAjyaM vyAkartukAmo bhavati, dakSiNe karatale’ntardhIyante | devopapattiM vyAkartukAmo bhavati, nAbhyAmantardhIyante | zrAvakabodhiM vyAkartukAmo bhavati, Asye’ntardhIyante | pratyeka- bodhiM vyAkartukAmo bhavati, UrNAyAmantardhIyante | anuttarAM samyaksaMbodhiM vyAkartukAmo bhavati, uSNISe’ntardhIyante | atha tA arciSo bhagavantaM tri: pradakSiNIkRtya bhagavata uSNISe’ntarhitA: | athA- yuSmAnAnanda: kRtakarapuTo bhagavantaM papraccha- nAnAvidho raGgasahasracitro vaktrAntarAnniSkasita: kalApa: | avabhAsitA yena diza: samantAddivAkareNodayatA yathaiva ||3|| gAthAzca bhASate- vigatodbhavA dainyamadaprahINA buddhA jagatyuttamahetubhUtA: | nAkAraNaM zaGkhamRNAlagauraM smitamupadarzayanti jinA jitAraya: ||4|| tatkAlaM svayamadhigamya vIra buddhyA zrotRNAM zramaNa jinendra kAGkSitAnAm | dhIrAbhirmunivRSa vAgbhiruttamAbhi- rutpannaM vyapanaya saMzayaM zubhAbhi: ||5|| nAkasmAllavaNajalAdrirAjadhairyA: saMbuddhA: smitamupadarzayanti nAthA: | @014 yasyArthe smitamupadarzayanti dhIrA: taM zrotuM samabhiSalanti te janaudhA: ||6|| iti || bhagavAnAha-evametadAnanda evametat | nAhetvapratyayamAnanda tathAgatA arhanta: samyaksaMbuddhA: smitaM prAviSkurvanti | pazyasyAnanda anena sArthavAhena mamaivaMvidhaM satkAraM kRtam | evaM bhadanta | eSa sArthavAho’nena kuzalamUlena cittotpAdena deyadharmaparityAgena ca trikalpAsaMkhyeyasamudAnItAM bodhiM samudAnIya mahAkaruNAparibhAvitA: SaT pAramitA: paripUrya ratnottamo nAma samyaksaMbuddho bhaviSyati dazabhirbalaizcaturbhirvaizAradyaistribhirAveNikai: smRtyupasthAnairmahAkaruNayA ca | ayamasya deyadharmo yo mamAntike cittasyAbhiprasAda: || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 5 soma: | [nopalabhyate katheyam |] [##Lost##] 6 vaDika: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSagandharvAsuragaruDa- kinnaramahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | zrAvastyAmanyatamo gRhapati: zreSThI prativasati ADhyo mahAdhano mahAbhogo vistIrNavizAla- parigraho vaizravaNadhanasamudito vaizravaNadhanapratispardhI | tena sadRzAtkulAtkalatramAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: gRhapate: patnI ApannasattvA saMvRttA | sA navAnAM mAsAnAmatyayAtprasUtA | dArako jAto abhirUpo darzanIya: prAsAdika: || tasya jAtau jAtimahaM kRtvA vaDika iti nAmadheyaM kRtavAn pitA | vaDiko dArako’STAbhyo dhAtrIbhyo datta: aMsadhAtrIbhyAM kSIradhAtrIbhyAM maladhAtrIbhyAM krIDanikAbhyAM dhAtrIbhyAm | so’STAbhirdhAtrIbhirunnIyate vardhyate kSIreNa dadhnA navanItena sarpiSA sarpimaNDena anyaizcottaptottaptairupakaraNavizeSai: | Azu vardhate hradasthamiva paGkajam | yadA mahAn saMvRtta: paJcavarSo SaDvarSo vA, tadA gurau bhaktiM kRtvA sarvazAstrANi adhItAni | tIkSNabuddhitayA zIghraM sarvazAstrasya pAraM gata: || tadanantaraM tasya vaDikasya kiMcitpUrvajanmakRtakarmavipAkena zarIre kAyikaM du:khaM patitam iti du:khI bhUtazcintApara: sthita:-kiM pApaM kRtaM mayA, yadidaM kAyikaM du:khaM mama zarIre jAtam | tasya pitApi putrasyedaM kAyikaM du:khabhAvaM dRSTvA mahadudvigna: putrAtyayazaGkayA dInamAnasa: zokAzruvyAptavadAnastvaritaM vaidyamAhUya tasya putrasya rogaM darzayati-ko roga:, @015 kena hetunA mama putrasya dehe jAta iti | tata: sa vaidyastasya rogacihnaM dRSTvA cikitsAM kartumArabdha: | tathApi tasya rogazAntirna bhavati, punarvRddhirbhavati | pitA putrasya rogaM vRddhaM jAtaM dRSTvA avazyaM putro mariSyati, yadvaidyenApi cAsya rogasya cikitsituM na zakyate, iti mUrcchayA bhUmau patita: | taM dRSTvA bhUyo’pi putrasya cintA jAtA | bhUyo’pi cintayA mAnasI vyathA jAtA | sad Arako rogI bhUto’zakyo’pi vadituM kathaMcitpitaraM babhASe-mA tAta sAhasam | dhairyamavalambyottiSTha | mamAtyayAzaGkayA mA bhUstvamapi mAdRza: | mama nAmnA devAnAM pUjAM kuru, dAnaM dehi | tato mama svasthA [svAsthaM] bhaviSyati | sag Rhapatiriti putrasya vaca AkarNya sarvadevebhya: pUjAM kRtavAn | sarvabrAhmaNatIrthikaparivrAjakebhyo dAnaM dattavAn | tathApi tasya rogazAntirna bhavati | tadA tasya mahAn mAnaso du:kho’bhUt | sarvadeveSu pUjA kRtA, dAno’pi datta: pitrA mama, tathApi svasthA na bhavati | tatastathAgataguNAnanusmRtya buddhaM namaskAraM kartumArabdha: || atrAntare nAsti kiMcidbuddhAnAM bhagavatAmajJAtamadRSTamaviditamavijJAtam | dharmatA khalu buddhAnAM bhagavatAM mahAkAruNikAnAM lokAnugrahapravRttAnAmekArakSANAM zamathavipazyanA- vihAriNAM tridamathavastukuzalAnAM caturoghottIrNAnAM caturRddhipAdacaraNatalasupratiSThitAnAM caturSu saMgrahavastuSu dIrgharAtrakRtaparicayAnAM paJcAGgaviprahINAnAM paJcagatisamatikrAntAnAM SaDaGgasamanvAgatAnAM SaTpAramitAparipUrNAnAM saptabodhyaGgakusumADhyAnAmaSTAGgamArgadezikAnAM navAnupUrvavihArasamApattikuzalAnAM dazabalabalinAM dazadiksamApUrNayazasAM dazazatavazavarti- prativiziSTAnAM trI rAtrestrirdivasasya buddhacakSuSA lokaM vyavalokya jJAnadarzanaM pravartate-ko hIyate, ko vardhate, ka: kRcchraprApta:, ka: saMkaTaprApta:, ka: saMbAdhaprApta:, ka: kRcchrasaMkaTasaMbAdha- prApta:, ko’pAyanimna:, ko’pAyapravaNa:, ko’pAyaprAgbhAra: | kamahamapAyAduddhRtya svarge mokSe ca pratiSThApayeyam, kasya kAmapaGkanimagnasya hastoddhAramanupradadyAm, kamAryadhanavirahitamAryadhanai- zvaryAdhipatye pratiSThApayeyam, kasyAnavaropitAni kuzalamUlAnyavaropayeyam, kasyAvaropitAni paripAcayeyam, kasya paripakvAni vimocayeyam | Aha ca- apyevAtikramedvelAM sAgaro makarAlaya: | na tu vaineyavatsAnAM buddho velAmatikramet ||1|| tato bhagavatA vaDikasya gRhapate: putrasya tAmavasthAM dRSTvA sUryasahasrAtirekaprabhA: kanakavarNA marIcaya: sRSTA:, yaistadgRhaM samantAdavabhAsitam | kalpasahasraparibhAvitAzca maitryaMzava utsRSTA:, thairasya spRSTamAtraM zarIraM prahlAditam | tato bhagavAMstasya dvArakoSThakamanu- prApta: | dauvArikapuruSeNAsya niveditaM bhagavAn dvAre tiSThatIti | atha vaDika: zreSThiputro labdhaprasAdo’dhigatasamAzvAsa Aha-pravizatu bhagavAn, svAgataM bhagavate, AkAGkSAmi bhagavato darzanamiti | atha bhagavAn pravizya prajJapta evAsane niSaNNa: | niSadya bhagavAn vaDikamuvAca-kiM te vaDika bAdhata iti | vaDika uvAca-kAyikaM ca me du:khaM cetasikaM @016 ceti | tato’sya bhagavatA sarvasattveSu maitryupadiSTA-ayaM te cetasikasya pratipakSa iti | laukikaM ca cittamutpAdayAmAsa-aho bata zakro devendro gandhamAdanAt parvatAt kSIrikA- moSadhImAnayediti | sahacittotpAdAdbhagavata: zakro devendro gandhamAdanAt parvatAt kSIrikA- moSadhImAnIya bhagavate dattavAn | bhagavatA ca svapANinA gRhItvA vaDikAya dattA-iyaM te kAyikasya du:khasya paridAhazamanIti || sa kAyikaM prasrabdhisukhaM labdhvA bhagavato’ntike cittaM prasAdayAmAsa | prasanna- cittazca rAjJa: prasenajito nivedya bhagavantaM sazrAvakasaMghaM bhojayitvA zatasAhasreNa vastreNAcchAdya sarvapuSpamAlyairabhyarcitavAn | tatazcetanAM puSNAti sma, praNidhiM ca cakAra-anenAhaM kuzalamUlena cittotpAdena deyadharmaparityAgena yathaivAhaM bhagavatA anuttareNa vaidyarAjena cikitsita:, evamahamapyanAgate’dhvani andhe loke anAyake apariNAyake buddho bhUyAsamatI- rNAnAM sattvAnAM tArayitA, amuktAnAM mocayitA, anAzvastAnAmAzvAsayitA, aparinirvRtAnAM parinirvApayiteti || atha bhagavAn vaDikasya dhAtuparaMparAM karmaparaMparAM ca jJAtvA smitaM prAvirakArSIt | dharmatA khalu yasminsamaye buddhA bhagavanta: smitaM prAviSkurvanti, tasminsamaye nIlapItalohitAva- dAtA arciSo mukhAnnizcArya kAzcidadhastAdgacchanti, kAzcidupariSTAdgacchanti | yA adhastA- dgacchanti, tA: saMjIvaM kAlasUtraM saMghAtaM rauravaM mahArauravaM tapanaM pratApanamavIcimarbudaM nirarbudamaTaTaM hahavaM huhuvamutpalaM padmaM mahApadmaM narakAn gatvA ye uSNanarakAsteSu zItIbhUtA nipatanti, ye zItanarakAsteSUSNIbhUtA nipatanti | tena teSAM sattvAnAM kAraNAvizeSA: pratiprasrabhyante | teSAmevaM bhavati-kiM nu vayaM bhavanta itazcyutA:, AhosvidanyatropapannA iti | teSAM prasAda- saMjananArthaM bhagavAnnirmitaM visarjayati | teSAM nirmitaM dRSTvaivaM bhavati-na hyeva vayaM bhavanta itazcyutA:, nApyanyatropapannA: | api tvayamapUrvadarzana: sattva: | asyAnubhAvenAsmAkaM kAraNA- vizeSA: pratiprasrabhyante | te nirmite cittamabhiprasAdya tannarakavedanIyaM karma kSapayitvA devamanu- SyeSu pratisaMdhiM gRhNanti, yatra satyAnAM bhAjanabhUtA bhavanti | yA upariSTAdgacchanti, tAzcAturmahArAjikAMstrAyastriMzAn yAmAMstuSitAnnirmANaratIn paranirmitavazavartino brahmakAyikAn brahmapurohitAn mahAbrahmaNa: parIttAbhAnapramANAbhAnAbhAsvarAn parIttazubhAnapramANazubhAJchubha- kRtsnAnanabhrakAn puNyaprasavAn bRhatphalAnabRhAnatapAn sudRzAn sudarzanAnakaniSThAn devAn gatvA anityaM du:khaM zUnyamanAtmetyuddhoSayanti | gAthAdvayaM ca bhASante- ArabhadhvaM niSkrAmata yujyadhvaM buddhazAsane | dhunIta mRtyuna: sainyaM naDAgAramiva kuJjara: ||2|| yo hyasmin dharmavinaye apramattazcariSyati | prahAya jAtisaMsAraM du:khasyAntaM kariSyati ||3|| atha tA arciSastrisAhasramahAsAhasraM lokadhAtumanvAhiNDya bhagavantameva pRSThata: pRSThata: samanugacchanti | tadyadi bhagavAnatItaM karma vyAkartukAmo bhavati, bhagavata: pRSThato’ntardhIyante | @017 anAgataM vyAkartukAmo bhavati, purastAdantardhIyante | narakopapattiM vyAkartukAmo bhavati, pAdatale’ntardhIyante | tiryagupapattiM vyAkartukAmo bhavati, pArSNyAmantardhIyante | pretopapattiM vyAkartukAmo bhavati, pAdAGguSThe’ntardhIyante | manuSyopapattiM vyAkartukAmo bhavati, jAnuno- rantardhIyante | balacakravartirAjyaM vyAkartukAmo bhavati, vAme karatale’ntardhIyante | cakravartirAjyaM vyAkartukAmo bhavati, dakSiNe karatale’ntardhIyante | devopapattiM vyAkartukAmo bhavati, nAbhyAmantardhIyante | zrAvakabodhiM vyAkartukAmo bhavati, Asye’ntardhIyante | pratyekabodhiM vyAkartukAmo bhavati, UrNAyAmantardhIyante | anuttarAM samyaksaMbodhiM vyAkartukAmo bhavati, uSNISe’ntardhIyante | atha tA arciSo bhagavantaM tri: pradakSiNIkRtya bhagavata uSNISe’ntarhitA: | athAyuSmAnAnanda: kRtakarapuTo bhagavantaM papraccha- nAnAvidhoraGgasahasracitro vaktrAntarAnniSkasita: kalApa: | avabhAsitA yena diza: samantAddivAkareNodayatA yathaiva ||4|| gAthAzca bhASate- vigatodbhavA dainyamadaprahINA buddhA jagatyuttamahetubhUtA: | nAkAraNaM zaGkhamRNAlagauraM smitamupadarzayanti jinA jitAraya: ||4|| tatkAlaM svayamadhigamya dhIra{1. ##S usually## vIra, ##but here## dhIra.} buddhyA zrotR#NAM zramaNa jinendra kAMkSitAnAm | dhIrAbhirmunivRSa vAgbhiruttamAbhi- rutpannaM vyapanaya saMzayaM zubhAbhi: ||5|| nAkasmAllavaNajalAdrirAjadhairyA: saMbuddhA: smitamupadarzayanti nAthA: | yasyArthe smitamupadarzayanti dhIrA: taM zrotuM samabhilaSanti te janaughA: ||6|| iti || bhagavAnAha evametadAnanda, evametat | nAhetvapratyayamAnanda tathAgatA arhanta: samyaksaMbuddhA: smitaM prAviSkurvanti | pazyasyanena vaDikena gRhapatiputreNa mamaivaMvidhaM satkAraM kRtam | evaM bhadanta | eSa AnandavaDiko gRhapatiputro’nena kuzalamUlena cittotpAdena deyadharmaparityAgena ca trikalpAsaMkhyeyasamudAnItAM bodhiM samudAnIya mahAkaruNAparibhAvitA: SaT pAramitA: paripUrya zAkyamunirnAma samyaksaMbuddho bhaviSyati dazabhirbalaizcaturbhivaizAradyai- stribhirAveNikai: smRtyupasthAnairmahAkaruNayA ca | ayamasya deyadharmo yo mamAntike cittaprasAda iti || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || @018 7 padma: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyArcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazAyanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati sma jetavane’nAthapiNDadasyArAme | yadA bhagavAMlloke notpanna AsIt, tadA rAjA prasenajit tIrthikadevatArcanaM kRtavAn puSpadhUpa- gandhamAlyavilepanai: | yadA tu bhagavAMlloke utpanna:, rAjA ca prasejiddaharasUtrodAharaNena vinIto bhagavacchAsane zraddhAM pratilabdhavAn, tadA prItisaumanasyajAtastrirbhagavantamupasaMkramya dIpadhUpa- gandhamAlyavilepanairabhyarcayati || athAnyatama ArAmiko navaM padmamAdAya rAjJa: prasenajito’rthaM zrAvastIM pravizati | tIrthikopAsakena ca dRSTa: [pRSTa]zca-kimidaM padmaM vikrINiSye ? sa kathayati-Ameti | sa kretukAmo yAvadanAthapiNDado gRhapatistaM pradezamanuprApta: | tena tasmAd dviguNena mUlyena vardhitam | tata: parasparaM vardhamAnau yAvacchatasahasraM vardhitavantau | athArAmikasyaitadabhavat- ayamanAthapiNDado gRhapatiracaJcala: sthirasattva: | nUnamatra kAraNena bhavitavyamiti | tena saMzayajAtena sa tIrthikAbhiprasanna: puruSa: pRSTa:-kasyArthe bhavAnevaM vardhata iti | sa Aha- ahaM bhagavato nArAyaNasyArthe iti || anAthapiNDada Aha-ahaM bhagavato buddhasyArthe iti | ArAmika Aha-ka eSa buddho nAmeti ? tato’nAthapiNDadena vistareNAsya buddhaguNA AkhyAtA: | tata ArAmiko’nAthapiNDadamAha-gRhapate ahaM svayameva taM bhagavantamabhyarca- yiSya iti || tato’nAthapiNDado gRhapatirArAmikamAdAya yena bhagavAMstenopasaMkrAnta: | dadarzA- rAmiko buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyA cAnuvyaJjanairvirAjita- gAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | sahadarzanAcca ArAmikeNa tatpadmaM bhagavati kSiptam | tata: kSiptamAtraM zakaTacakrapramANaM bhUtvA upari bhagavata: sthitam || atha sa ArAmikastatprAtihAryaM dRSTvA mUlanikRtta iva drumo bhagavata: pAdayornipatya kRtakarapuTazcetanAM puSNAti, praNidhiM ca kartumArabdha:-anenAhaM kuzalamUlena cittotpAdena deyadharmaparityAgena ca andhe loke anAyake apariNAyake buddho bhUyAsamatIrNAnAM sattvAnAM tArayitA, amuktAnAM mocayitA, anAzvastAnAmAzvAsayitA, aparinirvRtAnAM parinirvApa- yiteti || atha bhagavAMstasyArAmikasya hetuparaMparAM karmaparaMparAM ca jJAtvA smitaM prAvirakArSIt | dharmatA khalu yasminsamaye buddhA bhagavanta: smitaM prAviSkurvati, tasminsamaye nIlapItalohitA- vadAtA arciSo mukhAnnizcArya kAzcidadhastAdgacchanti, kAzcidupariSTAdgacchanti | yA adhastA- @019 dgacchanti, tA: saMjIvaM kAlasUtraM saMghAtaM rauravaM mahArauravaM tapanaM pratApanamavIcimarbudaM nirarbuda- maTaTaM hahavaM huhuvamutpalaM padmaM mahApadmaM narakAn gatvA ye uSNanarakAsteSu zItIbhUtA nipatanti, ye zItanarakAsteSUSNIbhUtA nipatanti | tena teSAM sattvAnAM kAraNAvizeSA: pratiprasrabhyante | teSAmevaM bhavati-kiM nu vayaM bhavanta itazcyutA:, AhosvidanyatropapannA iti | teSAM prasAda- saMjanAnArthaM bhagavAnnirmitaM visarjayati | teSAM nirmitaM dRSTvaivaM bhavati-na hyeva vayaM bhavanta itazcyutA:, nApyanyatropapannA: | api tvayamapUrvadarzana: sattva:, asyAnubhAvenAsmAkaM kAraNA- vizeSA: pratiprasrabdhA iti | te nirmite cittamabhiprasAdya tannarakavedanIyaM karma kSapayitvA devamanuSyeSu pratisaMdhiM gRhNanti yatra satyAnAM bhAjanabhUtA bhavanti | yA upariSTAdgacchanti, tAzcAturmahArAjikAMstrAyastriMzAn yAmAMstuSitAnnirmANaratIn paranirmitavazavartino brahmakAyi- kAn brahmapurohitAn mahAbrahmaNa: parIttAbhAnapramANAbhAnAbhAsvarAn parIttazubhAnapramANa- zubhAJchubhakRtsnAnanabhrakAn puNyaprasavAn bRhatphalAnabRhAnatapAn sudRzAn sudarzanA- nakaniSThAn devAn gatvA anityaM du:khaM zUnyamanAtmetyuddhoSayanti, gAthAdvayaM ca bhASante- ArabhadhvaM niSkrAmata yujyadhvaM buddhazAsane | dhunIta mRtyuna: sainyaM naDAgAramiva kuJjara: ||1|| yo hyasmin dharmavinaye apramattazcariSyati | prahAya jAtisaMsAraM du:khasyAntaM kariSyati ||2|| iti || atha tA arciSastrisAhasramahAsAhasraM lokadhAtumanvAhiNDya bhagavantameva pRSThata: pRSThata: samanugacchanti | tadyadi bhagavAnatItaM karma vyAkartukAmo bhavati, bhagavata: pRSThato’ntardhIyante | anAgataM vyAkartukAmo bhavati, purastAdantardhIyante | narakopapattiM vyAkartukAmo bhavati, pAdatale’ntardhIyante | tiryagupapattiM vyAkartukAmo bhavati, pArSNyA- mantardhIyante | pretopapattiM vyAkartukAmo bhavati, pAdAGguSThe’ntardhIyante | manuSyopapattiM vyAkartukAmo bhavati, jAnunorantardhIyante | balacakravartirAjyaM vyAkartukAmo bhavati, vAme karatale’ntardhIyante | cakravartirAjyaM vyAkartukAmo bhavati, dakSiNe karatale’ntardhIyante | devopapattiM vyAkartukAmo bhavati, nAbhyAmantardhIyante | zrAvakabodhiM vyAkartukAmo bhavati, Asye’ntardhIyante | pratyekabodhiM vyAkartukAmo bhavati, UrNAyAmantardhIyante | anuttarAM samyaksaMbodhiM vyAkartukAmo bhavati, uSNISe’ntardhIyante || atha tA acirSo bhagavantaM tri: pradakSiNaIkRtya bhagavata uSNISe’ntarhitA: | athAyuSmAnAnanda: kRtakarapuTo bhagavantaM papraccha- nAnAvidho raGgasahasracitro vaktrAntarAnniSkasita: kalApa: | avabhAsitA yena diza: samantAddivAkareNodayatA yathaiva ||3|| @020 gAthAzca bhASate- vigatodbhavA dainyamadaprahINA buddhA jagatyuttamahetubhUtA: | nAkAraNaM zaGkhamRNAlagauraM smitamupadarzayanti jinA jitAraya: ||4|| tatkAlaM svayamadhigamya vIra buddhyA zrotR#NAM zramaNa jinendra kAMkSitAnAm | dhIrAbhirmunivRSa vAgbhiruttamAbhi- rutpannaM vyapanaya saMzayaM zubhAbhi: ||5|| nAkasmAllavaNajalAdrirAjadhairyA: saMbuddhA: smitamupadarzayanti nAthA: | yasyArthe smitamupadarzayanti dhIrA: taM zrotuM samabhilaSanti te janaughA: ||6|| iti || bhagavAnAha-evametadAnanda, evametat | nAhetvapratyayamAnanda tathAgatA arhanta: samya- ksaMbuddhA: smitaM prAviSkurvanti | pazyasi tvamAnanda anenArAmikeNa prasAdajAtena mamaivaMvidhAM pUjAM kRtAm | evaM bhadanta | eSa ArAmiko’nena kuzalamUlena cittotpAdena deyadharmaparityAgena ca trikalpAsaMkhyeyasamudAnItAM bodhiM samudAnIya mahAkaruNAparibhAvitA: SaT pAramitA: paripUrya padmottamo nAma samyaksaMbuddho bhaviSyati dazabhirbalaizcaturbhirvaizAradyaistribhirAveNikai: smRtyupasthAnairmahAkaruNayA ca | ayamasya deyadharmo yo mamAntike cittaprasAda iti || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 8 paJcAla: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSagandharvAsuragaruDa- kinnaramahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati sma jetavane’nAthapiNDadasyArAme || tena khalu samayenottarapaJcAlarAjo dakSiNapaJcAlarAjena saha prativiruddho babhUva {1. ##There seems to be a gap in all Mss. which should describe the war and intervention of Buddha.##} | * * * atha rAjA prasenajitkauzalyo yena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvA ekAnte niSaNNa: | ekAnte niSaNNo rAjA prasenajitkauzalyo bhagavantamidamavocat-bhagavAnnAma bhadanta anuttaro dharmarAjo vyasanagatAnAM sattvAnAM paritrAtA, anyonyavairiNAM vairaprazamayitA | ayaM cottarapaJcAlo rAjA dakSiNapaJcAlarAjena saha prati- viruddha: | tau parasparameva mahAjanavipraghAtaM kuruta: | tayorbhagavAn dIrgharAtrAnugatasya vairasyopazamaM @021 kuryAdanukampAmupAdAyeti | adhivAsayati bhagavAn rAjJa: prasenajita: kauzalyasya tUSNI- bhAvena | atha rAjA prasenajitkauzalyo bhagavatastUSNIbhAvenAdhivAsanAM viditvA bhagavata: pAdau zirasA vanditvotthAyAsanAtprakrAnta: || atha bhagavAMstasyA eva rAtreratyayAtpUrvAhNe nivAsya pAtracIvaramAdAya yena vArANasI kAzInAM nagaraM tena cArikAM prakrAnta: | anupUrveNa cArikAM caran vArANasImanuprApto vArANasyAM viharati RSipatane mRgadAve | yAvattayorviditaM bhagavAnasmadvijitamanuprApta iti | yAvadbhagavatA Rddhibalena caturaGgabalakAyaM nirmAyottarapaJcAlarAjastrAsita: | sa bhIta ekarathamabhiruhya bhagavatsakAzamupasaMkrAnta: | tasya bhagavatA vairaprazamAya dharmo dezita: | sa taM dharmaM zrutvA bhagavatsakAze pravrajita: | tena yujyamAnena ghaTamAnena vyAyacchamAnena sarvaklezaprahANAdarhattvaM sAkSAtkRtam || dakSiNapaJcAlarAjenApi bhagavAn sazrAvakasaMghastraimAsyaM zatarasenAhAreNopanimantrita:, zatasAhasreNa ca vastreNAcchAdita: | praNidhAnaM kRtam-anenAhaM kuzalamUlena cittotpAdena deyadharmaparityAgena ca andhe loke anAyake apariNAyake buddho bhUyAsamatIrNAnAM sattvAnAM tArayitA, amuktAnAM mocayitA, anAzvastAnAmAzvAsayitA, aparinirvRtAnAM parinirvApa- yiteti || atha bhagavAn dakSiNapaJcAlarAjasya hetuparaMparAM karmaparaMparAM ca jJAtvA smitaM prAvi- rakArSIt | dharmatA khalu yasminsamaye buddhA bhagavanta: smitaM prAviSkurvanti, tasminsamaye nIlapIta- lohitAvadAtA arciSo mukhAnnizcArya kAzcidadhastAdgacchanti, kAzcidupariSTAdgacchanti | yA adha- stAdgacchanti, tA: saMjIvaM kAlasUtraM saMghAtaM rauravaM mahArauravaM tapanaM pratApanamavIcimarbudaM nirarbuda- maTaTaM hahavaM huhuvamutpalaM padmaM mahApadmaM narakAn gatvA ye uSNanarakAsteSu zItIbhUtA nipatanti, ye zItanarakAsteSUSNIbhUtA niSatanti | tena teSAM sattvAnAM kAraNAvizeSA: pratiprasrabhyante | teSAmevaM bhavati-kiM nu vayaM bhavanta itazcyutA:, AhosvidanyatropapannA iti | teSAM prasAda- saMjananArthaM bhagavAnnirmitaM visarjayati | teSAM nirmitaM dRSTvA ca evaM bhavati-na hyeva vayaM bhavanta itazcyutA:, nApyanyatropapannA: | api tvayamapUrvadarzana: sattva:, asyAnubhAvenAsmAkaM kAraNAvizeSA: pratiprasrabdhA iti | te nirmite cittamabhiprasAdya tannarakavedanIyaM karma kSapayitvA devamanuSyeSu pratisaMdhiM gRhNanti yatra satyAnAM bhAjanabhUtA bhavanti | yA upariSTA- dgacchanti, tAzcAturmahArAjikAMstrAyastriMzAn yAmAMstuSitAnnirmANaratIn paranirmitavazavartino brahmakAyikAn brahmapurohitAn mahAbrahmaNa: parIttAbhAnapramANAbhAnAbhAsvarAn parIttazubhA- napramANazubhAJchubhakRtsnAnanabhrakAn puNyaprasavAn bRhatphalAnabRhAnatapAn sudRzAn sudarzanA- nakaniSThAn devAn gatvA anityaM du:khaM zUnyamanAtmetyudghoSayanti, gAthAdvayaM ca bhASante- ArabhadhvaM niSkrAmata yujyadhvaM buddhazAsane | dhunIta mRtyuna: sainyaM naDAgAramiva kuJjara: ||1|| @022 yo hyasmin dharmavinaye apramattazcariSyati | prahAya jAtisaMsAraM du:khasyAntaM kariSyati ||2|| atha tA arciSastrisAhasramahAsAhasraM lokadhAtumanvAhiNDya bhagavantameva pRSThata: pRSThata: samanugacchanti | tadyadi bhagavAnatItaM karma vyAkartukAmo bhavati, bhagavata: pRSThato’ntardhIyante | anAgataM vyAkartukAmo bhavati, purastAdantardhIyante |narakopapattiM vyAkartukAmo bhavati, pAdatale’ntardhIyante | tiryagupapattiM vyAkartukAmo bhavati, pArSNyAmantardhIyante | pretopapattiM vyAkartukAmo bhavati, pAdAGguSThe’ntardhIyante | manuSyopapattiM vyAkartukAmo bhavati, jAnuno- rantardhIyante | balacakravartirAjyaM vyAkartukAmo bhavati, vAme kare’ntardhIyante | cakravartirAjyaM vyAkartukAmo bhavati, dakSiNe kare’ntardhIyante | devopapattiM vyAkartukAmo bhavati, nAbhyAmanta- rdhIyante | zrAvakabodhiM vyAkartukAmo bhavati, Asye’ntardhIyante | pratyekabodhiM vyAkartukAmo bhavati, UrNAyAmantardhIyante | anuttarAM samyaksambodhiM vyAkartukAmo bhavati, uSNISe’nta- rdhIyante || atha tA arciSo bhagavantaM tri: pradakSiNIkRtya bhagavata uSNISe’ntarhitA: | athAyuSmAnAnanda: kRtakarapuTo bhagavantaM papraccha- nAnAvidho raGgasahasracitro vaktrAntarAnniSkasita: kalApa: | avabhAsitA yena diza: samantAddivAkareNodayatA yathaiva ||3|| gAthAzca bhASate- vigatodbhavA dainyamadaprahINAM buddhA jagatyuttamahetubhUtA: | nAkAraNaM zaGkhamRNAlagauraM smitamupadarzayanti jinA jitAraya: ||4|| tatkAlaM svayamadhigamya vIra buddhyA zrotR#NAM zramaNa jinendra kAMkSitAnAm | dhIrAbhirmunivRSa vAgbhiruttamAbhi- rutpannaM vyapanaya saMzayaM zubhAbhi: ||5|| nAkasmAllavaNajalAdrirAjadhairyA: saMbuddhA: smitamupadarzayanti nAthA: | yasyArthe smitamupadarzayanti dhIrA: taM zrotuM samabhilaSanti te janaughA: ||6|| iti || bhagavAnAha-evametadAnanda, evametat | nAhetvapratyayamAnanda tathAgatA arhanta: samyaksaMbuddhA: smitaM prAviSkurvanti | pazyasyAnanda anena dakSiNapaJcAlarAjena mamaivaMvidhaM satkAraM kRtam | evaM bhadanta | eSa Ananda paJcAlarAjo’nena kuzalamUlena cittotpAdena deyadharmaparityAgena ca trikalpAsaMkhyeyasamudAnItAM bodhiM samudAnIya mahAkaruNaparibhAvitA: @023 SaT pAramitA: paripUrya vijayo nAma samyaksaMbuddho bhaviSyati dazabhirbalaizcaturbhirvaizAradyai- stribhirAveNikai: smRtyupasthAnairmahAkaruNayA ca | ayamasya deyadharmo yo mamAntike cittaprasAda: || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 9 {1. ##Mss## dhUma: ##which probably stands for## dhUpa:}dhUpa: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSagandharvAsuragaruDa- kinnaramahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | tena khalu samayena zrAvastyAM dvau zreSThinau | tAvanyonyaM prati viruddhau babhUvatu: | tAbhyAmeka: pUraNe’bhiprasanna:, dvitIyo buddhe bhagavati | tatastayo: parasparaM kathA{2. ##Speyer reads## kathA:saMkathya ##against Mss.##}sAMkathyavinizcaye vartamAne pUraNopAsaka Aha-buddhAtpUraNo viziSTatara iti | buddhopAsaka Aha-bhagavAn samyaksaMbuddho viziSTatara iti | tatastAbhyAM sarvasvApaharaNe bandhanikSepa: kRta: || yAvadrAjJa: prasenajita: zrutam | tenAmAtyAnAmAjJA dattA-tayormImAMsA kartavyeti | tatastairamAtyai: sarvavijite ghaNTAvaghoSaNaM kAritam-saptame divase buddhatIrthikopAsakayormImAMsA bhaviSyati, ye cAdbhutAni draSTukAmAste Agacchantviti | tata: saptame divase vistIrNAvakAze pRthivIpradeze’nekeSu prANizatasahasreSu saMnipatiteSu gaganatale cAnekeSu devatAsahasreSu saMnipati- teSu gomayamaNDalake klRpte sarvagandhamAlyeSUpahRteSu pUrvataraM tIrthikopAsakena satyopayAcanaM kRtam- yena satyena pUraNaprabhRtaya: SaT zAstAro loke zreSThA:, anena satyenemAni puSpANi ayaM ca dhUpa: idaM ca pAnIyaM tAnupagacchantviti || evaM pravyAhatamAtre tAni puSpANi bhUmau patitAni, agnirnirvRta:, pAnIyaM pRthivyAmastaM parikSayaM paryAdAnaM gatam | tato mahAjanakAyena kilakilAprakSveDoccai- rnAdo mukta:, yamabhivIkSya tIrthyopAsakastUSNIbhUto maGku{3. ##Speyer## madgubhUta:.}bhUta: srastaskandho’dhomukho niSprati- bhAna: pradhyAnaparama: kare kapolaM dattvA cintAparo vyavasthita: || tato bhagavacchrAvakeNa harSotkaNThajAtena prasAdavikasitAbhyAM nayanAbhyAmekAMsamuttarA- saGgaM kRtvA dakSiNajAnumaNDalaM pRthivyAM pratiSThApya satyopayAcanaM kRtam-yena satyena bhagavAn sarvasattvAnAmagrya:, anena satyenemAni puSpANi dhUpa udakaM bhagavantamupagacchantviti | evaM pravyAhRtamAtre tAni puSpANi haMsapaMktirivAkAze jetavanAbhimukhaM saMprasthitAni, dhUpo’bhrakUTa- vat, udakaM vaiDUryazalAkavat | atha sa mahAjanakAyastatprAtihAryaM dRSTvA kilakilA- prakSveDoccai:zabdaM kurvaMsteSAM saMprasthitAnAM pRSThata: pRSThata: samanubaddha: || @024 tatastAni puSpANi bhagavata upari sthitAni, dhUpa udakaM cAgrata: | tata: sa mahAjanakAyo labdhaprasAdo bhagavata: pAdAbhivandanaM kRtvA purastAnniSaNNo dharmazravaNAya | teSAM bhagavAnidaM sUtraM bhASate sma- tisra imA brAhmaNagRhapatayo’graprajJaptaya: | katamAstisra: ? buddhe agraprajJapti:, dharme, saMghe agraprajJapti: | buddhe agraprajJapti: katamA ? ye kecidbrAhmaNagRhapataya: sattvA apadA vA dvipadA vA bahupadA vA, rUpiNo vA arUpiNo vA, saMjJino vA asaMjJino vA, naiva- saMjJino nAsaMjJina:, tathAgato’rhan samyaksaMbuddhasteSAmagra AkhyAta: | ye kecidbuddhe’bhiprasannA:, agre te’bhiprasannA: | teSAmagre’bhiprasannAnAmagra eva vipAka: pratikAMkSitavyo deveSu vA devabhUtAnAM manuSyeSu vA manuSyabhUtAnAm | iyamucyate brAhmaNagRhapatayo buddhe agraprajJapti: | dharma agraprajJapti: katamA ? ye keciddharmA: saMskRtA vA asaMskRtA vA, virAgo dharmasteSAmagra AkhyAta: | ye keciddharme’bhiprasannA:, agre te abhiprasannA: | teSAmagre’bhiprasannAnAmagra eva vipAka: pratikAMkSitavyo deveSu vA devabhUtAnAM manuSyeSu vA manuSyabhUtAnAm | iyamucyate brAhmaNagRhapatayo dharme agraprajJapti: | saMgheSu agraprajJapti: katamA ? ye kecitsaMghA vA gaNA vA pUgA vA pariSado vA, tathAgatazrAvakasaMghasteSAmagra AkhyAta: | ye kecit saMghe’bhi- prasannA:, agre te’bhiprasannA: | teSAmagre’bhiprasannAnAmagra eva vipAka: pratikAMkSitavyo deveSu devabhUtAnAM manuSyeSu manuSyabhUtAnAm | iyamucyate brAhmaNagRhapataya: saMghe agraprajJapti: || asmin khalu dharmaparyAye bhASyamANe teSAM brAhmaNagRhapatInAM kaizcidbuddhadharmasaMgheSu prasAda: pratilabdha:, kaizciccharaNagamanazikSApadAni gRhItAni, kaizcitpravrajya idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA, sarvasaMskAragatI: zatanapatanavikaraNavidhvaMsanadharmatayA parAhanya, sarvaklezaprahANAdarhattvaM sAkSAtkRtam | tena ca tIrthyopAsakena tathAgatAntike prasAda: pratilabdha: | tato mUlanikRtta iva druma: pAdayornipatya praNiMdhAnaM kartumArabdha:-anenAhaM kuzalamUlena cittotpAdena deyadharmaparityAgena ca andhe loke anAyake apariNAyake buddho bhUyAsamatIrNAnAM sattvAnAM tArayitA, amuktAnAM mocayitA, anAzvastAnAmAzvAsayitA, aparinirvRtAnAM parinirvApayiteti || atha bhagavAMstasya tIrthikopAsakasya hetuparaMparAM karmaparaMparAM ca jJAtvA smitaM prAvirakArSIt | dharmatA khalu yasmin samaye buddhA bhagavanta: smitaM prAviSkurvanti, tasmin samaye nIlapItalohitAvadAtA arciSo mukhAnnizcArya kAzcidadhastAdgacchanti, kAzcidupariSTAdgacchanti | yA adhastAdgacchanti, tA: saMjIvaM kAlasUtraM saMghAtaM rauravaM mahArauravaM tapanaM pratApanamavIcimarbudaM nirarbudamaTaTaM hahavaM huhuvamutpalaM padmaM mahApadmaM narakAn gatvA ye uSNanarakAsteSu zItIbhUtA nipatanti, ye zItanarakAsteSUSNIbhUtA nipatanti | tena teSAM sattvAnAM kAraNAvizeSA: pratiprasrabhyante | teSAmevaM bhavati-kiM nu vayaM bhavanta itazcyutA:, AhosvidanyatropapannA iti | teSAM prasAdasaMjananArthaM bhagavAnnirmitaM visarjayati | teSAM nirmitaM dRSTvaivaM bhavati- @025 na hyeva vayaM bhavanta itazcyutA:, nApyanyatropapannA: | api tvayamapUrvadarzana: sattva:, asyAnu- bhAvenAsmAkaM kAraNAvizeSA: pratiprasrabdhA iti | te nirmite cittamabhiprasAdya tannarakavedanIyaM karma kSapayitvA devamanuSyeSu pratisaMdhiM gRhNanti yatra satyAnAM bhAjanabhUtA bhavanti | yA upariSTAdgacchati, tAzcAturmahArAjikAMstrAyastriMzAn yAmAMstuSitAnnirmANaratIn paranirmita- vazavartino brahmakAyikAn brahmapurohitAn mahAbrahmaNa: parIttAbhAnapramANAbhAnAbhAsvarAn parIttazubhAnapramANazubhAJchubhakRtsnAnanabhrakAn puNyaprasavAn bRhatphalAnabRhAnatapAn sudRzAn sudarzanAnakaniSThAn devAn gatvA anityaM du:khaM zUnyamanAtmetyudghoSayanti, gAthAdvayaM ca bhASante- ArabhadhvaM niSkrAmata yujyadhvaM buddhazAsane | dhunIta mRtyuna: sainyaM naDAgAramiva kuJjara: ||1|| yo hyasmin dharmavinaye apramattazcariSyati | prahAya jAtisaMsAraM du:khasyAntaM kariSyati ||2|| iti || atha tA arciSastrisAhasramahAsAhasraM lokadhAtumanvAhiNDya bhagavantameva pRSThata: pRSThata: samanugacchanti | tadyadi bhagavAnatItaM karma vyAkartukAmo bhavati, bhagavata: pRSThato- ‘ntardhIyante | anAgataM vyAkartukAmo bhavati, purastAdantardhIyante | narakopapattiM vyAkartu- kAmo bhavati, pAdatale’ntardhIyante | tiryagupapattiM vyAkartukAmo bhavati, pArSNyAmantardhIyante | pretopapattiM vyAkartukAmo bhavati, pAdAGguSThe’ntardhIyante | manuSyopapattiM vyAkartukAmo bhavati, jAnunorantardhIyante | balacakravartirAjyaM vyAkartukAmo bhavati, vAme karatale’nta- rdhIyante | cakravartirAjyaM vyAkartukAmo bhavati, dakSiNe karatale’ntardhIyante | devopapattiM vyAkartukAmo bhavati, nAbhyAmantardhIyante | zrAvakabodhiM vyAkartukAmo bhavati, Asye- ‘ntardhIyante | pratyekabodhiM vyAkartukAmo bhavati, UrNAyAmantardhIyante | anuttarAM samya- ksaMbodhiM vyAkartukAmo bhavati, uSNISe’ntardhIyante || atha tA arciSo bhagavantaM tri: pradakSiNIkRtya bhagavata uSNISe’ntarhitA: | athA- yuSmAnAnanda: kRtakarapuTo bhagavantaM papraccha- nAnAvidho raGgasahasracitro vaktrAntarAnniSkasita: kalApa: | avabhAsitA yena diza: samantAddivAkareNodayatA yathaiva ||3|| gAthAzca bhASate- vigatodbhavA dainyamadaprahINA buddhA jagatyuttamahetubhUtA: | nAkAraNaM zaGkhamRNAlagauraM smitamupadarzayanti jinA jitAraya: ||4|| @026 tatkAlaM svayamadhigamya vIra buddhyA zrotR#NAM zramaNa jinendra kAMkSitAnAm | dhIrAbhirmunivRSa vAgbhiruttamAbhi- rutpannaM vyapanaya saMzayaM zubhAbhi: ||5|| nAkasmAllavaNajalAdrirAjadhairyA: saMbuddhA: smitamupadarzayanti nAthA: | yasyArthe smitamupadarzayanti dhIrA: taM zrotuM samabhilaSanti te janaughA: ||6|| iti || bhagavAnAha-evametadAnanda, evametat | nAhetvapratyayamAnanda tathAgatA arhanta: samyaksaMbuddhA: smitaM prAviSkurvanti | pazyasi tvamAnanda anena tIrthikopAsakena mamaivaMvidhaM satkAraM kRtam | evaM bhadanta | eSa Ananda tIrthopAsako’nena kuzalamUlena cittotpAdena ca trikalpAsaMkhyeyasamudAnItAM bodhiM samudAnIya mahAkaruNAparibhAvitA: SaT pAramitA: paripUrya acalo nAma samyaksaMbuddho bhaviSyati dazabhirbalaizcaturbhirvaizAradyaistribhirAveNikai: smRtyupasthAnairmahAkaruNayA ca | ayamasya deyadharmo yo mamAntike cittaprasAda iti || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 10 rAjA | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdaivairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSagandharvAsuragaruDa- kinnaramahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | tena khalu samayena rAjA prasenajit kauzalo rAjA ca ajAtazatru: ubhAvapyetau parasparaM viruddhau babhUvatu: | atha rAjA ajAtazatruzcaturaGgabalakAyaM saMnahya hastikAyamazvakAyaM rathakAyaM pattikAyaM rAjAnaM prasenajitaM kauzalamabhiniryAto yuddhAya || azrauSIdrAjA prasenajitkauzala:-rAjA ajAtazatruzcaturaGgabalakAyaM saMnahya hasti- kAyamazvakAyaM rathakAyaM pattikAyaM ca abhiniryAto yuddhAyeti | zrutvA ca caturaGgabalakAyaM saMnahya hastikAyamazvakAyaM rathakAyaM pattikAyaM rAjAnamajAtazatruM pratyabhiniryAto yuddhAya | atha rAjJA ajAtazatruNA rAjJa: prasenajita: kauzalasya sarvo hastikAya: paryasta:, azvakAyo rathakAya: pattikAya: paryasta: | rAjA prasenajitkauzalo jito bhIto bhagna: parAjita: parA- pRSThIkRta ekarathena zrAvastIM praviSTa: | evaM yAvat trirapi || @027 atha rAjA prasenajit kauzala: zokAgAraM pravizyak are kapolaM dattvA cintAparo vyavasthita: | tatra ca zrAvastyAmanyatama: zreSThI ADhyo mahAdhano mahAbhogo vistIrNavizAla- parigraho vaizravaNadhanasamudito vaizravaNadhanapratispardhI | tena zrutaM yathA rAjA prasenajitkauzalo jito bhagna: parApRSThIkRta:, ekaratheneha praviSTa iti | zrutvA ca punaryena rAjA prasenajit kauzalastenopasaMkrAnta: | upasaMkramya rAjAnaM prasenajitaM kauzalaM jayenAyuSA ca vardhayitvA ca- kimarthaM deva zoka: kriyate ? ahaM devasya tAvatsuvarNamanuprayacchAmi, yena deva: punarapi yatheSTa{1. ##Mss.## yatheSTapravAraNaM ##for## ^pracAraNaM,}pracAraNaM kariSyatIti | tena tasya mahAn suvarNarAzi: kRta: yatropaviSTa: puruSa utthitaM puruSaM na pazyati, utthito vA upaviSTam || atha rAjJA prasenajitkauzalyena svaviSaye carapuruSA: samantata utsRSTA:-zRNuta janapravAdAniti | yAvajjetavane dvau mallAvanyonyaM saMjalpaM kuruta:-asti kesarI nAma saMgrAma: | tatra ye kAtarA: puruSAste saMgrAmazirasi sthApyante, ye madhyAste madhye, ye utkRSTA: zUrapuruSAste pRSThata iti | tataste rAjJe iti veditavanta: | zrutvA ca rAjA prasenajit kauzalastathA caturaGgabalakAyaM saMnAhya hastikAyamazvakAyaM rathakAyaM pattikAyaM ca rAjAnamajAta- zatrumabhiniryAto yuddhAya | tato rAjJA prasenajitA kauzalena rAjJo’jAtazatrorvaidehIputrasya sarvo hastikAya: paryasta:, azvakAyo rathakAya: pattikAya: paryasta: | rAjAnamapyajAtazatruM vaidehIputraM jitaM bhItabhagnaparAjitaM parApRSThIkRtaM jIvagrAhaM gRhItvA ekarathe’bhiropya yena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvA ekAnte niSIdati | ekAntaniSaNNo rAjA prasenajitkauzalo bhagavantamityavocat-ayaM hi bhadanta rAjA ajAtazatrurdIrgharAtramavairasya me vairI, asapatnasya sapatna: | na cecchAmyenaM jIvitAd vyaparopa- yitum, yasmAdvayasyaputro’yaM bhavati | muJcAmyenamiti | muJca mahArAjetyuktvA bhagavAMstasyAM velAyAM gAthAM bhASate- {2. dhammapada 201 ##and## saMyutta-sagAthavagga, 3.2.4.}jayo vairaM prasavati du:khaM zete parAjita: | upazAnta: sukhaM zete hitvA jayaparAjayam ||1|| atha rAjJa: prasenajita: kauzalasyaitadabhavat-yanmayA rAjyaM pratilabdham, tadasya zreSThina: prasAdAt | yannvahamenaM vareNa pravArayeyamiti | atha rAjA prasenajitkauzalastaM zreSThinaM vareNa pravArayati | sa kathayati-AkAMkSAmi varam-saptAhaM me yathAbhirucitaM rAjyamanuprayacchateti | tato rAjJA sarvavijite ghaNTAvaghoSaNaM kAritam-dattaM me zreSThine saptAhamekaM rAjyamiti | yAvattena zreSThinA buddhapramukho bhikSusaMgha: saptAhaM bhaktenopanimantrita:, rAjA ca prasenajit saparivAra: | yAvantazca kAzikozaleSu janakAyA: prativasanti, teSAM dUtasaMpreSaNaM kRtam-saptAhaM yUyaM sakalA yatheSTacAriNa: sukhasparzaM viharata | kiMcidAgatya buddhaM zaraNaM gacchata, dharmaM ca @028 bhikSusaMghaM ca | mAmakaM ca bhojanaM bhuJjAnAstathAgataM paryupAsadhvamiti | tena saptAhaM bhagavAn sazrAvakasaMgho mahatA satkAreNa satkRta:, bahUni ca prANizatasahasrANi kuzale niyojitAni | saptAhasyAtyayena bhagavata: pAdayornipatya cetanAM puSNAti, praNidhiM ca cakAra-anenAhaM kuzalamUlena cittotpAdena deyadharmaparityAgena ca andhe loke anAyake apariNAyake buddho bhUyAsamatIrNAnAM sattvAnAM tArayitA, amuktAnAM mocayitA, anAzvastAnA- mAzvAsayitA, aparinirvRtAnAM parinirvApayiteti || atha bhagavAMstasya zreSThino hetuparaMparAM karmaparaMparAM ca jJAtvA smitaM prAvirakArSIt | dharmatA khalu yasminsamaye buddhA: bhagavanta: smitaM prAviSkurvanti, tasminsamaye nIlapItalohitA- vadAtA arciSo mukhAnnizcArya kAzcidadhastAdgacchanti, kAzcidupariSTAdgacchanti | yA adhastA- dgacchanti, tA: saMjIvaM kAlasUtraM saMghAtaM rauravaM mahArauravaM tapanaM pratApanamavIcimarbudaM nirarbuda- maTaTaM hahavaM huhuvamutpalaM padmaM mahApadmaM narakAn gatvA ye uSNanarakAsteSu zItIbhUtvA nipatanti, ye zItanarakAsteSUSNIbhUtvA nitapanti | tena teSAM sattvAnAM kAraNAvizeSA: pratiprasrabhyante | teSAmevaM bhavati-kiM nu vayaM bhavanta itazcyutA:, AhosvidanyatropapannA iti | teSAM prasAdasaMjananArthaM bhagavAnnirmitaM visarjayati | teSAM nirmitaM dRSTvaivaM bhavati-na hyeva vayaM bhavanta itazcyutA:, nApyanyatropapannA: | api tvayamapUrvadarzana: sattva:, asyAnubhAvenAsmAkaM kAraNAvizeSA: pratiprasrabdhA iti | te nirmite cittamabhiprasAdya tannarakavedanIyaM karma kSapayitvA devamanuSyeSu pratisaMdhiM gRhNanti yatra satyAnAM bhAjanabhUtA bhavanti | yA upariSTA- dgacchanti, tAzvAturmahArAjikAMstrAyastriMzAn yAmAMstuSitAnnirmANaratIn paranirmitavazavartino brahmakAyikAn brahmapurohitAn mahAbrahmaNa: parIttAbhAnapramANAbhAnAbhAsvarAn parIttazubhA- napramANazubhAJchubhakRtsnAnanabhrakAn puNyaprasavAn bRhatphalAnabRhAnatapAn sudRzAn sudarzanA- nakaniSThAn devAn gatvA anityaM du:khaM zUnyamanAtmetyudghoSayanti, gAthAdvayaM ca bhASante- ArabhadhvaM niSkrAmata yujyadhvaM buddhazAsane | dhunIta mRtyuna: sainyaM naDAgAramiva kuJjara: ||1|| yo hyasmindharmavinaye apramattazcariSyati | prahAya jAtisaMsAraM du:khasyAntaM kariSyati ||2|| iti || atha tA arciSastrisAhasramahAsAhasraM lokadhAtumanvAhiNDya bhagavantameva pRSThata: pRSThata: samanugacchanti | tadyadi bhagavAnatItaM karma vyAkartukAmo bhavati, bhagavata: pRSThato’ntardhIyante | anAgataM vyAkartukAmo bhavati, purastAdantardhIyante | narakopapattiM vyAkartukAmo bhavati, pAdatale’ntardhIyante | tiryagupapattiM vyAkartukAmo bhavati, pArSNyAmantardhIyante | pretopapattiM vyAkartukAmo bhavati, pAdAGguSThe’ntardhIyante | manuSyopapattiM vyAkartukAmo bhavati, jAnuno- ratnardhIyante | balacakravartirAjyaM vyAkartukAmo bhavati, vAme karatale’ntardhIyante | cakravarti- rAjyaM vyAkartukAmo bhavati, dakSiNe karatale’ntardhIyante | devopapattiM vyAkartukAmo bhavati, @029 nAbhyAmantardhIyante | zrAvakabodhiM vyAkartukAmo bhavati, Asye’ntardhIyante | pratyekabodhiM vyAkartukAmo bhavati, UrNAyAmantardhIyante | anuttarAM samyaksaMbodhiM vyAkartukAmo bhavati, uSNISe’ntardhIyante || atha tA arciSo bhagavantaM tri: pradakSiNIkRtya bhagavata uSNISe’ntarhitA: | athA- yuSmAnAnanda: kRtakarapuTo bhagavantaM papraccha- nAnAvidho raGgasahasracitro vaktrAntarAnniSkasita: kalApa: | avabhAsitA yena diza: samantAddivAkareNodayatA yathaiva ||3|| gAthAzca bhASate- vigatodbhavA dainyamadaprahINA buddhA jagatyuttamahetubhUtA: | nAkAraNaM zaGkhamRNAlagauraM smitamupadarzayanti jinA jitAraya: ||4|| tatkAlaM svayamadhigamya vIra buddhyA zrotR#NAM zramaNa jinendra kAMkSitAnAm | dhIrAbhirmunivRSa vAgbhiruttamAbhi- rutpannaM vyapanaya saMzayaM zubhAbhi: ||5|| nAkasmAllavaNajalAdrirAjadhairyA: saMbuddhA: smitamupadarzayanti nAthA: | yasyArthe smitamupadarzayanti dhIrA: taM zrotuM samabhilaSanti te janaughA: ||6|| iti || bhagavAnAha-evametadAnanda, evametat | nAhetvapratyayamAnanda tathAgatA arhanta: samyaksaMbuddhA: smitaM prAviSkurvanti | pazyasi tvamAnanda anena zreSThinA tathAgatasya sazrAvakasaMghasyaivaMvidhaM satkAraM kRtam, mahAjanakAyaM ca kuzale niyuktam | evaM bhadanta | eSa Ananda zreSThI anena kuzalamUlena cittotpAdena deyadharmaparityAgena ca trikalpAsaMkhyeya- samudAnItAM bodhiM samudAnIya mahAkaruNAparibhAvitA: SaT pAramitA: paripUrya abhayaprado nAma samyaksaMbuddho bhaviSyati dazabhirbalaizcaturbhirvaizAradyaistribhirAveNikai: smRtyupasthAnairmahAkaruNayA ca | ayamasya deyadharmo yo mamAntike cittaprasAda iti || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || @030 dvitIyo varga: | tasyoddAnam- nAvA stambhaM ca snAtraM ca tatheti: pratisArakam (prAtihAryakam) | pAJcavArSikaM stutirvarada: kAzikaM divyabhojanam || 11 nAvikA: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati nadyA ajiravatyA adhastA- nnAvikagrAme | atha ten AvikA yena bhagavAMstenopasaMkrAntA: | upasaMkramya bhagavata: pAdau zirasA vanditvaikAnte nyaSIdan | ekAntaniSaNNAM stAnnAvikAn bhagavAn dharmyayA kathayA saMdarzayati samAdApayati samuttejayati saMpraharSayati | anekaparyAyeNa dharmyayA kathayA saMdarzya samAdApya samuttejya saMpraharSya tUSNIm | atha te nAvikA utthAyAsanAdekAMsa- muttarAsaGgaM kRtvA yena bhagavAMstenAJjaliM praNamya bhagavantamUcu:-adhivAsayatu bhagavAnasmAkaM nadyA ajiravatyAstIre zvobhaktena sArdhaM bhikSusaMghena | nausaMkrameNottArayiSyAma iti | adhivAsayati bhagavAnnAvikAnAM tUSNIbhAvena || atha nAvikA nadyA ajiravatyAstIramapagatapASANazarkarakaTha{1. ##The word## kaThalla ##is promiscuously spelt as## kaThala ##or## kaThalya ##in Mss.##}llaM vyavasthApayAmAsu- rucchritacchatradhvajapatAkaM nAnApuSpAvakIrNaM gandhaghaTikAvadhUpitam | praNItamAhAraM kRtavanta: | prabhUtaM ca puSpasaMgrahaM kRtvA nausaMkramaM puSpamaNDapairalaMkArayAmAsu: | bhagavatazca dUtena kAla- mArocayAmAsu:-samayo bhadanta, sajjaM bhaktam, yasyedAnIM bhagavAn kAlaM manyata iti | atha bhagavAn bhikSugaNaparivRto bhikSusaMghapuraskRto yena nAvikagrAmakastenopasaMkrAnta: | upasaMkramya purastAdbhikSusaMghasya prajJapta evAsane nyaSIdat | atha te nAvikA: sukhopaniSaNNaM buddhapramukhaM bhikSusaMghaM viditvA zucinA praNItena khAdanIyena bhojanIyena svahastaM saMtarpayanti saMpravAra- yanti | anekaparyAyena zucinA praNItena khAdanIyena bhojanIyena svahastaM saMtarpya saMpravArya bhagavantaM bhuktavantaM viditvA dhautahastamapa{2. ##Mss.## apanIya pAtraM ##for## apanItapAtraM. ##Compare## onItapattapANiM ##in Pali.##}nItapAtraM nIcatarANyAsanAni gRhItvA bhagavata: purastAnniSaNNA dharmazravaNAya | atha bhagavAMsteSAM nAvikAnAmAzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzIM caturAryasatyasaMprativedhikIM dharmadezanAM kRtavAn, yAM zrutvA anekairnAvikai: srota- ApattiphalAni prAptAni, kaizcitsakRdAgAmiphalAni, kaizcidanAgAmiphalAni, kaizcitpravrajya sarvaklezaprahANAdarhattvaM sAkSAtkRtam, kaizcicchrAvakabodhau cittAnyutpAditAni, kaizcitpratyeka- bodhau, kaizcidanuttarAyAM samyaksaMbodhau | sarvA ca sA parSad buddhanimnA dharmapravaNA saMghaprAgbhArA vyavasthitA | tatastairnAvikairbhagavAn mahatA satkAreNa nausaMkrameNottArita: sArdhaM bhikSusaMghena || @031 bhikSavo buddhapUjAdarzanAdAvarjitamanaso buddhaM bhagavantaM papracchu:-kutremAni bhagavata: kuzalamUlAni kRtAnIti | bhagavAnAha-tathAgatenaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni, yena tathAgatasyaivaMvidhA pUjA | icchatha bhikSava: zrotum ? evaM bhadanta | tena hi bhikSava: zRNuta, sAdhu ca suSThu ca manasi kuruta, bhASiSye || bhUtapUrvaM bhikSavo’tIte’dhvani bhAgIratho nAma samyaksaMbuddho loka udapAdi tathAgato- ‘rhan samyaksaMbuddho vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa dvASaSTyarhatsahasraparivRto janapadacArikAM caran gaGgAtIra- manuprApta: | tasmin samaye’nyatara: sArthavAho’nekazataparivAro nadyAM gaGgAyAM sArthamuttArayati | tasmiMzca pradeze mahattaskarabhayam | atha dadarza sArthavAho bhAgIrathaM samyaksaMbuddhaM dvASaSTya- rhatsahasraparivRtam | dRSTvA ca puna: cittaM prasAdayAmAsa | prasannacittazca bhagavantamAmantritavAn- tatprathamatarameva bhagavantaM tArayiSyAmIti | adhivAsayati bhAgIratha: samyaksaMbuddha: sArthavAhasya tUSNIbhAvena | tatastena sArthavAhena bhAgIratha: samyaksaMbuddho dvASaSTayarhatsahasraparivRto mahatyA vibhUtyA nausaMkrameNottArita: | praNItena cAhAreNa saMtarpyAnuttarAyAM samyaksaMbodhau praNidhAnaM kRtam || bhagavAnAha-kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena sArthavAho babhUva, ahaM sa: | mayA sa bhAgIratha: samyaksaMbuddho dvASaSTyarhatsahasraparivRto nausaMkrameNo- ttArita:, praNItenAhAreNa saMtarpita:, praNidhAnaM ca kRtam | tasya me karmaNo vipAkenAnanta- saMsAre mahatsukhamanubhUtam | idAnImapyanuttarAM samyaksaMbodhimabhisaMbuddhasyaivaMvidhA pUjA | tasmAttarhi bhikSava evaM zikSitavyam-yacchAstAraM satkariSyAmo gurukariSyAmo gurukariSyAmo mAnayiSyAma: pUjayiSyAma: | zAstAraM satkRtya gurukRtya mAnayitvA pUjayitvopanizritya vihariSyAma: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 12 stambha: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: kauravyeSu janapadacArikAM caran kauravyaM nagaramanu- prApta: | sa ca kauravyo janakAyo buddhavaineya udAracitta: pradAnarucizca | tato bhagavata etadabhavat-yannvahaM zakraM devendraM marudgaNaparivRtamAhvayeyam, yaddarzanAdeSAM kuzalamUlavivRddhi: @032 syAditi | tato bhagavAMllaukikaM cittamutpAdayati-aho bata zakro devendro marudgaNasahAyo gozIrSacandamayaM stambhamAdAya gacchediti | sahacittotpAdAcchakro devendro marudgaNaparivRta Agato yatra vizvakarmA catvArazca mahArAjA anekadevanAgayakSakumbhANDaparivRtA gozIrSa- candanastambhamAdAya | hAhAkArakilakilAprakSveDoccairnAdaM kurvANA bhagavato’rthe gozIrSa- candanamayaM prAsAdamabhisaMskRtavanta: | tatastasminprAsAde zakreNa devendreNa bhagavAn sazrAvaka- saMgho divyenAhAreNa divyena zayanAsanena divyairgandhamAlyapuSpai: satkRto gurukRto mAnita: pUjita: || atha kauravyo janakAyastAM divyAM vi{1. ##Speyer suggests## vibhUtikAM ##for## vibhUSikAM.}bhUSikAM dRSTvA paraM vismayamApanna imAM cintA- mApede-nUnaM buddho bhagavAMlloke’grya: | yattu nAma sendrairdevai: pUjyata iti AvarjitamanA bhagavantamupasaMkrAnta: | bhagavata: pAdAbhivandanaM kRtvaikAnte nyaSIdat | ekAntaniSaNNa: kauravyo janakAyastasminprAsAde’tyarthaM prasAdamutpAdayati || tato bhagavAMstatprAsAdamantardhApya anityatApratisaMyuktAM tAdRzIM dharmadezanAM kRtavAn, yAM zrutvA anekai: kauravyanivAsibhirmanuSyai: srotaApattiphalAnyanuprAptAni, kaizcitsakRdAgAmi- phalAni, kaizcidanAgAmiphalAni, kaizcitpravrajya sarvaklezaprahANAdarhattvaM sAkSAtkRtam, kaizci- cchrAvakabodhau cittAnyutpAditAni, kaizcitpratyekAyAM bodhau, kaizcidanuttarAyAM samyaksaMbodhau | sarvA ca sA parSad buddhanimnA dharmapravaNA saMghaprAgbhArA vyavasthApitA || tataste bhikSavo bhagavato divyapUjAdarzanAdAvarjitamanaso buddhaM bhagavantaM papracchu:- kutromAni bhagavatA kuzalamUlAni kRtAnIti || bhagavAnAha-tathAgatenaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitA- nyavazyaMbhAvIni, yena tathAgatasyaivaMvidhA pUjA | icchatha bhikSava: zrotum ? evaM bhadanta | tena hi bhikSava: zRNuta, sAdhu ca suSThu ca manasi kuruta, bhASiSye || bhUtapUrvaM bhikSavo’tIte’dhvani brahmA nAma samyaksaMbuddho loka udapAdi, tathAgato’rhan samyaksaMbuddho vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | atha brahmA samyaksaMbuddho dvApaSTyarhatsahasraparivRto janapadacArikAM carannanyatamAM rAjadhAnImanuprApta: | azrauSIdrAjA kSatriyo mUrdhAbhiSikta:-brahmA samyaksaMbuddho dvASaSTyarhatsahasra- parivRto janapadacArikAM carannasmAkaM vijitamanuprApta iti | zrutvA ca punarmahatyA rAjaddharyA mahatA rAjAnubhAvena yena bhagavAn brahmA samyaksaMbuddhastenopasaMkrAnta: | upasakramya brahmaNa: samyaksaMbuddhasya pAdau zirasA vanditvaikAnte nyapIdat | ekAntaniSaNNaM rAjAnaM kSatriyaM mUrdhAbhiSiktaM bhagavAn bodhikarakairdharmai: samAdApayati | atha sa rAjA labdhaprasAda utthAyA- sanAdekAMsamuttarAsaGgaM kRtvA yena bhagavAMstenAJjaliM praNamya bhagavantamidavocat-adhivAsayatu @033 me bhagavAnasyAM rAjadhAnyAM traimAsyavAsAya | ahaM bhagavantaM sazrAvakasaMghamupasthAsyAmi cIvara- piNDapAtazayanAsanaglAnapratyayabhaiSajyapariSkArairiti | adhivAsayati brahmA samyaksaMbuddho rAjJastUSNIbhAvena | atha sa rAjA mUrdhAbhiSikto bhagavato’rthe gozIrSacandanamayaM prAsAdaM kArayAmAsa | sa taM vicitrairvastrAlaMkArairalaMkRtaM nAnApuSpAvakIrNaM gandhadhaTikAdhUpitaM bhagavata: sazrAvakasaMghasya niryAtya traimAsyaM praNItenAhAreNa saMtarpya vividhairvastravizeSairAcchAdyAnuttarAyAM samyaksaMboddhau praNidhiM cakAra || bhagavAnAha-kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena rAjA kSatriyo mUrdhAbhiSikto babhUva, ahaM sa: | yanmayA brahmaNa: samyaksaMbuddhasyaivaMvidhA pUjA kRtA, tasya me karmaNo vipAkenAnantasaMsAre mahatsukhamanubhUtam | idAnImapyanuttarAM samyaksaMbodhimabhisaMbuddha- syaivaMvidhA pUjA | tasmAttarhi bhikSava evaM zikSitavyaM yacchAstAraM satkariSyAmo gurukariSyAmo mAnayiSyAma: pUjayiSyAma: | zAstAraM satkRtya gurukRtya mAnayitvA pUjayitvopanizritya vihariSyAma: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSabo bhagavato bhASitamabhyanandan || 13 snAtram | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | tena khalu samayena zrAvastyAM paJcamAtrANi vaNikzatAni kAntAramArgapratipannAni | te mArgAtparibhraSTA vAlukAsthalamanuprAptA: | te gharmazramaparipIDitA: kSINapathyAdanAzca madhyAhna- samaye tIkSNakararazmisaMtApitA jaloddhRtA iva matsyA: pRthivyAmAvartante du:khAM tIvrAM kharAM kaTukAmamanApAM vedanAM vedayamAnA: | tAni devatAsahasrANyAyAcante-tadyathA-ziravavaruNakubera- vAsavAdIni | na cainAn kazcitparitrAtuM samartha: || tatra cAnyatara upAsako buddhazAsanAbhijJa: | sat An vaNija Aha-bhavanto buddhaM zaraNaM gacchantviti || tata ekaraveNa sarvaeva buddhaM zaraNaM gatA: || atrAntare nAsti kiMcidbuddhAnAM bhagavatAmajJAtamadRSTamaviditamavijJAtam | dharmatA khalu buddhAnAM bhagavatAM mahAkAruNikAnAM lokAnugrahapravRttAnAmekArakSANAM zamathavipazyanA- vihAriNAM tridamathavastukuzalAnAM caturoghottIrNAnAM caturRddhipAdacaraNatalapratiSThitAnAM caturSu saMgrahavastuSu dIrgharAtrakRtaparicayAnAM paJcAGgaviprahINAnAM paJcagatisamatikrAntAnAM SaDaGgasamanvAgatAnAM SaTpAramitAparipUrNAnAM saptabodhyaGgakusumADhyAnAmaSTAGgamArgadezikAnAM @034 navAnupUrvasamApattikuzalAnAM dazabalabalinAM dazadiksamApUrNayazasAM dazazatavazavarti- prativiziSTAnAM trI rAtrestrirdivasasya buddhacakSuSA lokaM vyavalokya jJAnadarzanaM pravartate-ko hIyate, ko vardhate, ka: kRcchraprApta:, ka: saMkaTaprApta:, ka: saMbAdhaprApta:, ka: kRcchrasaMkaTasaMbAdha- prApta:, ko’pAyanimna:, ko’pAyapravaNa:, ko’pAyaprAgbhAra: | kamahamapAyAduddhRtya svarge mokSe ca pratiSThApayeyam, kasya kAmapaGkanimagnasya hastoddhAramanupradadyAm, kamAryadhanavirahitamAryadhanai- zvaryAdhipatye pratiSThApayeyam, kasyAnavaropitAni kuzalamUlAnyavaropayeyam, kasyAvaropitAni paripAcayeyam, kasya paripakvAni vimocayeyam | Aha ca- apyevAtikramedvelAM sAgaro makarAlaya: | na tu vaineyavatsAnAM buddho velAmatikramet ||1|| yAvatpazyati bhagavAn saMbahulAn vaNijo vyasanasaMkaTasaMbAdhaprAptAn | tatazcakSu:- saMpreSaNamAtreNa jetavane’ntArhito bhikSugaNaparivRtastaM pradezamanuprApta: | dadRzuste vaNjo bhagavantaM sabhikSusaMgham | dRSTvA ca uccairnAdaM muktavanta: | tato bhagavatA laukikaM citta- mutpAditam-aho bata zakro devendro mAhendraM varSamutsRjatu, zItalAzca vAyavo vAntviti | sahacittotpAdAdbhagavata: zakreNa mAhendraM varSamutsRSTam, zItalAzca vAyava: preSitA:, yatasteSAM vaNijAM tRSA vigatA, dAhazca prazAnta: | tatastairvaNigbhi: saMjJA pratilabdhA | bhagavatA caiSAM mArga AkhyAto yena zrAvastImanuprAptA: || te mArgazramaM prativinodya tato bhagavatsakAzamupasaMkrAntA: | teSAM bhagavatA tAdRzI caturAryasatyasaMprativedhikI dharmadezanA kRtA, yAM zrutvA kaizcitsrota Apattiphalamadhigatam, kaizcitsakRdAgAmiphalam, kaizcidanAgAmiphalam, kaizcitpravrajya sarvaklezaprahANAdarhattvaM sAkSA- tkRtam, kaicicchrAvakabodhau cittAnyutpAditAni, kaizcitpratyekAyAM bodhau, kaizcidanuttarAyAM samyaksaMbodhau | yadbhUyasA ca sA parSadbuddhanimnA dharmapravaNA saMghaprAgbhArA vyavasthitA || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-AzcaryaM bhagavan, yAvadime vaNijo bhagavatA kAntAramArgAtparitrAtA: | sahacittotpAdAcca mAhendravarSaM vRSTam | zItalAzca vAyava: pravAtA iti | bhagavAnAha-tathAgatenaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | mayaitAni karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tu upAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | nap raNazyanti karmANi api kalpazatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||2|| bhUtapUrvaM bhikSavo’tIte’dhvani candano nAma samyaksaMbuddho loka udapAdi tathAgato- ‘rhan samyaksaMbuddho vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA @035 devamanuSyANAM buddho bhagavAn | atha candana: samyaksaMbuddho janapadacArikAM carannanyatamAM rAjadhAnImanuprApta: | atha rAjA kSatriyo mUrdhAbhiSikto yena candana: samyaksaMbuddhastenopa- saMkrAnta: | upasaMkramya candanasya samyaksaMbuddhasya pAdau zirasA vanditvaikAnte nyaSIdat | ekAnte niSaNNaM rAjAnaM kSatriyaM mUrdhAbhiSiktaM candanaM samyaksaMbuddho bodhikarakairdharmai: samAdApayati | atha rAjA kSatriyo mUrdhAbhiSikta utthAyAsanAdekAMsamuttarAsaGgaM kRtvA dakSiNaM jAnumaNDalaM pRthivyAM pratiSThApya yena candana: samyaksaMbuddhastenAJjaliM praNamya candanaM samyaksaMbuddhamidamavocat-adhivAsayatu me bhagavAnasyAM rAjadhAnyAM traimAsyavAsAya sArdhaM bhikSusaMgheneti | adhivAsayati candana: samyaksaMbuddho rAjJastUSNIbhAvena | tatra ca samaye mahatI anAvRSTi: prAdurbhUtA, yayA nadyudapAnAnyalpasalilAni saMvRttAni, puSpaphalaviyuktAzca pAdapA: | tato rAjA candanaM samyaksaMbuddhamadhyeSituM pravRtta:-bhagavan, asminnagaramadhye puSkariNIM gandhodakaparipUrNAM kArayiSyAmi, yatra bhagavAn sazrAvakasaMgha: snAsyati | apyeva nAma bhagavata: snAnAdasmin me vijite devo varSediti | adhivAsayati bhagavAMzcandana: samyaksaMbuddho rAjJastUSNIbhAvena || tato rAjJA kSatriyeNa mUrdhAbhiSiktenAmAtyebhya AjJA dattA-gandhodakaM sajjIkurvantu bhavanta:, ratnamayAMzca kumbhAn, yena vayaM bhagavantaM sazrAvakasaMghaM snApayiSyAma iti | tato rAjJA amAtyagaNaparivRtena tannagaramapagatapASANazarkarakaThallaM vyavasthApitamucchritadhvajapatAkaM nAnA- puSpAvakIrNaM gandhodakapariSiktaM vicitradhUpadhUpitam | puSkariNI cAsya kAritA | tato bhagavAMzcandana: samyaksaMbuddha: sarvAnugrahArthamekacIvaraka: puSkariNyAM sthita: | tato rAjJAmAtya- gaNaparivRtena candana: samyaksaMbuddha: sazrAvakasaMgho nAnAgandhaparibhAvitenodakena snApita: | sahasnAnAdeva candanasya samyaksaMbuddhasya zakreNa devendreNa tathAvidhaM mAhendraM varSamutsRSTaM yena sarvasasyAni niSpannAni | taddhaitukaM ca mahAjanakAyena buddhe bhagavati zraddhA pratilabdhA | aneke ca gandhastUpA: pratiSThApitA: | ye ca tatra candanaM samyaksaMbuddhaM zaraNaM gatA:, sarve te parinirvRtA: | ahamekasteSAmavaziSTa: | tasmAttarhi bhikSava evaM zikSitavyaM yacchAstAraM satkariSyAmo gurukariSyAmo mAnayiSyAma: pUjayiSyAma: | zAstAraM satkRtya gurukRtya mAna- yitvA pUjayitvopanizritya vihariSyAma: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 14 Iti: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSagandharvAsuragaruDa- kinnaramahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsana- glAnapratyayabhaiSajyapariSkArANAM sazrAvakasaMgho rAjagRhamupanizritya viharati veNuvane kalandaka- @036 nivApe | tasmiMzca samaye nADakanthAyAM mahAjanamarako babhUva | tato janakAyo rogai: pIDita: tAni tAni devatAsahasrANyAyAcate zivavaruNakuberavAsavAdIni | na cAsya sA ItirupazamaM gacchati | athAnyatama upAsako nADakanthAyAM prativasati | san ADakantheyAn brAhmaNagRhapatInidamavocat-eta yUyaM buddhaM zaraNaM gacchata, taM ca bhagavantamAyAcadhvamihAgama- nAya | apyeva bhagavatA svalpakRcchreNAsyA Itervyupazama: syAditi | atha nADakantheyA brAhmaNa- gRhapatayo bhagavantamAyAcituM pravRttA:-Agacchatu bhagavAnasmAd vyasanasaMkaTAnmocanAyeti || atrAntare nAsti kiMcidbuddhAnAM bhagavatAmajJAtamadRSTamaviditamavijJAtam | dharmatA khalu buddhAnAM bhagavatAM mahAkAruNikAnAM lokAnugrahapravRttAnAmekArakSANAM zamathavipazyanAvihAriNAM tridamathavastukuzalAnAM caturoghottIrNAnAM caturRddhipAdacaraNatalasupratiSThitAnAM caturSu saMgraha- vastuSu dIrgharAtrakRtaparicayAnAM paJcAGgaviprahINAnAM paJcagatisamatikrAntAnAM SaDaGgasamanvA- gatAnAM SaTpAramitAparipUrNAnAM saptabodhyaGgakusumADhyAnAmaSTAGgamArgadezikAnAM navAnupUrva- samApattikuzalAnAM dazabalabalinAM dazadiksamApUrNayazasAM dazazatavazavartiprativiziSTAnAM trI rAtrestrirdivasasya buddhacakSuSA lokaM vyavalokya jJAnadarzanaM pravartate-ko hIyate, ko vardhate, ka: kRcchraprApta:, ka: saMkaTaprApta:, ka: saMbAdhaprApta:, ka: kRcchrasaMkaTasaMbAdhaprApta:, ko’pAyanimna:, ko’pAyapravaNa:, ko’pAyaprAgbhAra: | kamahamapAyAduddhRtya svarge mokSe ca pratiSThA- payeyam, kasya kAmapaGkanimagnasya hastoddhAramanupradadyAm, kamAryadhanavirahitamAryadhanaizvaryAdhipatye pratiSThApayeyam, kasyAnavaropitAni kuzalamUlAnyavaropayeyam, kasyAvaropitAni paripAca- yeyam, kasya paripakvAni vimocayeyam | Aha ca- apyevAtikramedvelAM sAgaro makarAlaya: | na tu vaineyavatsAnAM buddho velAmatikramet ||1|| atha bhagavAn pUrvAhNe nivAsya pAtracIvaramAdAya bhikSugaNaparivRto bhikSusaMghapuraskRto nADakanthAmanuprApta: | tato bhagavatA tannagaraM sarvaM hRdi maitryA sphuTam, yato maracA: prakrAntA:, Itizca vyupazAntA | tatasteSAM brAhmaNagRhapatInAM buddhadarzanAnmahAprasAda utpanna:, prasAda- jAtaizca bhagavAn sazrAvakasaMgha: cIvarapiNDapAtazayanAsanaglAnapratyayabhaiSajyapariSkArai: saMpra- vArita: | tatastebhyo bhagavatA tAdRzI caturAryasatyasaMprativedhikI dharmadezanA kRtA, yAM zrutvA anekairbrAhmaNagRhapatibhi: srotaApattiphalamanuprAptam, aparai: sakRdAgAmiphalamanuprAptam, aparai: anAgAmiphalam, aparai: pravrajya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | sarvaM ca tannagaraM buddhanimnaM dharmapravaNaM saMghaprAgbhAraM saMvRttam || bhikSava: saMzayajAtA: sarvasaMzayachettAraM buddhaM bhagavantaM papracchu:-AzcaryaM bhadanta yAvadime sattvA bhagavata: prasAdAt vyasanagatA: santo vyasanAtparimuktA iti | bhagavAnAha- tathAgatenaivaitAni bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | mayaiva tAni karmANi kRtAnyupacitAni | @037 ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, na abdhAtau, na tejodhAtau, na vAyudhAtau, api tu upAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||2|| bhUtapUrvaM bhikSavo’tIte’dhvani candro nAma samyaksaMbuddho loka udapAdi tathAgato’- rhan samyaksaMbuddho vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA deva- manuSyANAM buddho bhagavAn | atha candra: samyaksaMbuddho janapadacArikAM carannanyatamAM rAja- dhAnImanuprApta: | azrauSIdrAjA kSatriyo mUrdhAbhiSiktazcandra:-samyaksaMbuddho’smAkaM vijitamanuprApta iti | zrutvA ca punarmahatyA rAjarddhyA mahatA rAjAnubhAvena samanvAgato yena candra: samyaksaM- buddhastenopasaMkrAnta: | upasaMkramya candrasya samyaksaMbuddhasya pAdau zirasA vanditvaikAnte nyaSIdat | ekAntaniSaNNaM rAjAnaM kSatriyaM mUrdhAbhiSiktaM candra: samyaksaMbuddho bodhikarakai- rdharmai: samAdApayati | atha rAjA kSatriyo mUrdhAbhiSikto labdhaprasAda utthAyAsanAdekAMsa- muttarAsaGgaM kRtvA dakSiNaM jAnumaNDalaM pRthivyAM pratiSThApya yena candra: samyaksaMbuddhastenA- JjaliM praNamya candraM samyaksaMbuddhamidamavocat-adhivAsayatu me bhagavAniha vAsaM traimAsyaM sArdhaM bhikSusaMghena | ahaM bhagavantamupasthAsyAmi cIvarapiNDapAtazayanAsanaglAnapratyayabhaiSajyapari- SkArairiti | adhivAsayati candra: samyaksaMbuddho rAjJastUSNIbhAvena | tasya ca rAjJo nagare tena samayena mahAjanamarako babhUva, Itizca, yena sa mahAjanakAyo’tIva saMtapyate | tato rAjJA vyAdhiprazamanArthaM candra: samyaksaMbuddho’dhISTa:-sAdhu bhagavan, kriyatAmasyA Iterupazamo- pAya iti | tato bhagavAMzcandra: samyaksaMbuddho rAjAnamuvAca-gaccha mahArAja imAM saMghATIM dhvajAgre baddhvA mahatA satkAreNa sve vijite paryATaya, asya ca mahAntamutsavaM kuru | sarvaM ca mahAjanakAyaM buddhAnusmRtau samAdApayeti | te svastirbhaviSyatIti | tato rAjJA yathAnuziSTaM sarvaM tathaiva ca kRtam | taddhetutatpratyayaM ca sarvA Itaya: prazAntA: | tata: sa janakAyo labdhaprasAdo rAjAmAtyapaurAzca buddhaM zaraNaM gatA:, dharmaM saMghaM ca zaraNaM gatA: || bhagavAnAha-kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena rAjA babhUva, ahaM sa: | mayAsau candrasya samyaksaMbuddhasya mahatI pUjA kRtA | tasya me karmaNo vipAkena devamanuSyasaMprApakaM saMsAre mahatsukhamanubhUtam | idAnImapi taddhaitukyeva vibhUti:, yena yaccintayAmi yatprArthaye tattathaiva sarvaM samRdhyati | tasmAttarhi bhikSava evaM zikSitavyaM yacchAstAraM satkariSyAmo gurukariSyAmo mAnayiSyAma: pUjayiSyAma: | zAstAraM satkRtya gurukRtya mAnayitvA pUjayitvopanizritya vihariSyAma: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || @038 15 prAtihAryam | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDa- kinnaramahorAgAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgho rAjagRhamupanizritya viharati sma veNuvane kalandaka- nivApe | yadA rAjJA ajAtazatruNA devadattavigrAhitena pitA dhArmiko dharmarAjo jIvitAdvyaparopita:, svayameva ca rAjye pratiSThita:, tadA ye azrAddhAste balavanto jAtA:, zrAddhAstu durbalA: saMvRttA: | yAvadanyatamo vRddhAmAtyo’zrAddho bhagavacchAsanavidveSI, sa brAhmaNebhyo yajJamArabdho yaSTum | tatrAnekAni brAhmaNazatasahasrANi saMnipatitAni | tai: kriyAkAra: kRta:-na kenacicchramaNagautamaM darzanAyopasaMkramitavyam | atha te brAhmaNA: kRtA{1.##Speyer reads## kRtAvaya: ##and holds that it stands for##kRtAvina: ##from## kRtAvin, ##similar to## vijitAvI, bhuttAvI ##in Pali.##}vaya: samagrA: saMmodamAnA vIthImadhye vedoktena vidhinA zakramAyAcituM pravRttA:-ehyehi ahalyAjAra || atrAntare nAsti kiMcidbuddhAnAM bhagavatAmajJAtamadRSTamaviditamavijJAtam | dharmatA khalu buddhAnAM bhagavatAM mahAkAruNikAnAM lokAnugrahapravRttAnAmekArakSANAM zamathavipazyanA- vihAriNAM tridamathavastukuzalAnAM caturoghottIrNAnAM caturRddhipAdacaraNatalasupratiSThitAnAM caturSu saMgrahavastuSu dIrgharAtrakRtaparicayAnAM paJcAGgaviprahINAnAM paJcagatisamatikrAntAnAM SaDaGgasamanvAgatAnAM SaTpAramitAparipUrNAnAM saptabodhyaGgakusumADhyAnAmaSTAGgamArgadezikAnAM navAnupUrvasamApattikuzalAnAM dazabalabalinAM dazadiksamApUrNayazasAM dazazatavazavartiprati- viziSTAnAM trI rAtrestrirdivasasya buddhacakSuSA lokaM vyavalokya jJAnadarzanaM pravartate-ko hIyate, ko vardhate, ka: kRcchraprApta:, ka: saMkaTaprApta:, ka: saMbAdhaprApta:, ka: kRcchrasaMkaTasaMbAdha- prApta:, ko’pAyanimna: ko’pAyapravaNa: ko’pAyaprAgbhAra: | kamahamapAyAduddhRtya svarge mokSe ca pratiSThApayeyam, kasya kAmapaGkanimagnasya hastoddhAramanupradadyAm, kamAryadhanavirahitamAryadhanai- zvaryAdhipatye pratiSThApayeyam, kasyAnavaropitAni kuzalamUlAnyavaropayeyam, kasyAvaropitAni paripAcayeyam, kasya paripakvAni vimocayeyam | Aha ca- apyevAtikramedvelAM sAgaro makarAlaya: | na tu vaineyavatsAnAM buddho velAmatikramet ||1|| pazyati bhagavAn-ime brAhmaNA: pUrvAvaropitakuzalamUlA gRhItamokSamArgA: svahitai- SiNo’bhimukhA nirvANe bahirmukhA: saMsArAdakalyANamitrasaMsargAdidAnIM macchAsanaM vidviSanti, yannvahameSAM vinayahetorautsukyamApadyeyeti | atha bhagavAJchakraveSamabhinirmAya taM yajJavATaM divyenAvabhAsenAvabhAsya avataritumArabdha: | tataste brAhmaNA hRSTatuSTapramuditA udagraprIti- @039 saumanasya jAtA ekasamUhenoktavanta:-ehyehi bhagavan, svAgataM bhagavata iti | tato bhagavAn zakraveSadhArI prajJapta evAsane niSaNNa: | eSa zabdo rAjagRhe nagare samantato visRta:-yajJe zakro devendro’vatIrNa iti | yaM zrutvAnekAni prANizatasahasrANi saMnipatitAni | tato bhagavAn AvarjitA brAhmaNA iti viditvA zakraveSamantardhApya buddhaveSeNaiva sthitvA tAdRzIM caturAryasatyasaMprativedhikIM dharmadezanAM kRtavAn, yAM zrutvA SaSTyA brAhmaNasahasrairviMzati- zikharasamudgataM satkAyadRSTizailaM jJAnavajreNa bhittvA srota ApattiphalaM sAkSAtkRtam, anekaizca prANizatasahasrairbhagavati zraddhA pratilabdhA || tato bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-AzcaryaM bhadanta yAvadebhirbrAhmaNairbhagavantamAgamya satyadarzanaM kRtam, anekaizca prANizatasahasrairmahAn prasAdo’dhigata iti | bhagavAnAha-tathAgatenaitAni bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAnyoghavatpratyupasthitAnyavazyaM bhAvIni | mayaitAni karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupa- citAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tu upAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||2|| bhUtapUrvaM bhikSavo’tIte’dhvani indradamano nAma samyaksaMbuddho loke udapAdi tathA- gato’rhan samyaksaMbuddho vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyAnAM buddho bhagavAn | sa janapadacArikAM carannanyatamAM rAjadhAnImanuprApta: | sA rAjadhAnI tIrthikAvaSTabdhA | azrauSIdanyatamo rAjA kSatriyo mUrdhAbhiSikta indradamana:- samyaksaMbuddho’smAkaM vijitamanuprApta iti | zrutvA ca punarmahatyA rAjarddhyA mahatA rAjAnu- bhAvena samanvAgato yenendradamana: samyaksaMbuddhastenopasaMkrAnta: | upasaMkramya bhagavata indradamanasya samyaksaMbuddhasya pAdau zirasA vanditvaikAnte niSaNNa: | ekAnte niSaNNaM rAjAnaM kSatriyaM mUrdhAbhiSiktamindradamana: samyaksaMbuddho bodhikarakairdharmai: samAdApayati | atha sa rAjA labdhaprasAda utthAyAsanAdekAMsamuttarAsaGgaM kRtvA dakSiNaM jAnumaNDalaM pRthivyAM pratiSThApya yenendradamana: samyaksaMbuddhastenAJjaliM praNamya indradamanaM samyaksaMbuddhamidamavocat- adhivAsayatu me bhagavAMstraimAsyavAsAya | ahaM bhagavantamupasthAsyAmi cIvarapiNDapAtazayanAsana- glAnapratyayabhaiSajyapariSkArairiti | bhagavAnAha-asti tem ahArAja vijite kazcidvihAro yatrAgantukA gamikAzca bhikSavo vAsaM kalpayiSyantIti ? rAjovAca-nAsti bhagavan, kiM tarhi tiSThatu bhagavAn, ahaM vihAraM kArayiSyAmi, yatrAgantukA gamikAzca bhikSavo vAsaM kalpayiSyantIti | tato rAjJA tathAgatasyArthe vihAra: kArita: aviddhaprAkAratoraNo gavAkSa- @040 niryUhajAlArdhacandravedikApratimaNDita AstaraNopeto jalAdhArasaMpUrNastarugaNaparivRto nAnA- puSpaphalopeta: | kRtvA ca bhagavata: sazrAvakasaMghasya niryAtita: | adhISTazca bhagavAn mahA- prAtihAryaM prati | tato bhagavatA indradamanena samyaksaMbuddhena rAjJo’dhyeSayA mahAprAtihAryaM vidarzitaM buddhAvataMsakavikrIDitam, yaddarzanAdrAjA sAmAtyanaigamajAnapada: sarve ca nAgarA: suprasannA: zAsane saMraktatarA: saMvRttA: || kiM manyadhve bhikSavo yo’sau tena kAlena samayena rAjA babhUva, ahaM sa: | mayA sA indradamanasya samyaksaMbuddhasyaivaMvidhA pUjA kRtA | tasya me karmaNo vipAkena saMsAre’nantaM sukhamanubhUtam | idAnIM me tathAgatasya sata iyaM zAsanazobhA | tasmAttarhi bhikSava evaM zikSitavyaM yacchAstAraM satkariSyAmo gurukariSyAmo mAnayiSyAma: pUjayiSyAma: pUjayiSyAma: | zAstAraM satkRtya gurukRtya mAnayitvA pUjayitvopanizritya vihariSyAma: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 16 paJcavArSikam | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSagandharvAsuragaruDa- kinnaramahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgho rAjagRhamupanizritya viharati sma veNuvane kalandaka- nivApe | yadA devadattena mohapuruSeNa bhagavacchAsane’narthasahasrANi kRtAni, na ca zakitaM bhagavato romeJjanamapi kartum, tadA rAjAnamajAtazatrumAmantritavAn-kriyatAM rAjagRhe kriyAkAro na kenacicchramaNasya gautamasyopasaMkramitavyam, piNDakena vA pratipAdayitavya: | evamayamalabdhalAbho’labdhasaMmAno niyatamanyadezaM saMkrAntiM kariSyatIti | rAjJA tathA kAri- tam | tatra ye upAsakA dRSTasatyAste rodituM pravRttA:-hA kaSTamanAthIbhUtaM rAjagRhanagaraM yatra hi nAbhodumbarapuSpadurlabhaprAdurbhAvaM buddhaM bhagavantamAsAdya tasya na zakyate saMgraha: kartumiti | eSa zabda: zrutiparaMparayA bhikSubhi: zruta: | tata AyuSmatAnandena yathAzrutaM bhagavato nivedita: | bhagavAnAha-alpotsukastvamAnanda bhava, tathAgatA evAtra kAlajJA: | api tu yAvacchAsanaM me tAvacchrAvakANAmupakaraNavaikalyaM na bhaviSyati prAgevedAnImiti || atrAntare zakrasya devAnAmindrasyAdhastAjjJAnadarzanaM pravartate | sa pazyati bhagava- cchAsanasyaivaMvidhAM vikRtim | sahadarzanAdeva dAyakadAnapatInAmutsAhasaMjananArthaM buddhotpAdasya mAhAtmyasaMjananArthamajAtazatrordevadattasya ca madadarpacchittyarthamAtmanazca prasAdasaMjananArthaM sakalaM rAjagRhamudAreNAvabhAsenAvabhAsyoccai:zabdamudAharitavAn-eSo’hamadyAgreNa bhagavantaM sazrAvaka- saMghaM divyaizcIvarapiNDapAtazayanAsanaglAnapratyayabhaiSajyapariSkArairupasthAsyAmi | ityuktvA yena @041 bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvaikAnte sthita: | atha zakro devendro bhagavantamidamavocat-adhivAsayatu me bhagavAnasminneva rAjagRhe nagare | ahaM bhagavantamupasthAsyAmi divyaizcIvarapiNDapAtazayanAsanaglAnapratyayabhaiSajyapariSkArairiti | bhaga- vAnAha-alaM kauzika, kRtametadyAvadeva cittamabhiprasannam | bahavo hi loke puNyakAmA iti | zakra: prAha-adhivAsayatu me bhagavAn paJcavarSANi | tathAgatasyArthe paJcavArSikaM kari- SyAmIti | bhagavAnAha-alaM kauzika, kRtametadyAvaccittamabhiprasannam | bahavo hi loke puNyakAmA iti | zakra: prAha-adhivAsayatu me bhagavAn paJca divasAniti | tato bhaga- vAn svapuNyabalapratyakSIkaraNArthaM zakrasya ca devendrasyAnugrahArthamanAgatapaJcavArSikaprabandhaheto- zcAdhivAsitavAMstUSNIbhAvena || atha zakro devendro bhagavatastUSNIbhAvenAdhivAsanAM viditvA tadveNuvanaM vaijayantaM prAsAdaM pradarzitavAn, divyAni cAsanAni, divyA: puSkaraNIrdivyaM ca bhojanam | atha bhagavAn prajJapta eva Asane niSaNNa: | tata: zakro devendra: sukhopaniSaNNaM buddhapramukhaM bhikSusaMghaM viditvA anekadevatAsahasraparivRta: svahastaM saMtarpayati saMpravArayati | anekaparyAyeNa svahastaM saMtarpya saMpravArya bhagavantaM bhuktavantaM viditvA dhautahastamapanItapAtraM nIcataramAsanaM gRhItvA bhagavata: purastAnniSaNNo dharmazravaNAya | tato bhagavAn zakraM devendraM saparivAraM dharmyayA kathayA saMdarzayati samAdApayati samuttejayati saMpraharSayati | pazyati ca rAjA ajAtazatrurupariprAsAdatalagata: san bhagavato veNuvane evaMvidhAM pUjAm | dRSTvA ca puna- rvipratisArajAto mahAntaM prasAdaM praveditavAn | rAjagRhanivAsinazca paurA dharmavegaprAptA rAjAnamupasaMkramyaivamUcu:-muSyante deva mahArAja rAjagRhanivAsina: paurA:, yatra nAma devA: pramattA: santa: pramAdavihAriNo divyAn viSayAnapahAya bhagavantaM pUjayanti | sAdhu deva uddhATyatAM kriyAkAra iti || tato rAjJA ajAtazatruNA kriyAkAramuddhATya rAjagRhe nagare ghaNTAvaghoSaNaM kAritam- kriyatAM bhagavata: satkAro yathAsukhamiti | tato rAjagRhanivAsina: paurA: saparivArA hRSTatuSTapramuditA udagraprItisaumanasyajAtA: puSpagandhamAlyAnyAdAya bhagavantaM darzanAyopa- saMkrAntA: | tato devairmanuSyaizca bhagavato mahAn satkAra: kRta:, bhagavatA ca tadadhiSThAnaM devamanuSyANAM tAdRzI caturAryasatyasaMprativedhikI dharmadezanA kRtA, yAM zrutvA anekaidavamanuSyai: satyadarzanaM kRtam || bhikSavo bhagavata: pUjAM dRSTvA saMzayajAtA bhagavantaM papracchu:-AzcaryaM bhadanta yadbhaga- vata: zAsane evaMvidha utsava iti | bhagavAnAha-tathAgatenaivaitAni bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitA- nyavazyaMbhAvIni | mayaitAni karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIghAtau vipacyante, nAbdhAtau, na tejodhAtau, @042 na vAyudhAtau, api tu upAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | nap raNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| bhUtapUrvaM bhikSavo’tIte’dhvani ratnazailo nAmasamyaksaMbuddho loka udapAdi tathAgato’- rhan samyaksaMbuddho vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA deva- manuSyANAM buddho bhagavAn | sa janapadacArikAM carannanyatamAM rAjadhAnImanuprApta: | tasyAM ca rAjadhAnyAM dharmabuddhirnAma rAjA rAjyaM kArayati | tasyAM ca rAjadhAnyAM mahatI Iti: | tata- stena rAjJA ItiprazamanahetorbhagavAn zrAvakasaMghastraimAsye bhaktenopanimantrita: | trayANAM mAsAnA- matyayena sA Iti: prazAntA | tato rAjJA nAgaraizcAvarjitamAnasaistathAgatasya sazrAvaka- saMghasya paJcavArSikaM kRtam | Aha ca- rAjabhUtena Ananda ratnazailo mahAdyuti: | adhISTa: zAntikAmena akArSItpaJcavArSikam ||2|| iti || kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena rAjA babhUva, ahaM sa: | yanmayA ratnazailasya tathAgatasya paJcavArSikaM kRtam, tena me saMsAre mahatsukhamanubhUtam | taddhaituka- zcedAnIM tathAgatasyaivaMvidha: satkAra: | parinirvRtasya ca me zAsane anekAni paJcavArSika- zatAni bhaviSyanti | tasmAttarhi bhikSava evaM zikSitavyam yacchAstAraM satkariSyAmo guru- kariSyAmo mAnayiSyAma: pUjayiSyAma: | zAstAraM satkRtya gurukRtya mAnayitvA pUjayitvopa- nizritya vihariSyAma: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 17 stuti: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | tena khalu samayena zrAvastyAM paJcamAtrANi gAndharvikazatAni goSThikAnAM prativasanti | tatra ca kAle supriyo nAma gAndharvikarAjo’bhyAgata: | tasyaivaMvidhA zakti:-ekasyAM tantryAM sapta svarAnAdarzayati, ekaviMzatiM mUrcchanA: | sa SaNmahAnagarANya{1. ##Mss.## apaTunAni; ##Speyer reads## apaTukAni, ##having no skilled musicians, on the strength of Tibetan translation.##}paTukAnyudghoSayamANa: zrAvastImanuprApta: | zrAvastInivAsibhizca gAndharvikai rAjJe niveditam | rAjAha-alpotsukA bhavantu bhavanta:, vayamatra kAlajJA bhaviSyAma iti || @043 atha supriyasya gAndharvikarAjasyaitadabhavat-evamanuzrUyate rAjA prasenajidgAndharve’tIva kuzala: | yannvahamanena saha vAdamArocayeyamiti | tata: supriyo gAndharvikarAjo yena rAjA prasenajitkauzalastenopasaMkrAnta: | upasaMkramya rAjAnaM prasenajitaM kauzalamidamavocat- zrutaM me rAjan yathA tvaM gAndharvakuzala iti | yadi tea guru, mImAMsasveti | tato rAjJA prasenajitA tasya vikSepa: kRta: | uktazca-sAdho asti me gururjetavane sthito’nuttaro gAndharvikara: | ehi tatsamIpaM yAsyAma iti | atha rAjAc prasenajitkauzala: paJcamAtrai- gAndharvikarAja: | ehi tatsamIpaM yAsyAma iti | atha rAjA prasenajitkauzala: paJcamAtrai- rgAndharvikazatai: parivRta: supriyaNa gAndharvikarAjenAnekaizca prANizatasahasrairjetavanaM gata: || atrAntare nAsti kiMcidbuddhAnAM bhagavatAmajJAtamadRSTamaviditamavijJAtam | dharmatA khalu buddhAnAM bhagavatAM mahAkAruNikAnAM lokAnugrahapravRttAnAmekArakSANAM zamathavipazyanA- vihAriNAM tridamathavastukuzalAnAM caturoghottIrNAnAM caturRddhipAdacaraNatalasupratiSThitAnAM caturSu saMgrahavastuSu dIrgharAtrakRtaparicayAnAM paJcAGgaviprahINAnAM paJcagatisamatikrAntAnAM SaDaGgasamanvAgatAnAM SaTpAramitAparipUrNAnAM saptabodhyaGgakusumADhyAnAmaSTAGgamArgadezikAnAM navAnupUrvavihArasamApattikuzalAnAM dazabalabalinAM dazadiksamApUrNayazasAM dazazatavazavarti- prativiziSTAnAM trI rAtrestrirdivasasya buddhacakSuSA lokaM vyavalokya jJAnadarzanaM pravartate-ko hIyate, ko vardhate, ka: kRcchraprApta:, ka: saMkaTaprApta:, ka: saMbAdhaprApta:, ka: kRcchrasaMkaTa- saMbAdhaprApta:, ko’pAyanimna:, ko’pAyapravaNa:, ko’pAyaprAgbhAra: | kamahamapAyAduddhRtya svarge mokSe ca pratiSThApayeyam, kasya kAmapaGkanimagnasya hastoddhAramanupradadyAm, kamAryadhanavirahita- mAryadhanaizvaryAdhipatye pratiSThApayeyam, kasyAnavaropitAni kuzalamUlAnyavaropayeyam, kasyAva- ropitAni paripAcayeyam, kasya paripakvAni vimocayeyam | Aha ca- apyevAtikramedvelAM sAgaro makarAlaya: | na tu vaineyavatsAnAM buddho velAmatikramet ||1|| tato bhagavAn vaineyajanAnugrahArthaM laukikaM cittamutpAditavAn | aho bata paJcazikho gandharvaputra: saptagandharvasahasraparivRto vaidUryadaNDAM vINAmAdAya matsakAzamupasaMkrAmediti | sahacittotpAdAtpaJcazikho gandharvaputra: saptagandharvasahasraparivRto bhagavantaM yathAvadabhyarcya bhaga- vato vaidUryadaNDAM vINAmupanayati sma | tata: supriyo gandharvarAjo bhagavata: purastAdvINAmanu- zrAvitumArabdha: | yata ekasyAM tantryAM sapta svarANi ekaviMzatiM mUrcchanAzca darzayitumArabdha:, yacchravaNAdrAjA prasenajidanyatamazca mahAjanakAya: paraM vismayamApanna: | tato bhagavAnapi vaidUryadaNDAM vINAmAzrAvitavAn-yata ekaikasyAM tantryAmaneke svaravizeSA mUrcchanAzca bahu- prakArA darzitA:, te ca zUnyAkAreNaiva | idaM ca zarIraM vINAvadAdarzitavAn, svarAnindriya- vat, mUrcchanAzcittadhAtuvat | yacchravaNAdAvarjita: supriyo gandharvarAjo vINAM gandhakuTyAM niryAtya bhagavatsakAze pravrajita: | tena yujyamAnena ghaTamAnena vyAyacchamAnena hridameva paJca- gaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAragatI: zatanapatanavikiraNavidhvaMsanadharmatayA @044 parAhatya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | arhan saMvRtta: traidhAtukavItarAga: samaloSTa- kAJcana: AkAzapANitalasamacitto vAsIcandanakalpo vidyAvidAritANDakoSo vidyAbhijJA- pratisaMvitprApto bhavalAbhalobhasatkAraparAGmukha: | sendropendrANAM devAnAM pUjyo mAnyo’bhivAdyazca saMvRtta: || tata AvarjitA devanAgayakSAsuragaruDakinnaramahoragA bhagavacchAsane rakSAvaraNaguptiM kartumArabdhA: | paJcAnAmapi gAndharvikazatAnAM prItisaumanasyajAtAnAmetadabhavat-vayaM nIce karmaNi vartAmahe kRcchravRttayazca | yannu vayaM rAjAnaM vijJApya bhagavantaM sazrAvakasaMghaM nagara- pravezenopanimantrayemahIti | yAvattairgAndharvikairlabdhAnujJairbhagavAn zazrAvakasaMgho nagarapraveze- nopanimantrita: | adhivAsitaM ca bhagavatA teSAM gAndharvikANAM tUSNIbhAvena | tatastairgAndharvikai rAjAmAtyapaurajAnapadasahAyai: sarvA zrAvastI nagarI apagatapASANazarkarakaThallA gandhodaka- pariSiktA nAnApuSpAvakIrNA vicitradhUpadhUpitA puSpavitAnamaNDitA | te ca gAndharvikA: svayameva vINAmAdAya mRdaGgaveNupaNavAdivizeSairupasthAnaM cakru:, praNItena cAhAreNa bhagavantaM sazrAvakasaMghaM saMtarpayAmAsu: || tato bhagavAn smitamakArSIt | dharmatA khalu yasminsamaye buddhA bhagavanta: smitaM prAviSkurvanti, tasminsamaye nIlapItalohitAvadAtA arciSo mukhAnnizcArya kAzcidadhastA- dgacchanti, kAzcidupariSTAdgacchanti | yA adhastAdgacchanti, tA: saMjIvaM kAlasUtraM saMghAtaM rauravaM mahArauravaM tapanaM pratApanamavIcimarbudaM nirarbudamaTaTaM hahavaM huhuvamutpalaM padmaM mahApadmaM narakAn gatvA ye uSNanarakAsteSu zItIbhUtA nipatanti, ye zItanarakAsteSUSNIbhUtA nipatanti | tena teSAM sattvAnAM kAraNAvizeSA: pratiprasrabhyante | teSAmevaM bhavati-kiM nu vayaM bhavanta itazcyutA:, AhosvidanyatropapannA iti | teSAM prasAdasaMjananArthaM bhagavAn nirmitaM visarjayati | teSAM nirmitaM dRSTvaivaM bhavati-nahyeva vayaM bhavanta itazcyutA:, nApyanyatro- papannA: | api tvayamapUrvadarzana: sattva:, asyAnubhAvenAsmAkaM kAraNAvizeSA: pratiprasrabdhA iti | te nirmite cittamabhiprasAdya tannarakavedanIyaM karma kSapayitvA devamanuSyeSu pratisaMdhiM gRhNanti, yatra satyAnAM bhAjanabhUtA bhavanti | yA upariSTAdgacchanti, tAzcAturmahArAjikAM- strAyastriMzAn yAmAMstuSitAnnirmANaratIn paranirmitavazavartino brahmakAyikAn brahmapurohitAn mahAbrahmaNa: parIttAbhAnapramANAbhAnAbhAsvarAn parIttazubhAnapramANazubhAJchubhakRtsnAnanabhrakAn puNyaprasavAn bRhatphalAnabRhAnatapAn sudRzAn sudarzanAnakaniSThAn devAn gatvA anityaM du:khaM zUnyamanAtmetyudghoSayanti, gAthAdvayaM ca bhASante- ArabhadhvaM niSkrAmata yujyadhvaM buddhazAsane | dhunIta mRtyuna: sainyaM naDAgAramiva kuJjara: ||2|| yo hyasmindharmavinaye apramattazcariSyati | prahAya jAtisaMsAraM du:khasyAntaM kariSyati ||3|| @045 atha tA arciSastrisAhasramahAsAhasraM lokadhAtumanvAhiNDya bhagavantameva pRSThata: pRSThata: samanugacchanti | tadyadi bhagavAnatItaM karma vyAkartukAmo bhavati, bhagavata: pRSThato- ‘ntardhIyante | anAgataM karma vyAkartukAmo bhavati, purastAdantardhIyante | narakopapattiM vyAkartukAmo bhavati, pAdatale’ntardhIyante | tiryagupapattiM vyAkartukAmo bhavati, pArSNyA- mantardhIyante | pretopapattiM vyAkartukAmo bhavati, pAdAGguSThe’ntardhIyante | manuSyopapattiM vyAkartu- kAmo bhavati, jAnunorantardhIyante | balacakravartirAjyaM vyAkartukAmo bhavati, vAme karatale’nta- rdhIyante | cakravartirAjyaM vyAkartukAmo bhavati, dakSiNe karatale’ntardhIyante | devopapattiM vyAkartukAmo bhavati, nAbhyAmantardhIyante | zrAvakabodhiM vyAkartukAmo bhavati, Asye’nta- rdhIyante | pratyekAM bodhiM vyAkartukAmo bhavati, UrNAyAmantardhIyante | anuttarAM samyaksaMbodhiM vyAkartukAmo bhavati, uSNISe antyardhIyante || atha tA arciSo bhagavantaM tri:pradakSiNIkRtya bhagavata UrNAyAmantarhitA: | athA- yuSmAnAnanda: kRtakarapuTo bhagavantaM papraccha- nAnAvidho raGgasahasracitro vaktrAntarAnniSkasita: kalApa: | avabhAsitA yena diza: samantAddivAkareNodayatA yathaiva ||4|| gAthAzca bhASate- vigatodbhavA dainyamadaprahINA buddhA jagatyuttamahetubhUtA: | nAkAraNaM zaGkhamRNAlagauraM smitamupadarzayanti jinA jitAraya: ||5|| tatkAlaM svayamadhigamya vIra buddhyA zrotR#NAM zramaNa jinendra kAGkSitAnAm | dhIrAbhirmunivRSa vAgbhiruttamAbhi- rutpannaM vyapanaya saMzayaM zubhAbhi: ||6|| nAkasmAllavaNajalAdrirAjadhairyA: saMbuddhA: smitamupadarzayanti nAthA: | yasyArthe smitamupadarzayanti dhIrA: taM zrotuM samabhilaSanti te janaughA: ||7|| iti || bhagavAnAha-evametadAnanda, evametat | nAhetvapratyayamAnanda tathAgatA arhanta: samyaksaMbuddhA: smitaM prAviSkurvanti | pazyasyAnanda ebhirgAndharvikairmamaivaMvidhaM satkAraM kRtam | evaM bhadanta | ete Ananda gAndharvikA: anena kuzalamUlena cittotpAdena deyadharmaparityAgena ca yathAkAlAnugatAM pratyekAM bodhiM samudAnIya anAgate’dhvani varNasvarA nAma pratyekabuddhA bhaviSyanti hInadInAnukampakA: prAntazayanAsanabhaktA ekadakSiNIyA lokasya | ayameSAM deyadharmo yo mamAntike cittaprasAda iti || @046 bhikSava: saMzyajAtA: sarvasaMzayAnAM chettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta bhagavatA kuzalamUlAni kRtAni yeSAmayamanubhAva iti | bhagavAnAha-tathAgatenaivaitAni bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | mayaitAni karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tu upAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||8|| bhUtapUrvaM bhikSavo’tIte’dhvani prabodhano nAma samyaksaMbuddho loka udapAdi tathA- gato’rhan samyaksaMbuddho vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa janapadacArikAM carannanyatamAM rAjadhAnImanuprApta: | atha rAjJa udyAnaM sarvakuzalas aMpannaM babhUva | atha sa bhagavAMstadudyAnaM pravizya rAjAnugrahArthamanya- tamaM vRkSamupazritya niSaNNa: | tata: saMstaraM prajJapya tejodhAtuM samApanna: | atha rAjA kSatriyo mUrdhAbhiSikta: strImayena tUryeNa vAdyamAnenodyAnaM praviSTa: | atha sa rAjA tadudyAnamanuvicaran dadarza bhagavantaM prabodhanaM samyaksaMbuddhaM prAsAdikaM prasAdanIyaM zAntamAnasaM parameNa citta- damavyupazamena samanvAgataM suvarNayUpamiva zriyA jvalantam | dRSTvA ca puna: prasAdajAta: sa rAjA sAnta:puro vividhena vAdyena vAdyamAnena bhagavantaM tata: samAdhe: prabodhayAmAsa, praNItena cAhAreNa pratipAditavAn, anuttarAyAM ca samyaksaMbodhau praNidhAnaM kRtavAn || kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena rAjA babhUva, ahaM sa: | yanmayA prabodhanasya samyaksaMbuddhasya pUjA kRtA, tenaiva hetunA idAnIM mama gAndharvikairevaMvidha: satkAra: kRta: | tasmAttarhi bhikSava evaM zikSitavyaM yacchAstAraM satkariSyAmo gurukariSyAmo mAnayi- SyAma: pUjayiSyAma: | zAstAraM satkRtya gurukRtya mAnayitvA pUjayitvopanizritya vihariSyAma: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 18 varada: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSaisurarairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | atha zrAvastyAmanyatama: pAradAriko maline karmaNi vartate | sa rAjapuruSairgRhItvA rAjJa upanAmita: | @047 tato rAjJA aparAdhika iti kRtvA vadhya utsRSTa: | sa rAjapuruSairnIlAmbaravasanairudyatazastrai: karavIramAlAbaddhakaNTheguNo rathyAvIthIcatvarazRGgATakeSvanuzrAvyamANo dakSiNena nagaradvAreNa apanIyate || atrAntare nAsti kiMcidbuddhAnAM bhagavatAmajJAtamadRSTamaviditamavijJAtam | dharmatA khalu buddhAnAM bhagavatAM mahAkAruNikAnAM lokAnugrahapravRttAnAmekArakSANAM zamathavipazyanAvihAriNAM tridamathavastukuzalAnAM caturoghottIrNAnAM caturRddhipAdacaraNatalasupratiSThitAnAM caturSu saMgraha- vastuSu dIrgharAtrakRtaparicayAnAM paJcAGgaviprahINAnAM paJcagatisamatikrAntAnAM SaDaGgasamanvA- gatAnAM SaTpAramitAparipUrNAnAM saptabodhyaGgakusumADhyAnAmaSTAGgamArgadezikAnAM navAnupUrvasamA- pattikuzalAnAM dazabalabalinAM dazadiksamApUrNayazasAM dazazatavazavartiprativiziSTAnAM trI rAtrestrirdivasasya buddhacakSuSA lokaM vyavalokya jJAnadarzanaM pravartate-ko hIyate, ko vardhate, ka: kRcchraprApta:, ka: saMkaTaprApta:, ka: saMbAdhaprApta:, ka: kRcchrasaMkaTasaMbAdhaprApta:, ko’pAyanimna:, ko’pAyapravaNa:, ko’pAyaprAgbhAra: | kamahamapAyAduddhRtya svarge mokSe vA pratiSThApayeyam, kasya kAmapaGkanimagnasya hastoddhAramanupradadyAm, kamAryadhanavirahitamAryadhanaizvaryAdhipatye pratiSThApayeyam, kasyAnavaropitAni kuzalamUlAnyavaropayeyam, kasyAvaropitAni paripAcayeyam, kasya pari- pakvAni vimocayeyam | Aha ca- apyevAtikramedvelAM sAgaro makarAlaya: | na tu vaineyavatsAnAM buddho velAmatikramet ||1|| atha bhagavAn pUrvAhNe nivAsya pAtracIvaramAdAya zrAvastIM piNDAya prAvikSat | dadarza sa puruSo buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyAnuvyaJjanai- rvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | dRSTvA ca punarbhagavata: pAdayornipatya bhagavantamidamavocat-varArho’smi bhagavan, iSTaM me jIvitaM prayaccheti | tato bhagavAnAyuSmantamAnandamAmantrayate-gaccha Ananda rAjAnaM prasena- jitam | vada-anuprayaccha me etaM puruSam, pravrAjayAmIti | athAyuSmAnAnando yena rAjA prasenajitkauzalastenopasaMkrAnta: | upasaMkramya rAjAnaM prasenajitaM kauzalaM bhagavadvacanenovAca- anujAnIhi, bhagavAnetaM puruSaM pravrAjayatIti | bhavyarUpa iti viditvA rAjJA prasena- jitkauzalenAnujJAta: | sa bhagavatA pravrAjita upasaMpAditazca | tena yujyamAnena ghaTamAnena vyAyacchamAnena idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAragatI: zatana- patanavikiraNavidhvaMsanadharmatayA parAhatya sarvaklezaprahANAdarhaSvaM sAkSAtkRtam | arhan saMvRtta: traidhAtukavItarAga: samaloSTakAJcana AkAzapANitalasamacitto vAsIcandanakalpo vidyA- vidAritANDakoSo vidyAbhijJApratisaMvitprApto bhavalAbhalobhasatkAraparAGmukha: | sendropendrANAM devAnAM pUjyo mAnyo’bhivAdyazca saMvRtta: || bhikSava: saMzayajAtA: sarvasaMzayAnAM chettAraM buddhaM bhagavantaM papracchu:-AzcaryaM bhadanta yadbhagavatA sarvaM cintitamAtraM samRdhyatIti | bhagavAnAha-tathAgatenaivaitAni bhikSava: pUrvamanyAsu @048 jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitA- nyavaMzyaMbhAvIni | mayaitAni karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tu upAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnya- zubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||2|| bhUtapUrvaM bhikSavo’tIte’dhvani indradhvajo nAma samyaksaMbuddho loka udapAdi tathA- gato’rhan samyaksaMbuddho vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa janapadacArikAM carannanyatamAM rAjadhAnImanuprApta: | tasyAM rAjadhAnyAM brAhmaNo vedavedAGgapArago rAjJo’grAsanika: | athendradhvaja: samyaksaMbuddha: pUrvAhNe nivAsya pAtracIvaramAdAya tAM rAjadhAnIM piNDAya prAvikSat | adrAkSItsa brAhmaNa indradhvajaM samyaksaMbuddhaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyAnuvyaJjanairvirAjitagAtraM vyAmaprabhA- laMkRtaM sUryasahasrAtirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | dRSTvA ca punarmUlanikRtta iva drumo bhagavata: pAdayornipatyovAca-varArho’smi sugata, nipIdatu bhagavAnagrAsana iti | atha bhagavAnindradhvaja: samyaksaMbuddhastasyAnugrahArthamagrAsane niSaNNa: | agrAsane niSaNNazcendra- dhvaja: samyaksaMbuddha: tena brAhmaNena padazatena stuta:, praNItenaM cAhAreNa pratipAdita:, anuttarAyAM ca samyaksaMbodhau praNidhAnaM kRtam | taddhaitukaM yAvadAvarjitA rAjAmAtyapaurA: || tatkiM manyadhve bhikSavo yo’sau tena kAlena tena samayena brAhmaNo babhUva, ahaM sa: | yanme indradhvajasya tathAgatasya pUjA kRtA, taddhaitukaM ca me saMsAre anantaM sukhamanubhUtam | api yaccintayAmi, yatprArthaye, tatsarvaM samRdhyati | tasmAttarhi bhikSava evaM zikSitavyaM yacchAstAraM satkariSyAmo gurukariSyAmo mAnayiSyAma: pUjayiSyAma: | zAstAraM satkRtya gurukRtya mAna- yitvA pUjayitvopanizritya vihariSyAma: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 19 kAzikavastram | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgho rAjagRhe viharati veNuvane kalandakanivApe | yadA rAjJA bimbisAreNAnekaprANizatasahasraparivAreNa satyAni dRSTAni, tadA tena kRtapratyupakAra- saMdarzanArthaM buddhapUjAsaMvartanArthaM gRhavistarasaMdarzanArthaM buddhotpAdabahumAnasaMjananArthaM ca bhagavAn @049 sazrAvakasaMgho rAjakule bhaktenopanimantrita:, mAgadhakAnAM ca paurANAmAjJA dattA-bhagavato nagarapraveze puSpagandhamAlyavilepanai: pUjA kartavyA, sarvaM ca rAjagRhaM nagaramapagatapASANazarkara- kaThallaM vyavasthApayitavyam, nAnApuSpAvakIrNamucchritadhvajapatAkaM yAvacca veNuvanaM yAvacca rAjagRham, atrAntarA sarvo mArgo vicitrairvastrairAcchAdayitavya iti | amAtyaizca sarvamanuSThitam | tato rAjA bimbisAra: svayameva bhagavato mUrdhani zatazalAkaM chatraM dhArayati, parizeSA: paurA: bhikSusahasrasya || atha bhagavAn dAnto dAntaparivAra: zAnta: zAntaparivAro mukto mukta- parivAra Azvasta AzvastaparivAro vinIto vinItaparivAro’rhannarhatparivAro vItarAgo vIta- rAgaparivAra: prAsAdika: prAsAdikaparivAro vRSabha iva gogaNaparivRto gaja iva kalabhagaNa- parivRta: siMha iva daMSTrigaNaparivRto haMsa iva haMsagaNaparivRto suparNIva pakSigaNaparivRto vipra iva ziSyagaNaparivRta: svazva iva turagagaNaparivRta: zUra iva yodhagaNaparivRto dezika ivAdhvagagaNaparivRta: sArthavAha iva vaNiggaNaparivRta: zreSThIva pauragaNaparivRta: koTTarAja iva mantrigaNaparivRtazcakravartIva putrasahasraparivRtazcandra iva nakSatragaNaparivRta: sUrya iva razmisahasra- parivRto dhRtarASTra iva gandharvagaNaparivRto virUDha iva kumbhANDagaNaparivRto virUpAkSa iva nAgagaNaparivRto dhanada iva yakSagaNaparivRto vemacitrIvAsuragaNaparivRta: zakra iva tridaza- gaNaparivRto brahmA iva brahmakAyikaparivRta: stimita iva jalanidhi: sajala iva jaladharo vimada iva gajapati: sudAntairindriyairasaMkSobhiteryApathapracAro’nekairAveNikairbuddhadharmai: parivRto bhagavAMstatpuraM pravizati || yadA ca bhagavatA indrakIle pAdo nyasta:, tadeyaM mahApRthivI SaDvikAraM prakampitA | bhagavata: purapraveze evaM rUpANyadbhutAni bhavantyanyAni ca | tadyathA-saMkSiptAni vizAlIbhavanti, hastina: krozanti, azvAzca heSante, RSabhA nardanti, gRhagatAni vividhavAdyabhANDAni svayaM nadanti, andhAzcakSUMpi pratilabhante, badhirA: zrotram, mUkA: pravyAharaNasamarthA bhavanti, pariziSTendriyavikalA indriyANi paripUrNAni pratilabhante, madyamadAkSiptA vimadIbhavanti, viSapItA nirviSIbhavanti, anyonyavairiNo maitrIM pratilabhante, gurviNya: svastina: prajAyante, bandhanabaddhA vimucyante, adhanA dhanAni pratilabhante, AntarikSAzca devAsuragaruSakinnara- mahoragA divyaM puSpamutsRjanti || atha bhagavAnevaMvidhayA vibhUtyA rAjakulaM praveSTumArabdha: | rAjA ca bimbisAra: svayameva bahirdvArazAlastho gozIrSacandanodakena pAdyaM gRhItvA bhagavata: pAdau bhikSusaMghasya ca prakSAlayati | sukhopaniSaNNaM buddhapramukhaM bhikSusaMghaM viditvA zatarasenAhAreNa pratipAda- yAmAsa | bhuktavantaM kAzikavastrairAcchAditavAn | taddhaitukaM ca AvarjitA mAgadhakA: paurA: || tato bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kutremAni bhagavatA kuzalamUlAni kRtAni, yato bhagavata evaMvidhA pUjA bhikSusaMghasya ceti | @050 bhagavAnAha-tathAgatenaivaitAni bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | mayaitAni karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau:, na vAyudhAtau, api tu upAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| bhUtapUrvaM bhikSavo’tIte’dhvani kSemaMkaro nAma samyaksaMbuddho loka udapAdi, tathA- gato’rhan samyaksaMbuddho vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa janapadacArikAM carannanyatamAM rAjadhAnImanuprApta: | azrauSIdrAjA kSatriyo mUrdhAbhiSikta:-kSemaMkara: samyaksaMbuddho janapadacArikAM carannasmAkaM rAjadhAnImanuprApta iti | zrutvA ca mahatyA rAjarddhyA mahatA rAjAnubhAvena samanvAgata: | yena bhagavAn kSemaMkara: samyaksaMbuddhastenopasaMkrAnta: | upasaMkramya kSemaMkarasya samyaksaMbuddhasya pAdau zirasA vanditvaikAnte niSaNNa: | ekAnte niSaNNaM rAjAnaM kSatriyaM mUrdhAbhiSiktaM kSemaMkara: samyaksaMbuddho bodhikarakairdharmai: samAdApayati | atha sa rAjA labdhaprasAda: kSemaMkaraM samyaksaMbuddhaM rAjakule nimantrya zatarasenAhAreNa pratipAdayAmAsa | zatasAhasreNa ca vastreNA- cchAdayAmAsa | parinirvRtasya ca samantayojanaM stUpaM kAritavAn krozamuccatvena || kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena rAjA babhUva, ahaM sa: | yanmayA kSemaMkarasya samyaksaMbuddhasyaivaMvidhA pUjA kRtA, tena mayA saMsAre’nantaM sukhamanubhUtam | idAnIM tenaiva hetunA rAjA bimbisAreNApi tathAgatasya me evaMvidhA pUjA kRtA | tasmAttarhi bhikSava evaM zikSitavyaM yacchAstAraM satkariSyAmo gurukariSyAmo mAnayiSyAma: pUjayiSyAma: | zAstAraM satkRtya gurukRtya mAnayitvA pUjayitvopanizritya vihariSyAma: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 20 divyabhojanam | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgho rAjagRhe viharati veNuvane kalandakanivApe | tatra anyatara: zreSThI ADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNadhanasamudito @051 vaizravaNadhanapratispardhI tIrthyAbhiprasannazca | sa AyuSmatA mahAmaudgalyAyanenAvarjita: zAsane ca avatArito bhagavatyatyarthamabhiprasanna: | sa ca gRhapatirudArAdhimukta: | tenAyuSmAn mahAmaudga- lyAyana ukta:-sahAyo me bhava icchAmi bhagavata: pUjAM kartumiti | adhivAsayatyAyuSmAn mahA- maudgalyAyanastasya gRhapatestUSNIbhAvena, athAyuSmAn mahAmaudgalyAyanastaM gRhapatimAdAya yena bhagavAMstenopasaMkrAnta:, upasaMkramya bhagavata: pAdau zirasA vanditvaikAnte niSaNNa: | ekAnta- niSaNNa AyuSmAn mahAmaudgalyAyano bhagavantamidamavocat-ayaM bhadanta gRhapatirAkAGkSati bhagavantaM sazrAvakasaMghaM bhojayitum | tadasya bhagavAnadhivAsayedanukampAmupAdAyeti | adhi- vAsayati bhagavAMstasya gRhapatestUSNIbhAvena | atha sa gRhapatirbhagavatastUSNIbhAvenAdhivAsanAM viditvA zatarasamAhAraM samudAnayati, puSpagandhamAlyavilepanAni ca | AyuSmatApi mahA- maudgalyAyanena zakro devendro’dhISTa:-kriyatAmasya gRhapaterupasaMhAra iti | tata: zakreNa deve- ndreNa veNuvanaM nandanavanamabhinirmitam, airAvaNasupratiSThitasadRzAni ca nAgasaha{1. ##There seems to be a gap in the text, according to Speyer. The Tibetan translation seems to support Speyer’s view, but the## azokAvadAna ##indicates that there is no gap##.}srANi * * * * * vAlavyajanena vIjayanti | supriyapaJcazikhatumbaruprabhRtIni cAnekAni gandharvasahasrANyupanItAni ye vicitrairvAdyavizeSai- rvAdyaM kurvanti, divyaM ca sudhAbhojanam | tata: sa gRhapatirdivyamAnuSairupakaraNairbhagavantamupasthAya sarvAGgeNa bhagavata: pAdayornipatya praNidhAnaM kartumArabdha:-anenAhaM kuzalamUlena cittotpAdena deyadharmaparityAgena ca andhe loke anAyake apariNAyake buddho bhUyAsamatIrNAnAM sattvAnAM tArayitA, amuktAnAM mocayitA, anAzvastAnAmAzvAsayitA, aparinirvRtAnAM parinirvApa- yiteti | atha bhagavAMstasya gRhapaterhetuparaMparAM karmaparaMparAM ca jJAtvA smitaM prAvirakArSIt | dharmatA khalu yasmin samaye buddhA bhagavanta: smitaM prAviSkurvanti, tasminsamaye nIlapIta- lohitAvadAtA arciSo mukhAnnizcArya kAzcidadhastAdgacchanti, kAzcidupariSTAdgacchanti | yA adhastAdgacchanti, tA: saMjIvaM kAlasUtraM saMghAtaM rauravaM mahArauravaM tapanaM pratApana- mavIcimarbudaM nirarbudamaTaTaM hahavaM huhutamutpalaM padmaM mahApadmaM narakAn gatvA ye uSNanarakAsteSu zItIbhUtA nipatanti, ye zItanarakAsteSUSNIbhUtA nipatanti | tena teSAM sattvAnAM kAraNA- vizeSA: pratiprasrabhyante | teSAmevaM bhavati-kiM nu vayaM bhavanta itazcyutA:, AhosvidanyatropapannA iti | teSAM prasAdasaMjananArthaM bhagavAnnirmitaM visarjayati | teSAM nirmitaM dRSTvaivaM bhavati-na hyeva vayaM bhavanta itazcyutA:, nApyanyatropapannA: | api tvayamapUrvadarzana: sattva:, asyAnubhAvenAsmAkaM kAraNAvizeSA: pratiprasrabdhA iti | te nirmite cittamabhiprasAdya tannarakavedanIyaM karma kSapayitvA devamanuSyeSu pratisaMdhiM gRhNanti, yatra satyAnAM bhAjanabhUtA bhavanti | yA upariSTAdgacchanti, tAzcAturmahArAjikAMstrAyastriMzAn yAmAMstuSitAnnirmANaratIn paranirmitavazavartino brahmakAyi- @052 kAn brahmapurohitAn mahAbrahmaNa: parIttAbhAnapramANAbhAnAbhAsvarAn parIttazubhAnapramANa- zubhAJchubhakRtsnAnanabhrakAn puNyaprasavAn bRhatphalAnabRhAnatapAn sudRzAn sudarzanA- nakaniSThAn devAn gatvA anityaM du:khaM zUnyamanAtmetyuddhoSayanti | gAthAdvayaM ca bhASante- ArabhadhvaM niSkrAmata yujyadhvaM buddhazAsane | dhunIta mRtyuna: sainyaM naDAgAramiva kuJjara: ||1|| yo hyasmin dharmavinaye apramattazcariSyati | prahAya jAtisaMsAraM du:khasyAntaM kariSyati ||2|| atha tA arciSastrisAhasramahAsAhasraM lokadhAtumanvAhiNDya bhagavantameva pRSThata: pRSThata: samanugacchanti | tadyadi bhagavAnatItaM karma vyAkartukAmo bhavati, bhagavata: pRSThato’ntardhIyante | anAgataM vyAkartukAmo bhavati, purastAdantardhIyante | narakopapattiM vyAkartukAmo bhavati, pAdatale’ntardhIyante | tiryagupapattiM vyAkartukAmo bhavati, pArSNyAmantardhIyante | pretopapattiM vyAkartukAmo bhavati, pAdAGguSThe’ntardhIyante | manuSyopapattiM vyAkartukAmo bhavati, jAnuno- rantardhIyante | balacakravartirAjyaM vyAkartukAmo bhavati, vAme karatale’ntardhIyante | cakravartirAjyaM vyAkartukAmo bhavati, dakSiNe karatale’ntardhIyante | devopapattiM vyAkartukAmo bhavati, nAbhyAmantardhIyante | zrAvakabodhiM vyAkartukAmo bhavati, Asye’ntardhIyante | pratyekAM bodhiM vyAkartukAmo bhavati, UrNAyAmantardhIyante | anuttarAM samyaksaMbodhiM vyAkartukAmo bhavati, uSNISe’ntardhIyante || atha tA arciSo bhagavantaM tri: pradakSiNIkRtya bhagavata uSNISe’ntarhitA: | athAyuSmAnAnanda: kRtakarapuTo bhagavantaM papraccha- nAnAvidho raGgasahasracitro vaktrAntarAnniSkasita: kalApa: | avabhAsitA yena diza: samantAddivAkareNodayatA yathaiva ||3|| gAthAzca bhASate- vigatodbhavA dainyamadaprahINA buddhA jagatyuttamahetubhUtA: | nAkAraNaM zaGkhamRNAlagauraM smitamupadarzayanti jinA jitAraya: ||4|| tatkAlaM svayamadhigatya{1. ##Mss. are equally divided in reading## adhigatya ##as against usual## adhigamya.} vIra buddhyA zrotR#NAM zramaNa jinendra kAGkSitAnAm | dhIrAbhirmunivRSavAgbhiruttamAbhi- rutpannaM vyapanaya saMzayaM zubhAbhi: ||5|| @053 nAkasmAllavaNajalAdrirAjadhairyA: saMbuddhA: smitamupadarzayanti nAthA: | yasyArthe smitamupadarzayanti dhIrA: taM zrotuM samabhilaSanti te janaughA: ||6|| iti || bhagavAnAha-evametadAnanda, evametat | nAhetvapratyayamAnanda tathAgatA arhanta: samyaksaMbuddhA: smitaM prAviSkurvanti | pazyasyAnanda anena gRhapatinA mamaivaMvidhaM satkAraM kRtam | evaM bhadanta | eSa Ananda gRhapatiranena kuzalamUlena cittotpAdena deyadharmapari- tyAgena ca trikalpAsaMkhyeyasamudAnItAM bodhiM samudAnIya mahAkaruNAparibhAvitA: SaT pAra- mitA: paripUrya divyAnnado nAma samyaksaMbuddho bhaviSyati dazabhirbalaizcaturbhirvaizAradyaistribhi- rAveNikai: smRtyupasthAnairmahAkaruNayA ca | ayamasya deyadharmo yo mamAntike cittaprasAda: | etacca prakaraNaM rAjA bimbisAro mAgadhakAzca paricArakA: zrutvA paraM vismayamApannA: || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-pazya bhagavan yAvadanena gRhapatinA bhagavAn sazrAvakasaMgho divyamAnuSIbhirRddhibhirabhyarcita iti || bhagavAnAha-tathAgatenaivaitAni bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | mayaitAni karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tu upAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||7|| bhUtapUrvaM bhikSavo’tIte’dhvani pUrNo nAma samyaksaMbuddho loka udapAdi tathAgato’rhan samyaksaMbuddho vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | atha pUrNa: samyaksaMbuddho janapadacArikAM carannanyatamAM rAjadhAnImanuprApta: | azrauSIdrAjA kSatriyo mUrdhAbhiSikta:-pUrNa: samyaksaMbuddho janapadacArikAM carannasmAkaM rAja- dhAnImanuprApta iti | zrutvA ca punarmahatyA rAjarddhyA mahatA rAjAnubhAvena samanvAgato yena pUrNa: samyaksaMbuddhastenopasaMkrAnta: | upasaMkramya pUrNasya samyaksaMbuddhasya pAdau zirasA vanditvai- kAnte niSaNNa: | ekAnte niSaNNaM rAjAnaM kSatriyaM mUrdhAbhiSiktaM pUrNa: samyaksaMbuddho bodhi- karakairdharmai: samAdApayati | atha rAjA kSatriyo mUrdhAbhiSikta: pUrNaM samyaksaMbuddhaM sazrAvakasaMghaM traimAsyaM cIvarapiNDapAtazayanAsanaglAnapratyayabhaiSajyapariSkArairupanimantritavAn | adhivAsitaM ca pUrNena samyaksaMbuddhena rAjJastUSNIbhAvena | atha rAjA kSatriyo mUrdhAbhiSikta: pUrNasya samyaksaMbuddhasya tUSNIbhAvenAdhivAsanAM viditvA traimAsyaM cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArairupasthAya bhagavato ratnamayapratimAM kArayitvA buddhaharSaM kAritavAn, yatrAnekai: prANizatasahasrairmahAprasAdo labdha: | taddhetutatpratyayaM ca te parinirvRtA: || @054 kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena rAjA babhUva, ahaM sa: | yanmayA pUrNasya samyaksaMbuddhasya tAdRzI pUjA kRtA, tena me saMsAre’nantaM sukhamanubhUtam tenaiva ca hetunA tathAgatasya ca me zreSThinA zakreNa ca IdRzI pUjA kRtA | tasmAttarhi bhikSava evaM zikSitavyaM yacchAstAraM satkariSyAmo gurukariSyAmo mAnayiSyAma: pUjayiSyAma: | zAstAraM satkRtya gurukRtya mAnayitvA pUjayitvopanizritya vihariSyAma: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo ca bhagavato bhASitamabhyanandan || @055 tRtIyo varga: | tasyoddAnam- candano hyatha padmazca cakraM dazazirAstathA | sUkSmatvak zItadIptizca nAvikA gandhamAdana: | nirmalo valgusvarazca vargo bhavati sattama: || 21 candana: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDa- kinnaramahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsana- glAnapratyayabhaiSajyapariSkArANAM sazrAvakasaMgho magadheSu janapadeSu cArikAM caran gaGgAtIra- manuprApta: | tena khalu puna: samayena gaGgAtIrasya nAtidUre stUpamavarugNaM vAtAtapAbhyAM parizIrNam | bhikSubhirdRSTvA bhagavAn pRSTa: kasya bhagavannayaM stUpa iti | bhagavAnAha-candano nAma pratyekabuddho babhUva, tasyeti | bhikSava Ucu:-kuto bhagavaMzcandanasya pratyekabuddhasyotpattirnAmA- bhinirvRttizceti | bhagavAnAha-icchatha yUyaM bhikSava: zrotuM yathA candanasya pratyekabuddhasyo- tpattirnAmAbhinirvRttizca ? evaM bhadanta | tena hi bhikSava: zRNuta, sAdhu ca suSThu ca manasi kuruta, bhASiSye || bhUtapUrvaM bhikSavo’tIte’dhvani vArANasyAM nagaryAM brahmadatto nAma rAjA rAjyaM kArayati RddhaM ca sphItaM ca kSemaM ca subhikSaM cAkIrNabahujanamanuSyaM ca prazAntakalikalahaDimba- DamaraM taskararogApagataM zAlIkSugomahiSIsaMpannam | dhArmiko dharmarAjo dharmeNa rAjyaM kArayati | so’putra: putrAbhinandI zivavaruNakuberazakrabrahmAdInanyAMzca devatAvizeSAnAyAcate | tadyathA- ArAmadevatA vanadevatAzcatvaradevatA: zRGgATakadevatA balipratigrAhikA devatA: | sahajA: sahadhArmikA nityAnubaddhA api devatA AyAcate | asti caiSa loke pravAdo yadAyAcana- heto: putrA jAyante duhitarazceti | tacca naivam | yadyevamabhaviSyadekaikasya putrasahasramabhavi- Syat tadyathA rAjJazcakravartina: | api tu trayANAM sthAnAnAM saMmukhIbhAvAtputrA jAyante duhitarazca | katameSAM trayANAm ? mAtApitarau raktau bhavata: saMnipatitau, mAtA kalyA bhavati RtumatI, gandharvazca pratyupasthito bhavati | eSAM trayANAM sthAnAnAM saMmukhIbhAvAtputrA jAyante duhitarazca | sa caivamAyAcanaparastiSThati | tasya codyAne mahApadminI | tatra padmamatipramANaM jAtam | taddivase divase vardhate na tu phullati | tata ArAmikeNa rAjJe niveditam | rAjJA ukta: parIkSyatAmetatpadmamiti | yAvadapareNa samayena sUryodaye tatpadmaM vikasitam | tasya ca padmasya karNikAyAM dAraka: paryaGkaM baddhvAvasthita:, abhirUpo darzanIya: @056 prAsAdiko gaura: kanakavarNazchatrAkArazirA: pralambabAhurvistIrNalalATa ucca{1. ##Speyer suggests## uccaghoNa: ##which in unnecessary in view of## tuGganAsa:.}ghoSa: saMgatabhrU- stuGganAsa: dvAtriMzatA mahApuruSalakSaNai: samalaMkRto’zItyAnuvyaJjanairvirAjitagAtra: | tasya mukhAtpadmagandho vAti zarIrAcca candanagandha: | tata ArAmikeNa rAjJe niveditam | tato rAjA sAmAtya: sAnta:purazca tadudyAnaM gata: | sahadarzanAttena dArakeNa rAjA saMbhASita:- ehi tAta, ahaM te’putrasya putra iti | tato rAjA hRSTatuSTapramudita uvAca-evameva putra yathA vadasIti | tato rAjA padminImavagAhya taM dArakaM padmakarNikA{2. padmakarNikAyA, ##as suggested by Speyer, is better.##}yAM gRhItvA pANitale sthApitavAn | yatra yatra sa dAraka: pAdau sthApayati, tatra tatra padmAni prAdurbhavanti | tatastasya candana iti nAma kRtam || yadA candano dArako’nupUrveNa mahAn saMvRtta:, tadA nAgarai rAjA vijJapta:-ihAsmAkaM deva nagaraparva pratyupasthitam | tadarhati devazcandanaM kumAramutsraSTam | asmAbhi: saha parvAnu- bhaviSyati, padmaizca sarvamadhiSThAnamalaMkariSyatIti | rAjAha-evamastviti | tatazcandana: sarvA- laMkAravibhUSito’mAtyaputraparivRto vividhairvAdyairvAdyamAnai rAjakulAdbahirupayAti nagaraparva pratya- nubhavitum | tatra tasya gacchata: padavinyAse padavinyAse padmAni prAdurbhavanti darzanIyAni manoramANi ca | tAnyarkarazmibhi: spRSTamAtrANi mlAyanti zuSyanti || atha tasya zuddhasattvasya kalyANAzayasya pUrvabuddhAvaropitakuzalamUlasya taddarzanA- dyonizo manasikAra utpanna:-yathemAni padmAni utpannamAtrANi zobhante, arkarazmiparitApitAni mlAyanti zuSyanti, evametadapi zarIramiti | tasyaivaM cintayatastulayata upaparIkSamANasya saptatriMzadbodhipakSyadharmA abhimukhIbhUtA: | tena tasyaiva janakAyasya madhye sthitena pratyeka- bodhi: sAkSAtkRtA | yAvacchuddhAvAsakAyikairdevaistasmai kASAyANyupanAmitAni | tAni ca prAvRtya gaganatalamutpatita:, vicitrANi ca prAtihAryANi kartuM pravRtta:, yaddarzanAdrAjJAmAtya- naigamasahAyena mahAn prasAda: pratilabdho vicitrANi ca kuzalamUlAnyavaropitAni | bhagavAnAha-atazcandanasya pratyekabuddhasyotpattirnAmAbhinirvRttizceti || bhikSavo bhagavantaM papracchu:-kAni bhadanta candanena pratyekabuddhena karmANi kRtAni yenAsya zarIraM sugandhi tIkSNendriyazceti | bhagavAnAha-kAzyape bhagavati pravrajito babhUva, tatrAnena kezanakhastUpe gandhAvaseka: kRta:, puSpANi cAvaropitAni, pratyekabodhau cAnena mArgo bhAvita: | tasmAttarhi bhikSava evaM zikSitavyaM yacchAstAraM satkariSyAmo gurukariSyAmo mAnayiSyAma: pUjayiSyAma: | zAstAraM satkRtya gurukRtya mAnayitvA pUjayitvopanizritya vihariSyAma: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || @057 22 padma: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhIM cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | Acaritametanmadhyadeze yadArAmikA: padmAnyAdAya vIthIM gatvA vikrINate | atha bhagavAn pUrvAhNe nivAsya pAtracIvaramAdAya zrAvastIM piNDAya prAvikSat | anyatamA ca strI dArakaM svabhujAbhyAmAdAya vIthImavatIrNA | dadarza ca sa dArako buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyA cAnuvyaJjanairvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrA- tirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | dRSTvA ca puna: prasAdajAta: sahasA bAhumabhiprasArya ArAmikasakAzAtpadmaM gRhItvA bhagavato mUrdhni prakSiptavAn | tatastatpadmaM zakaTazakramAtraM bhUtvopari vihAyasi sthitam | bhagavantaM ca gacchantamanu: gacchati, tiSThantaM tiSThati | tato bhagavatA padmarAgasadRzA prabhA utsRSTA yayA sakalA zrAvastI avabhAsitA, taddhaitukaM ca rAjAmAtyapaurA: AvarjitA: || tato bhagavatA smitamupadarzitam | dharmatA khalu yasmin samaye bhagavanta: smitaM prAviSkurvanti, tasmin samaye nIlapItalohitAvadAtA arciSo mukhAnnizcArya kAzcidadhastA- dgacchanti, kAzcidupariSTAdgacchanti | yA adhastAdgacchanti, tA: saMjIvaM kAlasUtraM saMghAtaM rauravaM mahArauravaM tapanaM pratApanamavIcimarbudaM nirarbudamaTaTaM hahavaM huhuvamutpalaM padmaM mahApadmaM narakAn gatvA ye uSNanarakAsteSu zItIbhUtA nipatanti, ye zItanarakAsteSUSNIbhUtA nipatanti | tena teSAM sattvAnAM kAraNAvizeSA: pratiprasrabhyante | teSAmevaM bhavati-kiM nu vayaM bhavanta itazcyutA:, AhosvidanyatropapannA iti | teSAM prasAdasaMjananArthaM bhagavAnnirmitaM visarjayati | teSAM nirmitaM dRSTvaivaM bhavati-na hyeva vayaM bhavanta itazcyutA:, nApyanyatropapannA: | api tvayamapUrvadarzana: sattva:, asyAnubhAvenAsmAkaM kAraNAvizeSA: pratiprasrabdhA iti | te nirmite cittamabhiprasAdya tannarakavedanIyaM karma kSapayitvA devamanuSyeSu pratisaMdhiM gRhNanti yatra satyAnAM bhAjanabhUtA bhavanti | yA upariSTAdgacchanti, tAzcAturmahArAjikAMstrAyastriMzAn yAmAMstuSitA- nnirmANaratIn paranirmitavazavartino brahmakAyikAn brahmapurohitAn mahAbrahmaNa: parIttAbhA- napramANAbhAnAbhAsvarAn parIttazubhAnapramANazubhAJchubhakRtsnAnanabhrakAn puNyaprasavAn bRha- tphalAnabRhAnatapAn sudRzAn sudarzanAnakaniSThAn devAn gatvA anityaM du:khaM zUnyamanAtme- tyuddhoSayanti, gAthAdvayaM ca bhASante- ArabhadhvaM niSkrAmata yujyadhvaM buddhazAsane | dhunIta mRtyuna: sainyaM naDAgAramiva kuJjara: ||1|| yo hyasmin dharmavinaye apramattazcariSyati | prahAya jAtisaMsAraM du:khasyAntaM kariSyati ||2|| @058 atha tA arciSastrisAhasramahAsAhasraM lokadhAtumanvAhiNDya bhagavantameva pRSThata: pRSThata: samanugacchanti | tadyadi bhagavAnatItaM karma vyAkartukAmo bhavati, bhagavata: pRSThato’ntardhIyante | anAgataM vyAkartukAmo bhavati, purastAdantardhIyante | narakopapattiM vyAkartukAmo bhavati, pAdatale’ntardhIyante | tiryagupapattiM vyAkartukAmo bhavati, pArSNyA- mantardhIyante | pretopapattiM vyAkartukAmo bhavati, pAdAGguSThe’ntardhIyante | manuSyopapattiM vyAkartukAmo bhavati, jAnunorantardhIyante | balacakravartirAjyaM vyAkartukAmo bhavati, vAme karatale’ntardhIyante | cakravartirAjyaM vyAkartukAmo bhavati, dakSiNe karatale’ntardhIyante | devopapattiM vyAkartukAmo bhavati, nAbhyAmantardhIyante | zrAvakabodhiM vyAkartukAmo bhavati, Asye’ntardhIyante | pratyekAM bodhiM vyAkartukAmo bhavati, UrNAyAmantardhIyante | anuttarAM samyaksaMbodhiM vyAkartukAmo bhavati, uSNISe’ntardhIyante || atha tA arciSo bhagavantaM tri: pradakSiNIkRtya bhagavata UrNAyAmantarhitA: | athAyuSmAnAnanda: kRtakarapuTo bhagavantaM papraccha- nAnAvidho raGgasahasracitro vaktrAntarAnniSkasita: kalApa: | avabhAsitA yena diza: samantAddivAkareNodayatA yathaiva ||3|| gAthAzca bhASate- vigatodbhavA dainyamadaprahINA buddhA jagatyuttamahetubhUtA: | nAkAraNaM zaGkhamRNAlagauraM smitamupadarzayanti jinA jitAraya: ||4|| tatkAlaM svayamadhigamya vIra buddhyA zrotR#NAM zramaNa jinendra kAGkSitAnAm | dhIrAbhirmunivRSa vAgbhiruttamAbhi- rutpannaM vyapanaya saMzayaM zubhAbhi: ||5|| nAkasmAllavaNajalAdrirAjadhairyA: saMbuddhA: smitamupadarzayanti nAthA: | yasyArthe smitamupadarzayanti dhIrA: taM zrotuM samabhilaSanti te janaughA: ||6|| iti || bhagavAnAha-etametadAnanda, evametat | nAhetvapratyayamAnanda tathAgatA arhanta: samya- ksaMbuddhA: smitaM prAviSkurvanti | pazyasyAnanda anena dArakeNa prasAdajAtena tathAgatasya padmaM kSiptam | evaM bhadanta | eSa Ananda dArako’nena kuzalamUlena cittotpAdena deyadharmapari- tyAgena ca paJcadaza kalpAn vinipAtaM na gamiSyati | divyamAnuSasukhamanubhUya padmottaro nAma pratyekabuddho bhaviSyati | ayamasya deyadharmo yo mamAntike cittaprasAda: | tasmAttarhi bhikSava evaM zikSitavyaM yadbuddhapratyekabuddhazrAvakeSu kArAn kariSyAma: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || @059 23 cakram | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDa- kinnaramahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsana- glAnapratyayabhaiSajyapariSkArANAM sazrAvakasaMgho {1. ##Mss. wrongly read## zrAvastyAM ##for## rAjagRhe.}rAjagRhe viharati veNuvane kalandakanivApe | rAjagRhe’nyatama: sArthavAho mahAsamudramavatIrNa: | tasya bhAryA yauvanavatI | sA svAmino’rthe utkaNThati paritapyati, na cAsyA bhartA Agacchati | tayA nArAyaNasya praNipatya prati- jJAtam-yadi me bhartA zIghramAgacchati, ahaM te sauvarNacakraM pradAsyAmIti | tatastasyA: svAmI svastikSemAbhyAM mahAsamudrAdAzu pratyAgata: | tayA sauvarNacakraM kAritam | sA dAsIgaNaparivRtA cakramAdAya gandhadhUpapuSpaM ca, devakulaM saMpratisthitA || atrAntare nAsti kiMcidbuddhAnAM bhagavatAmajJAtamadRSTamaviditamavijJAtam | dharmatA khalu buddhAnAM bhagavatAM mahAkAruNikAnAM lokAnugrahapravRttAnAmekArakSANAM zamathavipazyanA- vihAriNAM tridamathavastukuzalAnAM caturoghottIrNAnAM caturRddhipAdacaraNatalasupratiSThitAnAM caturSu saMgrahavastuSu dIrgharAtrakRtaparicayAnAM paJcAGgaviprahINAnAM paJcagatisamatikrAntAnAM SaDaGgasamanvAgatAnAM SaTpAramitAparipUrNAnAM saptabodhyaGgakusumADhyAnAmaSTAGgamArgadezikAnAM navAnupUrvasamApattikuzalAnAM dazabalabalinAM dazadiksamApUrNayazasAM dazazatavazavartiprati- viziSTAnAM trI rAtrestrirdivasasya buddhacakSuSA lokaM vyavalokya jJAnadarzanaM pravartate-ko hIyate, ko vardhate, ka: kRcchraprApta:, ka: saMkaTaprApta:, ka: saMbAdhaprApta:, ka; kRcchrasaMkaTa- saMbAdhaprApta:, ko’pAyanimna:, ko’pAyapravaNa: ko’pAyaprAgbhAra: | kamahamapAyAduddhRtya svarge mokSe vA pratiSThApayeyam, kasya kAmapaGkanimagnanasya hastoddhAramanupradadyAm, kamAryadhanavirahita- mAryadhanaizvaryAdhipatye pratiSThApayeyam, kasyAnavaropitAni kuzalamUlAnyavaropayeyam, kasyAva- ropitAni paripAcayeyam, kasya paripakvAni vimocayeyam | Aha ca- apyevAtikramedvelAM sAgaro makarAlaya: | na tu vaineyavatsAnAM buddho velAmatikramet ||1|| pazyati bhagavAn-iyaM dArikA maddarzanAtpratyekabodhe: kuzalamUlAnyavaropayiSyatIti | tata: pUrvAhNe nivAsya pAtracIvaramAdAya bhikSugaNaparivRto bhikSusaMghapuraskRto rAjagRhaM piNDAya prAvikSat | athAsau dArikA dadarza buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRta- mazItyA cAnuvyaJjanairvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | sahadarzanAcca labdhaprasAdA bhagavati sauvarNacakraM kSeptumArabdhA | tata- zceTikayA vAryate-nAyaM nArAyaNa iti | sA vAryamANApi tIvraprasAdAvarjitamAnasA buddhasya bhagavata upari sauvarNacakraM nikSipya gandhamAlyaM ca dattavatI || @060 tato bhagavatA smitaM vidarzitam | dharmatA khalu yasmin samaye buddhA bhagavanta: smitaM prAviSkurvanti, tasmin samaye nIlapItalohitAvadAtA arciSo mukhAnnizcArya kAzci- dadhastAdgacchanti, kAzcidupariSTAdgacchanti | yA adhastAdgacchanti, tA: saMjIvaM kAlasUtraM saMghAtaM rauravaM mahArauravaM tapanaM pratApanamavIcimarbudaM nirarbudamaTaTaM hahavaM huhuvamutpalaM padmaM mahApadmaM narakAn gatvA ye uSNanarakAsteSu zItIbhUtA nipatanti, ye zItanarakAsteSUSNIbhUtA nipatanti | tena teSAM sattvAnAM kAraNAvizeSA: pratiprasrabhyante | teSAmevaM bhavati-kiM nu vayaM bhavanta itazcyutA:, AhosvidanyatropapannA iti | teSAM prasAdasaMjananArthaM bhagavAnnirmitaM visarjayati | teSAM taM nirmitaM dRSTvaivaM bhavati-na hyeva vayaM bhavanta itazcyutA:, nApyanyatropa- pannA: | api tvayamapUrvadarzana: sattva:, asyAnubhAvenAsmAkaM kAraNAvizeSA: pratiprasrabdhA iti | te nirmite cittamabhiprasAdya tannarakavedanIyaM karma kSapayitvA devamanuSyeSu pratisaMdhiM gRhNanti, yatra satyAnAM bhAjanabhUtA bhavanti | yA upariSTAdgacchanti, tAzcAturmahArAjikAMstrAya- striMzAn yAmAMstuSitAnnirmANaratIn paranirmitavazavartino brahmakAyikAn brahmapurohitAn mahAbrahmaNa: parIttAbhAnapramANAbhAnAbhAsvarAn parIttazubhAnapramANazubhAJchubhakRtsnAnanabhrakAn puNyaprasavAn bRhatphalAnabRhAnatapAn sudRzAn sudarzanAnakaniSThAn devAn gatvA anityaM du:khaM zUnyamanAtmetyuddhoSayanti, gAthAdvayaM ca bhASante- ArabhadhvaM niSkrAmata yujyadhvaM buddhazAsane | dhunIta mRtyuna: sainyaM naDAgAramiva kuJjara: ||2|| yo hyasmin dharmavinaye apramattazcariSyati | prahAya jAtisaMsAraM du:khasyAntaM kariSyati ||3|| atha tA arciSastrisAhasramahAsAhasraM lokadhAtumanvAhiNDya bhagavantameva pRSThata: pRSThata: samanugacchanti | tadyadi bhagavAnatItaM karma vyAkartukAmo bhavati, bhagavata: pRSThato’ntardhIyante | anAgataM vyAkartukAmo bhavati, purastAdantardhIyante | narakopapattiM vyAkartukAmo bhavati, pAdatale’ntardhIyante | tiryagupapattiM vyAkartukAmo bhavati, pArSNyAmantardhIyante | pretopapattiM vyAkartukAmo bhavati, pAdAGguSThe’ntardhIyante | manuSyopapattiM vyAkartukAmo bhavati, jAnuno- rantardhIyante | balacakravartirAjyaM vyAkartukAmo bhavati, vAme karatale’ntardhIyante | cakravartirAjyaM vyAkartukAmo bhavati, dakSiNe karatale’ntardhIyante | devopapattiM vyAkartukAmo bhavati, nAbhyAmantardhIyante | zrAvakabodhiM vyAkartukAmo bhavati, Asye’ntardhIyante | pratyekabodhiM vyAkartukAmo bhavati, UrNAyAmantardhIyante | anuttarAM samyaksaMbodhiM vyAkartukAmo bhavati, uSNISe’ntardhIyante | atha tA arciSo bhagavantaM tri: pradakSiNIkRtya bhagavata UrNAyAmantarhitA: | athAyuSmAnAnanda: kRtakarapuTo bhagavantaM papraccha- nAnAvidho raGgasahasracitro vaktrAntarAnniSkasita: kalApa: | avabhAsitA yena diza: samantAddivAkareNodayatA yathaiva ||4|| @061 gAthAzca bhASate- vigatodbhavA dainyamadaprahINA buddhA jagatyuttamahetubhUtA: | nAkAraNaM zaGkhamRNAlagauraM smitamupadarzayanti jInA jitAraya: ||5|| tatkAlaM svayamadhigamya vIra buddhyA zrotR#NAM zramaNa jinendra kAGkSitAnAm | dhIrAbhirmunivRSa vAgbhiruttamAbhi- rutpannaM vyapanaya saMzayaM zubhAbhi: ||6|| nAkasmAllavaNajalAdrirAjadhairyA: saMbuddhA: smitamupadarzayanti nAthA: | yasyArthe smitamupadarzayanti dhIrA: taM zrotuM samabhilaSanti te janaughA: ||7|| iti || bhagavAnAha-evametadAnanda, evametat | nAhetvapratyayamAnanda tathAgatA arhanta: samyaksaMbuddhA: smitaM prAviSkurvanti | pazyasyAnanda anayA dArikayA tathAgatasya sauvarNacakraM kSiptam | evaM bhadanta | eSA Ananda dArikA anena kuzalamUlena cittotpAdena deyadharmapari- tyAgena ca paJcadaza kalpAn vinipAtaM na gamiSyati, divyaM mAnuSaM sukhamanubhUya ca cakrAntaro nAma pratyekabuddho bhaviSyati | ayamasya deyadharmo yo mamAntike cittaprasAda iti | tasmAttarhi bhikSava evaM zikSitavyaM yadbuddhapratyekabuddhazrAvakeSu kArAn kariSyAma: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste ca bhikSavo bhagavato bhASitamabhyanandan || 24 dazazirA: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgho magadheSu janapadacArikAM caran gaGgAtIramanuprApta: sArdhaM bhikSusaMghena | adrAkSuste bhikSavo dUrata eva purANastUpaM vAtAtapavarSairavarugNaM prarugNam | dRSTvA ca punarbhagavantaM papracchu:-kasyaiSa bhadanta stUpa iti | bhagavAnAha-dazazirasa: pratyeka- buddhasyeti | bhikSava: Ucu:-kuto bhadanta dazazirasa: pratyekabuddhasyotpattirnAmAbhinirvRtti- zceti | bhagavAnAha-icchatha yUyaM bhikSava: zrotumiti ? ta Ucu:-evaM bhadanteti | tena hi bhikSava: zRNuta, sAdhu ca suSThu ca manasi kuruta, bhASiSye || bhUtapUrvaM bhikSavo’tIte’dhvani vArANasyAM nagaryAM brahmadatto nAma rAjA rAjyaM kArayati, RddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNabahujanamanuSyaM ca prazAntakalikalahaDimbaDamaraM @062 taskararogApagataM zAlIkSugomahiSasaMpannam | dhArmiko dharmarAjo dharmasthito dharmeNa rAjyaM kAra- yati | sa ca rAjA aputra: putrAbhinandI zivavaruNakuberazakrabrahmAdInanyAMzca devatAvizeSA- nAyAcate | tadyathA-ArAmadevatA vanadevatAzcatvaradevatA: zRGgATakadevatA: balipratigrAhikA devatA: | sahajA: sahadhArmikA: nityAnubaddhA api devatA AyAcate | sa caivamAyAcanapara- stiSThati | tasya codyAne mahatI padminI utpalakumudapadmapuNDarIkasaMchannA haMsacakravAkakAraNDa- vAdizakunopazobhitA nalinI | tatra padmamatipramANamakaNTakaM sahasotpannam | taddivase divase vardhate, na tu phullati | tata ArAmikeNa rAjJe niveditam | rAjJA ukta:-parirakSyatAmetatpadma- miti | yAvadapareNa samayena sUryodaye tatpadmaM vikasitam | tasya padmasya karNikAyAM dAraka: paryaGkaM baddhvAvasthita: abhirUpo darzanIya: prAsAdiko gaura: kanakavarNazchatrAkArazirA: pralambabAhurvistIrNalalATa uccaghoSa: saMgatabhrUstuGganAsa: dvAtriMzatA mahApuruSalakSaNai: samalaM- kRto’zItyAnuvyaJjanairvirAjitagAtra: | taM dRSTvA ArAmikeNa rAjJe niveditam | zrutvA rAjA sAmAtya: sAnta:purazca tadudyAnaM gata: | dadarza rAjA padmakarNikAyAM tathA vibhrAjamAnam | dRSTvA ca punarhRSTatuSTapramudita udagraprItisaumanasyajAta: padminImavagAhya taM gRhItvA mahatA satkAreNa svagRhamAnIya zramaNabrAhmaNanaimittikAnAM nivedya trINi saptakAnyekaviMzatiM divasAn jAtasya jAtimahaM kRtvA dazazirA iti nAmadheyaM kRtavAn || dazazirA dAraka: aSTAbhyo dhAtrIbhyo datto dvAbhyAmaMsadhAtrIbhyAM dvAbhyAM kSIradhAtrIbhyAM dvAbhyAM maladhAtrIbhyAM dvAbhyAM krIDanikAbhyAM dhAtrIbhyAm | so’STAbhirdhAtrIbhirunnIyate vardhyate kSIreNa dadhnA navanItena sarpiSA sarpimaNDenAnyaizcottaptairupakaraNavizeSai: | Azu vardhate hradastha- miva paGkajam | sa ca kumAra: zrAddho bhadra: kalyANAzaya Atmahitaparahitapratipanna: kAruNiko mahAtmA dharmakAma: prajAvatsala: | sa pazyati pitaraM rAjadharme sthitaM sAvadyamavadyAni karmANi kurvANam | dRSTvA ca kumAra: saMvigna: pitaraM vijJApayAmAsa-anujAnIhi mAM tAt, pravrajiSyAmi svAkhyAte dharmavinaye iti | yAvatpitrAnujJAta: kezazmazru avatArya kASAyANi vastrANyAcchAdya samyageva zraddhayA agArAdanagArikAM pravrajita: | tena vinopadezena saptatriMzadbodhipakSAn dharmAnAmukhIkRtya pratyekA bodhi: sAkSAtkRtA | sa gaganatalamutpatya pitu: sakAze vicitrANi prAtihAryANi cakAra | tato rAjJA traimAsyaM piNDakenopanimantrita: | sa zarIrabhArodvahanaparikhinno vicitrANi prAtihAryANi darzayitvA indhanakSayAdivAgnirnirvRti{1. ##Speyer reads## nivRttim ##for## nirvRtim.}mupajagAma | tasyaiSa stUpa iti || atha bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta daza- zirasA karmANi kRtAni, yena mAtu: kukSau nopapanna:, padma upapanna iti | bhagavAnAha-dazazira- saiva bhikSava: karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitA- nyavazyaMbhAvIni | dazazirasA karmANi kRtAnyupacitAni ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyu- dhAtau, api tu upAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | @063 na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| bhUtapUrvamatIte’dhvani ekanavate kalpe vipazyI nAma samyaksaMbuddho loka udapAdi tathAgato’rhan samyaksaMbuddho vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa bandhumatIM rAjadhAnImupanizritya viharati | atha vipazyI samyaksaMbuddha: pUrvAhNe nivAsya pAtracIvaramAdAya bhikSugaNaparivRto bhikSusaMghapuraskRto bandhumatIM rAjadhAnIM piNDAya prAvikSat | anyatarazca sArthavAha: padmamAdAya vIthIM pratipanna: | athAsau pazyati vipazyinaM samyaksaMbuddhaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyAnu- vyaJjanairvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | sahadarzanAdbhagavata upari tatpadmaM cikSepa | tat kSiptamAtraM bhagavata upari zakaTa- cakramAtraM bhUtvA bhagavantaM gacchantamanugacchati, tiSThantamanutiSThati | yAvadvipazyinA samyaksaMbuddhena sa sArthavAha: pratyekabodhau vyAkRta: | tato hRSTatuSTapramuditamanA: svagRhamAgata: | prajApatI cAsya tena kAlena prajAyamAnA sasvaraM kranditavatI | tena paricArikA pRSTA- kimidamiti | tayA samAkhyAtam | tata: sArthavAha: saMvigna: praNidhAnaM kartumArabdha:-mA kadAcitsaMsAre mAtu: kukSAvupapadyeyamiti || bhagavAnAha-kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena sArthavAho babhUva, ayaM sa dazazirA: pratyekabuddha: | tena kuzalamUlenaikaviMzatiM kalpAn na kadAcinmAtu: kukSAvupapanna: | pazcime cAsya bhave iyaM vibhUti: | tasmAttarhi bhikSava evaM zikSitavyaM yadbuddhapratyekabuddhArya zrAvakeSu kArAn kariSyAma: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 25 sUkSmatvak | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | tena khalu samayena zrAvastyAmanyatama: zreSThI ADhyo mahAdhano mahAbhoga: prabhUtavittopakaraNa: prabhUtasattvasvApateya: prabhUtamitrAmAtyajJAtisAlohita: | sa ca gRhapati: zrAddho bhadra: kalyANAzaya Atmahitaparahitapratipanna: kAruNiko mahAtmA dharmakAma: | tasyaitadabhavat- ime bhogA: jalacandrasvabhAvA: marIcisadRzA anityA adhruvA anAzvAsikA viparimANa- dharmANa: paJcabhirugradaNDai: sAdhAraNA: | yannvahamasArebhyo bhogebhya: sAramAdadyAmiti | tena bhagavAn sazrAvakasaMgho bhaktenopanimantrita: | gRhaM cApagatapASANazarkarakaThallaM vyavasthApitaM @064 candanavAripariSiktaM vicitragandhaghaTikAsurabhidhUpadhUpitaM nAnApuSpAbhikIrNam | puSpAsanAni prajJaptAni | tata: susvAdazItarasapAnAni bhakSyabhojyAni ca sajjIkRtya bhagavato dUtena kAlamArocayati-samayo bhadanta, sajjaM bhaktaM yasyedAnIM bhagavAn kAlaM manyata iti | tato bhagavAn pUrvAhNe nivAsya pAtracIvaramAdAya bhikSugaNaparivRto bhikSusaMghapuraskRto yena tasya gRhapaternivezanaM tenopasaMkrAnta: | upasaMkramya purastAdbhikSusaMghasya prajJapta evAsane niSaNNa: | atha sa gRhapati: sukhopaviSTaM buddhapramukhaM bhikSusaMghaM viditvA zucinA praNItenAhAreNa svahastaM saMtarpayati saMpravArayati | svahastaM saMtarpya saMpravArya bhagavantaM bhuktavantaM viditvA dhauta- hastamapanItapAtraM nIcatarAsanaM gRhItvA bhagavata: purastAnniSaNNo dharmazravaNAya | atha bhagavAMstaM gRhapatiM dharmyayA kathayA saMdarzayati samAdApayati samuttejayati | anekaparyAyeNa dharmyayA kathayA saMdarzya samAdApya samuttejya tUSNIMbhUta: | atha sa gRhapatirlabdhaprasAda: pAdayornipatya cetanAM puSNAti || tato bhagavAn smitaM vidarzitavAn | dharmatA khalu yasmin samaye buddhA: bhagavanta: smitaM prAviSkurvanti, tasmin samaye nIlapItalohitAvadAtA arciSo mukhAnnizcArya kAzcidadhastAdgacchanti, kAzcidupariSTAdgacchanti | yA adhastAdgacchanti, tA: saMjIvaM kAlasUtraM saMghAtaM rauravaM mahArauravaM tapanaM pratApanamavIcimarbudaM nirarbudamaTaTaM hahavaM huhuvamutpalaM padmaM mahApadmaM narakAn gatvA ye uSNanarakAsteSu zItIbhUtA nipatanti, ye zItanarakAsteSUSNI- bhUtA nitapanti | tena teSAM sattvAnAM kAraNAvizeSA: pratiprasrabhyante | teSAmevaM bhavati-kiM nu vayaM bhavanta itazcyutA:, AhosvidanyatropapannA iti | teSAM sattvAnAM prasAdasaMjananArthaM bhagavAn nirmitaM visarjayati | teSAM nirmitaM dRSTvaivaM bhavati-na hyeva vayaM bhavanta itazcyutA:, nApyanyatropapannA: | api tvayamapUrvadarzanA: sattva:, asyAnubhAvenAsmAkaM kAraNAvizeSA: pratiprasrabdhA iti | te nirmite cittamabhiprasAdya tannarakavedanIyaM karma kSapayitvA devamanuSyeSu pratisaMdhiM gRhNanti, yatra satyAnAM bhAjanabhUtA bhavanti | yA upariSTAdgacchanti, tAzcAturmahA- rAjikAMstrAyastriMzAn yAmAMstuSitAnnirmANaratIn paranirmitavazavartino brahmakAyikAn brahmapuro- hitAn mahAbrahmaNa: parIttAbhAnapramANAbhAnAbhAsvarAn parIttazubhAnapramANAzubhAJchubhakRtsnA- nanabhrakAn puNyaprasavAn bRhatphalAnabRhAnatapAn sudRzAn sudarzanAnakaniSThAn devAn gatvA anityaM du:khaM zUnyamanAtmetyuddhoSayanti, gAthAdvayaM ca bhASante- ArabhadhvaM niSkrAmata yujyadhvaM buddhazAsane | dhunIta mRtyuna: sainyaM naDAgAramiva kuJjara: ||1|| yo hyasmin dharmavinaye apramattazcariSyati | prahAya jAtisaMsAraM du:khasyAntaM kariSyati ||2|| atha tA arciSastrisAhasramahAmahAsAhasraM lokadhAtumanvAhiNDya bhagavantameva pRSThata: pRSThata: samanugacchanti | tadyadi bhagavAnatItaM karma vyAkartukAmo bhavati, bhagavata: pRSThato’nta- @065 rdhIyante | anAgataM vyAkartukAmo bhavati, purastAdantardhIyante | narakopapattiM vyAkartukAmo bhavati, pAdatale’ntardhIyante | tiryagupapattiM vyAkartukAmo bhavati, pArSNyAmantardhIyante | pretopapattiM vyAkartukAmo bhavati, pAdAGguSThe’ntardhIyante | manuSyopapattiM vyAkartukAmo bhavati, jAnuno- rantardhIyante | balacakravartirAjyaM vyAkartukAmo bhavati, vAme karatale’ntardhIyante | cakravarti- rAjyaM vyAkartukAmo bhavati, dakSiNe karatale’ntardhIyante | devopapattiM vyAkartukAmo bhavati, nAbhyAmantardhIyante | zrAvakabodhiM vyAkartukAmo bhavati, Asye’ntardhIyante | pratyekAM bodhiM vyAkartukAmo bhavati, UrNAyAmantardhIyante | anuttarAM samyaksaMbodhiM vyAkartukAmo bhavati, uSNISe’ntardhIyante || atha tA arciSo bhagavantaM tri: pradakSiNIkRtya bhagavata UrNAyAmantarhitA: | athA- yuSmAnAnanda: kRtakarapuTo bhagavantaM papraccha- nAnAvidho raGgasahasracitro vaktrAntarAnniSkasita: kalApa: | avabhAsitA yena diza: samantAddivAkareNodayatA yathaiva ||3|| gAthAzca bhASate- vigatodbhavA dainyamadaprahINA buddhA jagatyuttamahetubhUtA: | nAkAraNaM zaGkhamRNAlagauraM smitamupadarzayanti jinA jitAraya: ||4|| tatkAlaM svayamadhigamya vIra buddhyA zrotR#NAM zramaNa jinendra kAGkSitAnAm | dhIrAbhirmunivRSa vAgbhiruttamAbhi- rutpannaM vyapanaya saMzayaM zubhAbhi: ||5|| nAkasmAllavaNa jalAdrirAjadhairyA: saMbuddhA: smitamupadarzayanti nAthA: | yasyArthe smitamupadarzayanti dhIrA: taM zrotuM samabhilaSanti te janaughA: ||6|| iti || bhagavAnAha-evametadAnanda, evametat | nAhetvapratyayamAnanda tathAgatA arhanta: samyaksaMbuddhA: smitaM prAviSkurvanti | pazyasyAnanda anena zreSThinA mamaivaMvidhaM satkAraM kRtam | evaM bhadanta | eSa Ananda zreSThI anena kuzalamUlena cittotpAdena deyadharmapari- tyAgena ca sUkSmatvagiti nAma pratyekabuddho bhaviSyati | ayamasya deyadharmo yo mamAntike cittaprasAda iti | tasmAttarhi bhikSava evaM zikSitavyaM yadbuddhapratyekabuddhAryazrAvakeSu kArAn kariSyAma: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || @066 26 zItaprabha: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgho viharati jetavane’nAthapiNDadasyArAme | zrAvastyA- manyatamo gRhapatirADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNadhanasamudito vaizravaNadhanapratispardhI | sa ca zrAddho bhadra: kalyANAzaya Atmahitaparahitapratipanna: kAruNiko mahAtmA dharmakAma: | tasyaitadabhavat-ime bhogA jalacandrasvabhAvA gajakarNasadRzA anityA adhruvA anAzvAsikA vipariNAmadharmANa: paJcabhirugradaNDai: sAdhAraNA: | yannvahamasArebhyo bhogebhya: sAramAdadyAmiti | tena grISmakAle vartamAne bhagavAn sazrAvakasaMgho bhaktenopa- nimantrita: | gRhaM cApagatapASANazarkarakaThallaM vyavasthApitaM candanavAripariSiktaM vicitra- gandhaghaTikAsurabhidhUpadhUpitaM nAnApuSpAbhikIrNam | puSpAsanAni prajJaptAni | tata: zItarasAni pAnakAni bhakSyabhojyAni ca sajjIkRtya bhagavato dUtena kAlamArocayati-samayo bhadanta sajjaM bhaktaM yasyedAnIM bhagavAn kAlaM manyata iti | tato bhagavAn pUrvAhNe nivAsya pAtra- cIvaramAdAya bhikSugaNaparivRto bhikSusaMghapuraskRto yena tasya gRhapaternivezanaM tenopasaMkrAnta: | upasaMkramya purastAdbhikSusaMghasya prajJapta evAsane niSaNNa: | atha sa gRhapati: sukhopaniSaNNaM buddhapramukhaM bhikSusaMghaM viditvA zucinA praNItena khAdanIyabhojanIyena svahastaM saMtarpayati saMpravArayati | anekaparyAyeNa zucinA praNItena khAdanIyabhojanIyena svahastaM saMtarpya saMpravArya bhagavantaM bhuktavantaM viditvA dhautahastamapanItapAtraM nIcatarAsanaM gRhItvA bhagavata: purastAnniSaNNo dharmazravaNAya | atha bhagavAMstaM gRhapatiM dharmyayA kathayA saMdarzayati samA- dApayati samuttejayati saMpraharSayati | anekaparyAyeNa dharmyayA kathayA saMdarzya samAdApya samuttejya saMpraharSya tUSNIMbhUta: | atha sa gRhapatirlabdhaprasAda: pAdayornipatya cetanAM puSNAti || tato bhagavatA smitaM vidarzitam | dharmatA khalu yasmin samaye buddhA bhagavanta: smitaM prAviSkurvanti, tasmin samaye nIlapItalohitAvadAtA arciSo mukhAnnizcArya kAzcidadhastA- dgacchanti, kAzcidupariSTAdgacchanti | yA adhastAdgacchanti, tA: saMjIvaM kAlasUtraM saMghAtaM rauravaM mahArauravaM tapanaM pratApanamavIcimarbudaM nirarbudamaTaTaM hahavaM huhuvamutpalaM padmaM mahApadmaM narakAn gatvA ye uSNanarakAsteSu zItIbhUtA nipatanti, ye zItanarakAsteSUSNIbhUtA nipatanti | tena teSAM sattvAnAM kAraNAvizeSA: pratiprasrabhyante | teSAmevaM bhavati-kiM nu vayaM bhavanta itazcyutA:, AhosvidanyatropapannA iti | teSAM prasAdasaMjananArthaM bhagavAnnirmitaM visarjayati | teSAM nirmitaM dRSTvaivaM bhavati-na hyeva vayaM bhavanta itazcyutA:, nApyanyatropapannA: | api tvayamapUrvadarzana: sattva:, asyAnubhAvenAsmAkaM kAraNAvizeSA: pratiprasrabdhA iti | te nirmite cittamabhiprasAdya tannarakavedanIyaM karma kSapayitvA devamanuSyeSu pratisaMdhiM gRhNanti yatra satyAnAM bhAjanabhUtA bhavanti | yA upariSTAdgacchanti, tAzcAturmahArAjikAMstrAyastriMzAn @067 yAmAMstuSitAnnirmANaratIn paranirmitavazavartino brahmakAyikAn brahmapurohitAn mahAbrahmaNa: parIttAbhAnapramANAbhAnAbhAsvarAn parIttazubhAnapramANazubhAJchubhakRtsnAnanabhrakAn puNya- prasavAn bRhatphalAnabRhAnatapAn sudRzAn sudarzanAnakaniSThAn devAn gatvA anityaM du:khaM zUnyamanAtmetyuddhoSayanti, gAthAdvayaM ca bhASante- ArabhadhvaM niSkrAmata yujyadhvaM buddhazAsane | dhunIta mRtyuna: sainyaM naDAgAramiva kuJjara: ||1|| yo hyasmin dharmavinaye apramattazcariSyati | prahAya jAtisaMsAraM du:khasyAntaM kariSyati ||2|| atha tA arciSastrisAhasramahAsAhasraM lokadhAtumanvAhiNDya bhagavantameva pRSThata: pRSThata: samanugacchanti | tadyadi bhagavAnatItaM karma vyAkartukAmo bhavati, bhagavata: pRSThato- ‘ntardhIyante | anAgataM vyAkartukAmo bhavati, purastAdantardhIyante | narakopapattiM vyAkartu- kAmo bhavati, pAdatale’ntardhIyante | tiryagupapattiM vyAkartukAmo bhavati, pArSNyAmantardhIyante | pretopapattiM vyAkartukAmo bhavati, pAdAGguSThe’ntardhIyante | manuSyopapattiM vyAkartukAmo bhavati, jAnunorantardhIyante | balacakravartirAjyaM vyAkartukAmo bhavati, vAme karatale’nta- rdhIyante | cakravartirAjyaM vyAkartukAmo bhavati, dakSiNe karatale’ntardhIyante | devopapattiM vyAkartukAmo bhavati, nAbhyAmantardhIyante | zrAvakabodhiM vyAkartukAmo bhavati, Asye- ‘ntardhIyante | pratyekAM bodhiM vyAkartukAmo bhavati, UrNAyAmantardhIyante | anuttarAM samya- ksaMbodhiM vyAkartukAmo bhavati, uSNISe’ntardhIyante || atha tA arciSo bhagavantaM tri: pradakSiNIkRtya bhagavata UrNAyAmantarhitA: | athAyuSmAnAnanda: kRtakarapuTo bhagavantaM papraccha- nAnAvidho raGgasahasracitro vaktrAntarAnniSkasita: kalApa: | avabhAsitA yena diza: samantAddivAkareNodayatA yathaiva ||3|| gAthAzca bhASate- vigatodbhavA dainyamadaprahINA buddhA jagatyuttamahetubhUtA: | nAkAraNaM zaGkhamRNAlagauraM smitamupadarzayanti jinA jitAraya: ||4|| tatkAlaM svayamadhigamya vIra buddhyA zrotR#NAM zramaNa jinendra kAGkSitAnAm | dhIrAbhirmunivRSa vAgbhiruttamAbhi- rutpannaM vyapanaya saMzayaM zubhAbhi: ||5|| @068 nAkasmAllavaNajalAdrirAjadhairyA: saMbuddhA: smitamupadarzayanti nAthA: | yasyArthe smitamupadarzayanti dhIrA: taM zrotuM samabhilaSanti te janaughA: ||6|| iti || bhagavAnAha-evametadAnanda, evametat | nAhetvapratyayamAnanda tathAgatA arhanta: samyaksaMbuddhA: smitaM prAviSkurvanti | pazyasyAnanda anena gRhapatinA mamaivaMvidhaM satkAraM kRtam | evaM bhadanta | eSa Ananda gRhapatiranena kuzalamUlena cittotpAdena deyadharmapari- tyAgena ca zItaprabho nAma pratyekabuddho bhaviSyati | ayamasya deyadharmo yo mamAntike cittaprasAda iti | tasmAttarhi bhikSava evaM zikSitavyaM yadbuddhapratyekabuddhAryazrAvakeSu kArAn kariSyAma: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 27 nAvikA: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgho magadheSu janapadacArikAM caran gaGgAtIramanuprApta: | atha bhagavAn bhikSugaNaparivRto bhikSusaMghapuraskRto yena nAvikAstenopasaMkrAnta: | upa- saMkramya nAvikAnidamavocat-uttArayantu bhavanto mAmimAM nadImiti | nAvikA Ucu:- tarapaNyaM prayaccheti | tato bhagavAMstAnnAvikAnidamavocat-ahamapi bhavanto nAvika: pUrvamAsam | mayA hi rAganadIpatito nandastArita:, dvepArNavapatito aGgulimAla:, mAnArNava- patito mAnastabdho mANava:, mohArNavapatita urubilvakAzyapastArita: | na ca me tarapaNyaM yAcitA iti | tathApyucyamAnA na pratipAdyante tArayitum || anyatamena nAvikena bhagavato aSTAGgopetaM svaraM zrutvA tAM ca rUpasaMpadaM dRSTvA prasAda- jAtenoktam-ahaM bhagavantaM sazrAvakasaMghamuttArayiSyAmIti | tato bhikSavo nAvamabhirUDhA: | bhagavAnRddhyA agrata eva tasya nAvikasyApArimAttIrAtpArime tIre sthita: | tata: san Avikasta- dRddhiprAtihAryaM dRSTvA AvarjitamanA: pAdayornipatita: | tasmai bhagavatA tAdRzI caturAryasatyasaMprati- vedhikI dharmadezanA kRtA, yAM zrutvA tena nAvikena viMzatizikharasamudgataM satkAyadRSTizailaM jJAnavajreNa bhitvA srota{1. ##Mss. rarely give## srotaApatti; ##they usually read## srotApatti ##under the influence of Pali word.##}ApattiphalaM prAptam | sa dRSTasatyastrirudAnamudAnayati-idamasmAkaM @069 bhadanta na mAtrA kRtaM na pitrA na rAjJA na devatAbhirneSTena svajanabandhuvargeNa na pUrvapretairna zramaNabrAhmaNairyadbhagavatAsmAkaM kRtam | ucchoSitA rudhirAzrusamudrA:, laGghitA asthiparvatA:, pihitAnyapAyadvArANi, vivRtAni svargamokSadvArANi, pratiSThApitA: smo devamanuSyeSu | Aha ca- tavAnubhAvAtpihita: sughoro hyapAyamArgo bahudoSayukta: | apAvRtA svargagati: supuNyA nirvANamArgazca mayopalabdha: ||1|| tvadAzrayAccAptamapetadoSaM mayAdya zuddhaM suvizuddhacakSu: | prAptaM ca zAntaM padamAryakAntaM tIrNazca du:khArNavapAramasmi ||2|| naravarendra narAmarapUjita vigatajanmajarAmaraNAmaya | bhavasahasrasudurlabhadarzana saphalamadya mune tava darzanam ||3|| iti || dvitIyasya nAvikasya mahAn vipratisAra utpanna: | tena bhagavata: pAdayornipatya atyayo dezita:, bhagavAMzca sazrAvakasaMgha: piNDakena pratipAdita: || bhagavatA smitaM vidarzitam | dharmatA khalu yasmin samaye buddhA bhagavanta: smitaM prAviSkurvanti, tasmin samaye nIlapItalohitAvadAtA arciSo mukhAnnizcArya kAzcidadhastA- dgacchanti, kAzcidupariSTAdgacchanti | yA adhastAdgacchanti, tA: saMjIvaM kAlasUtraM saMghAtaM rauravaM mahArauravaM tapanaM pratApanamavIcimarbudaM nirarbudamaTaTaM hahavaM huhuvamutpalaM padmaM mahApadmaM narakAn gatvA ye uSNanarakAsteSu zItIbhUtvA nipatanti, ye zItanarakAsteSUSNIbhUtvA nipatanti | tena teSAM sattvAnAM kAraNAvizeSA: pratiprasrabhyante | teSAmevaM bhavati-kiM nu vayaM bhavanta itazcyutA:, AhosvidanyatropapannA iti | teSAM prasAdasaMjananArthaM bhagavAnnirmitaM visarjayati | teSAM nirmitaM dRSTvaivaM bhavati-na hyeva bhavanta itazcyutA:, nApyanyatropapannA: | api tvayamapUrvadarzana: sattva:, asyAnubhAvenAsmAkaM kAraNAvizeSA: pratiprasrabdhA iti | te nirmite cittamabhiprasAdya tannarakavedanIyaM karma kSapayitvA devamanuSyeSu pratisaMdhiM gRhNanti, yatra satyAnAM bhAjanabhUtA bhavanti | yA upariSTAdgacchanti, tAzcAturmahArAjikAMstrAyastriMzAn yAmAMstuSitAnnirmANaratIn paranirmitavazavartino brahmakAyikAn brahmapurohitAn mahAbrahmaNa: parIttAbhAnapramANabhAnAbhAsvarAn parIttazubhAnapramANazubhAJchubhakRtsnAnanabhrakAn puNyaprasavAn bRhatphalAnabRhAnatapAn sudRzAn sudarzanAnakaniSThAn devAn gatvA anityaM du:khaM zUnya- manAtmetyudghoSayanti, gAthAdvayaM ca bhASante- ArabhadhvaM niSkrAmata yujyadhvaM buddhazAsane | dhunIta mRtyuna: sainyaM naDAgAramiva kuJjara: ||4|| yo hyasmin dharmavinaye apramattazcariSyati | prahAya jAtisaMsAraM du:khasyAntaM kariSyati ||5|| @070 atha tA arciSastrisAhasramahAsAhasraM lokadhAtumanvAhiNDya bhagavantameva pRSThata: pRSThata: samanugacchanti | tadyadi bhagavAnatItaM karma vyAkartukAmo bhavati, bhagavata: pRSThato- ‘ntardhIyante | anAgataM vyAkartukAmo bhavati, purastAdantardhIyante | narakopapattiM vyAkartu- kAmo bhavati, pAdatale’ntardhIyante | tiryagupapattiM vyAkartukAmo bhavati, pArSNyAmantardhIyante | pretopapattiM vyAkartukAmo bhavati, pAdAGguSThe’ntardhIyante | manuSyopapattiM vyAkartukAmo bhavati, jAnunorantardhIyante | balacakravartirAjyaM vyAkartukAmo bhavati, vAme karatale’ntardhIyante | cakravartirAjyaM vyAkartukAmo bhavati, dakSiNe karatale’ntardhIyante | devopapattiM vyAkartukAmo bhavati, nAbhyAmantardhIyante | zrAvakabodhiM vyAkartukAmo bhavati, Asye’ntardhIyante | pratyekAM bodhiM vyAkartukAmo bhavati, UrNAyAmantardhIyante | anuttarAM samyaksaMbodhiM vyAkartukAmo bhavati, uSNISe’ntardhIyante || atha tA arciSo bhagavantaM tri: pradakSiNIkRtya bhagavata UrNAyAmantarhitA: | athA- yuSmAnAnanda: kRtakarapuTo bhagavantaM papraccha- nAnAvidho raGgasahasracitro vaktrAntarAnniSkasita: kalApa: | avabhAsitA yena diza: samantAddivAkareNodayatA yathaiva ||6|| gAthAzca bhASate- vigatodbhavA dainyamadaprahINA buddhA jagatyuttamahetubhUtA: | nAkAraNaM zaGkhamRNAlagauraM smitamupadarzayanti jinA jitAraya: ||7|| tatkAlaM svayamadhigamya vIra buddhyA zrotR#NAM zramaNa jinendra kAGkSitAnAm | dhIrAbhirmunivRSa vAgbhiruttamAbhi- rutpannaM vyapanaya saMzayaM zubhAbhi: ||8|| nAkasmAllavaNajalAdrirAjadhairyA: saMbuddhA: smitamupadarzayanti nAthA: | yasyArthe smitamupadarzayanti dhIrA: taM zrotuM samabhilaSanti te janaughA: ||9|| iti || bhagavAnAha-evametadAnanda evametat | nAhetvapratyayamAnanda tathAgatA arhanta: samyaksaMbuddhA: smitaM prAviSkurvanti | pazyasyAnanda anena nAvikena mamAntike cittaM prasAditam | evaM bhadanta | eSa Ananda nAviko’nena kuzalamUlena cittotpAdena deya- dharmaparityAgena ca anAgate’dhvani saMsArottaraNo nAma pratyekabuddho bhaviSyati | ayamasya deyadharmo yo mamAntike cittaprasAda iti | tasmAttarhi bhikSava evaM zikSitavyaM yadbuddhapratyeka- buddhazrAvakeSu kArAn kariSyAma: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || @071 28 gandhamAdana: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgho rAjagRhamupanizritya viharati veNuvane kalandaka- nivApe | Acaritametanmadhyadeze-bhUyasA madhyadezanivAsino jAnapadA vicitrairanulepanairgAtra- manulimpanti | yAvadanyatamo gRhapatiputra: | tasya dArikA zrAddhA bhadrA kalyANAzayA lohitacandanaM pinaSTi | bhagavAMzca pUrvAhNe nivAsya pAtracIvaramAdAya bhikSugaNaparivRto bhikSusaMghapuraskRto rAjagRhaM piNDAya prAvikSat | adrAkSIt sA dArikA buddhaM bhagavantaM dvA- triMzatA mahApuruSalakSaNai: samalaMkRtamazItyA cAnuvyaJjanairvirAjitagAtraM vyAmaprabhAlaMkRtaM sUrya- sahasrAtirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | dRSTvA ca dArikAyA mahAn prasAda utpanna: | tato labdhaprasAdAyA etadabhavat-kiM mamAnenaivaMvidhena jIvitena yAhamIdRzaM kSetramAsAdya na zaknomi dAridryadoSAdbhagavata: kArAn kartumiti || tatastayA svajIvitamagaNayitvA ubhau pANI lohitacandanena pralipya bhagavata: pAdayora{1. aGgada ##is an ornament, here figure of that ornament, Compare## pAdAGgudaM. ##Speyer suggests that## aGgadAyitaM ##would be better than## aGgade kRte.}Ggade kRte, bhagavatA ca RddhyA sakalaM rAjagRhanagaraM candanagandhenApUritam | tato dArikA tatprAtihAryaM dRSTvA prasannacittA bhagavata: pAdayornipatya cetanAM puSNAti-anena kuzalamUlena pratyekAM bodhiM sAkSAtkuryAmiti || tato bhagavatA smitaM vidarzitam | dharmatA khalu yasmin samaye buddhA bhagavanta: smitaM prAviSkurvanti tasmin samaye nIlapItalohitAvadAtA arciSo mukhAnnizcArya kAzcidadhastA- dgacchanti, kAzcidupariSTAdgacchanti | yA adhastAdgacchanti, tA: saMjIvaM kAlasUtraM saMghAtaM rauravaM mahArauravaM tapanaM pratApanamavIcimarbudaM nirarbudamaTaTaM hahavaM huhuvamutpalaM padmaM mahApadmaM narakAn gatvA ye uSNanarakAsteSu zItIbhUtvA nipatanti, ye zItanarakAsteSUSNIbhUtvA nipatanti | tena teSAM sattvAnAM kAraNAvizeSA: pratiprasrabhyante | teSAmevaM bhavati-kiM nu vayaM bhavanta itazcyutA:, AhosvidanyatropapannA iti | teSAM prasAdasaMjananArthaM bhagavAnnirmitaM visarjayati | teSAM nirmitaM dRSTvaivaM bhavati-na hyeva vayaM bhavanta itazcyutA:, nApyanyatropapannA:, api tu ayamapUrvadarzana: sattva:, asyAnubhAvenAsmAkaM kAraNAvizeSA: pratiprasrabdhA iti | te nirmite cittamabhiprasAdya tannarakavedanIyaM karma kSapayitvA devamanuSyeSu pratisaMdhiM gRhNanti, yatra satyAnAM bhAjanabhUtA bhavanti | yA upariSTAdgacchanti, tAzcAturmahArAjikAMstrAyastriMzAn yAmAMstuSitA- nnirmANaratIn paranirmitavazavartino brahmakAyikAn brahmapurohitAn mahAbrahmaNa: parIttAbhAnapra- mANAbhAnAbhAsvarAn parIttazubhAnapramANazubhAJchubhakRtsnAnanabhrakAn puNyaprasavAn bRhatphalA- @072 na bRhAnatapAn sudRzAn sudarzanAnakaniSThAn devAn gatvA anityaM du:khaM zUnyamanAtmetyudghoSa- yanti, gAthAdvayaM ca bhASante- ArabhadhvaM niSkrAmata yujyadhvaM buddhazAsane | dhunIta mRtyuna: sainyaM naDAgAramiva kuJjara: ||1|| yo hyasmin dharmavinaye apramattazcariSyati | prahAya jAtisaMsAraM du:khasyAntaM kariSyati ||2|| atha tA arciSastrisAhasramahAsAhasraM lokadhAtumanvAhiNDya bhagavantameva pRSThata: pRSThata: samanugacchanti | tadyadi bhagavAnatItaM karma vyAkartukAmo bhavati, bhagavata: pRSThato’ntardhIyante | anAgataM vyAkartukAmo bhavati, purastAdantardhIyante | narakopapattiM vyAkartukAmo bhavati, pAdatale’ntardhIyante | tiryagupapattiM vyAkartukAmo bhavati, pArSNyAmantardhIyante | pretopapattiM vyAkartukAmo bhavati, pAdAGguSThe’ntardhIyante | manuSyopapattiM vyAkartukAmo bhavati, jAnuno- rantardhIyante | balacakravartirAjyaM vyAkartukAmo bhavati, vAme karatale’ntardhIyante | cakravarti- rAjyaM vyAkartukAmo bhavati, dakSiNe karatale’ntardhIyante | devopapattiM vyAkartukAmo bhavati, nAbhyAmantardhIyante | zrAvakabodhiM vyAkartukAmo bhavati, Asye’ntardhIyante | pratyekAM bodhiM vyAkartukAmo bhavati, UrNAyAmantardhIyante | anuttarAM samyaksaMbodhiM vyAkartukAmo bhavati, uSNISe’ntardhIyante | atha tA arciSo bhagavantaM tri: pradakSiNIkRtya bhagavata UrNAyAmantarhitA: | athA- yuSmAnAnanda: kRtakarapuTo bhagavantaM papraccha- nAnAvidho raGgasahasracitro vaktrAntarAnniSkasita: kalApa: | avabhAsitA yena diza: samantAddivAkareNodayatA yathaiva ||3|| gAthAzca bhASate- vigatodbhavA dainyamadaprahINA buddhA jagatyuttamahetubhUtA: | nAkAraNaM zaGkhamRNAlagauraM smitamupadarzayanti jinA jitAraya: ||4|| tatkAlaM svayamadhigamya vIra buddhyA zrotR#NAM zramaNa jinendra kAGkSitAnAm | dhIrAbhirmunivRSa vAgbhiruttamAbhi- rutpannaM vyapanaya saMzayaM zubhAbhi: ||5|| nAkasmAllavaNa jalAdrirAjadhairyA: saMbuddhA: smitamupadarzayanti nAthA: | yasyArthe smitamupadarzayanti dhIrA: taM zrotuM samabhilaSanti te janaughA: ||6|| iti || @073 bhagavAnAha-evametadAnanda, evametat | nAhetvapratyayamAnanda tathAgatA arhanta: samyaksaMbuddhA: smitaM prAviSkurvanti | pazyasyAnanda anayA dArikayA mamaivaMvidhaM satkAraM kRtam | evaM bhadanta | eSA Ananda dArikA kuzalamUlena cittotpAdena deyadharmaparityAgena ca gandhamAdano nAma pratyekabuddho bhaviSyati | ayamasyA deyadharmo yo mamAntike cittaprasAda: | tasmAttarhi bhikSava evaM zikSitavyaM yadbuddhapratyekabuddhAryazrAvakeSu kArAn kariSyAma: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 29 nirmala: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devamanuS{1. ##Mss. read## manuSya ##here inplace of usual## ^nAgayakSa^.}yAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | zrAvastyAmanyatama ArAmika: | sa dantakASThamAdAya zrAvastIM pravizati | naimittikazca dvAre’vasthita: | sa kathayati-ya etaddantadhAvanaM bhakSayiSyati, sa zatarasaM bhojanaM bhakSayiSyati | tadvacanamArAmikeNa zrutam | zrutvA caivaM cintayAmAsa-kasmAyetaddantadhAvanaM dadyAm | yena me mahAn saMmAna: syAditi | tasyaitadabhavat-ayaM buddho bhagavAn sacarAcare loke jaGgamaM puNyakSetramavandhyamahAphalaM ca | yannvahamidaM buddhAya bhagavate dadyAmiti || atha sa ArAmiko dantakASThamAdAya yena bhagavAMstenopasaMkrAta: | upasaMkramya bhagavata: pAdau zirasA vanditvaikAnte’sthAt | ekAntasthita: sa ArAmiko bhagavantamidamavocat-idaM bhagavan dantakASThaM pratigRhyatAM mamAntikAdanukampAmupAdAyeti | atha bhagavAnArAmikasyA- nugrahArthaM gajabhujasadRzaM suvarNavarNaM bAhumabhiprasArya gRhItavAn, gRhItvA bhakSitavAn, bhakSayitvA cainamArAmikasyAgrato visarjitavAn, visarjya taddantakASThaM pRthivyAM nikhAtavAn | nikhAt- mAtrameva ca tacchAkhApatrapuSpaphalasamRddho mahAnyagrodha: parimaNDalastatraiva kSaNe nirvRtta: | yasya cchAyAyAM niSadya bhagavatA anekeSAM devamanuSyANAM dharmo dezita: | tato’nAthapiNDadena gRhapatinA bhagavAn zatarasenAhAreNa pratipAdita: || atha sa ArAmiko bhagavadupasthAnAtprAtihAryAccAvarjitamanA mUlanikRtta iva druma: pAdayornipatya praNidhAnaM kartumArabdha:-anenAhaM kuzalamUlena pratyekAM bodhiM sAkSAtkuryAmiti || tato bhagavatA smitaM vidarzitam | dharmatA khalu yasmin samaye buddhA bhagavanta: smitaM prAviSkurvanti, tasmin samaye nIlapItalohitAvadAtA arciSo mukhAnnizcArya kAzcidadhastA- @074 dgacchanti, kAzcidupariSTAdgacchanti | yA adhastAdgacchanti, tA: saMjIvaM kAlasUtraM saMghAtaM rauravaM mahArauravaM tapanaM pratApanamavIcimarbudaM nirarbudamaTaTaM hahavaM huhuvamutpalaM padmaM mahApadmaM narakAn gatvA ye uSNanarakAsteSu zItIbhUtvA nipatanti, ye zItanarakAsteSUSNIbhUtvA ni- patanti | tena teSAM sattvAnAM kAraNAvizeSA: pratiprasrabhyante | teSAmevaM bhavati-kiM nu vayaM bhavanta itazcyutA:, AhosvidanyatropapannA iti | teSAM prasAdasaMjananArthaM bhagavAnnirmitaM visarjayati | teSAM nirmitaM dRSTvaivaM bhavati-na hyeva vayaM bhavanta itazcyutA:, nApyanyatropapannA:, api tu ayamapUrvadarzana: sattva: | asyAnubhAvenAsmAkaM kAraNAvizeSA: pratiprasrabdhA iti | te nirmite cittamabhiprasAdya tannarakavedanIyaM karma kSapayitvA devamanuSyeSu pratisaMdhiM gRhNanti, yatra satyAnAM bhAjanabhUtA bhavanti | yA upariSTAdgacchanti tAzcAturmahArAjikAMstrAyastriMzAn yAmAMstuSitAnnirmANaratIn paranirmitavazavartino brahmakAyikAn brahmapurohitAn mahAbrahmaNa: parIttAbhAnapramANAbhAnAbhAsvarAn parIttazubhAnapramANazubhAJchubhakRtsnAnanabhrakAn puNya- prasavAn bRhatphalAnabRhAnatapAn sudRzAn sudarzanAnakaniSThAn devAn gatvA anityaM du:khaM zUnyamanAtmetyudghoSayanti, gAthAdvayaM ca bhASante- ArabhadhvaM niSkrAmata yujyadhvaM buddhazAsane | dhunIta mRtyuna: sainyaM naDAgAramiva kuJjara: ||1|| yo hyasmin dharmavinaye apramattazcariSyati | prahAya jAtisaMsAraM du:khasyAntaM kariSyati ||2|| atha tA arciSastrisAhasramahAsAhasraM lokadhAtumanvAhiNDya bhagavantameva pRSThata: pRSThata: samanugacchanti | tadyadi bhagavAnatItaM karma vyAkartukAmo bhavati, bhagavata: pRSThato’nta- rdhIyante | anAgataM vyAkartukAmo bhavati, purastAdantardhIyante | narakopapattiM vyAkartukAmo bhavati, pAdatale’ntardhIyante | tiryagupapattiM vyAkartukAmo bhavati, pArSNyAmantardhIyante | pretopapattiM vyAkartukAmo bhavati, pAdAGguSThe’ntardhIyante | manuSyopapattiM vyAkartukAmo bhavati, jAnunorantardhIyante | balacakravartirAjyaM vyAkartukAmo bhavati, vAme karatale’ntardhIyante | cakra- vartirAjyaM vyAkartukAmo bhavati, dakSiNe karatale’ntardhIyante | devopapattiM vyAkartukAmo bhavati, nAbhyAmantardhIyante | zrAvakabodhiM vyAkartukAmo bhavati, Asye’ntardhIyante | pratyekAM bodhiM vyAkartukAmo bhavati, UrNAyAmantardhIyante | anuttarAM samyaksaMbodhiM vyAkartukAmo bhavati, uSNISe’ntardhIyante || atha tA arciSo bhagavantaM tri: pradakSiNIkRtya bhagavata UrNAyAmantarhitA: | athAyu- SmAnAnanda: kRtakarapuTo bhagavantaM papraccha- nAnAvidho raGgasahasracitro vaktrAntarAnniSkasita: kalApa: | avabhAsitA yena diza: samantAddivAkareNodayatA yathaiva ||3|| @075 gAthAzca bhASate- vigatodbhavA dainyamadaprahINA buddhA jagatyuttamahetubhUtA: | nAkAraNaM zaGkhamRNAlagauraM smitamupadarzayanti jinA jitAraya: ||4|| tatkAlaM svayamadhigamya vIra buddhyA zrotR#NAM zramaNa jinendra kAGkSitAnAm | dhIrAbhirmunivRSa vAgbhiruttamAbhi- rutpannaM vyapanaya saMzayaM zubhAbhi: ||5|| nAkasmAllavaNajalAdrirAjadhairyA: saMbuddhA: smitamupadarzayanti nAthA: | yasyArthe smitamupadarzayanti dhIrA: taM zrotuM samabhilaSanti te janaughA: ||6|| iti || bhagavAnAha-evametadAnanda evametat | nAhetvapratyayamAnanda tathAgatA arhanta: samya- ksaMbuddhA: smitaM prAviSkurvanti | pazyasyAnanda anenArAmikeNa mamaivaMvidhaM satkAraM kRtam | evaM bhadanta | eSa Ananda ArAmiko’nena kuzalamUlena cittotpAdena deyadharmaparityAgena ca trayodazakalpAn vinipAtaM na gamiSyati, pazcime bhave pazcime nikete pazcime samucchraye pazcime AtmabhAvapratilambhe nirmalo nAma pratyekabuddho bhaviSyati | ayamasya deyadharmo yo mamAntike cittaprasAda iti | tasmAttarhi bhikSava evaM zikSitavyaM yacchAstAraM satkariSyAmo gurukariSyAmo mAnayiSyAma: pUjayiSyAma: | zAstAraM satkRtya gurukRtya mAnayitvA pUjayitvopa- nizritya vihariSyAma: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 30 valgusvarA: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | atha bhagavAn pUrvAhNe nivAsya pAtracIvaramAdAya zrAvastIM piNDAya prAvikSat | saMbahulAzca goSThikA madyamadAkSiptA vINAmRdaGgapaNavairvividhairvAdyairvAdyamAnairnRtyanto gAyanta utpalapadmapuNDa- rIkavArSikAdibhirudArapuSpairAsaktakaNTheguNA viziSTAmbaravasanA bahi: zrAvastyA nirgacchanti | bhagavAMzca zrAvastyAM piNDAya prAvikSat | dadRzuste goSThikA buddhaM bhagavantaM dvAtriMzatA mahA- puruSalakSaNai: samalaMkRtamazItyA cAnuvyaJjanairvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtirekaprabhaM @076 jaGgamamiva ratnaparvataM samantato bhadrakam | sahadarzanAcca teSAM yo’sau madyamada: sa prativigata: | tato vigatamadyamadA: prasAdAvarjitamanaso nRtyagItavAdyairbhagavata upasthAnaM cakru:, nIla- padmAni copari bhagavato nicikSipu: | nikSiptAni copari bhagavato nIlakUTAgAro nIla- cchatraM nIlamaNDapa ivAvasthitAni | tAni ca bhagavantaM gacchantamanugacchanti, tiSThantamanu- tiSThanti | bhagavatA ca nIlaprabhA utsRSTA, yayA zrAvastI indranIlamaNisadRzaprabhA avasthitA || atha te goSThikA labdhaprasAdA: cetanAM puSNanti-anena vayaM kuzalamUlena pratyekAM bodhiM sAkSAtkuryAmeti || tato bhagavatA smitaM vidarzitam | dharmatA khalu yasmin samaye buddhA bhagavanta: smitaM prAviSkurvanti, tasmin samaye nIlapItalohitAvadAtA arciSo mukhAnnizcArya kAzcidadhastA- dgacchanti, kAzcidupariSTAdgacchanti | yA adhastAdgacchanti, tA: saMjIvaM kAlasUtraM saMghAtaM rauravaM mahArauravaM tapanaM pratApanamavIcimarbudaM nirarbudamaTaTaM hahavaM huhuvamutpalaM padmaM mahApadmaM narakAn gatvA ye uSNanarakAsteSu zItIbhUtvA nipatanti, ye zItanarakAsteSUSNIbhUtvA nipatanti | tena teSAM sattvAnAM kAraNAvizeSA: pratiprasrabhyante | teSAmevaM bhavati-kiM nu vayaM bhavanta itazcayutA:, AhosvidanyatropapannA iti | teSAM prasAdasaMjananArthaM bhagavAnnirmitaM visarjayati | teSAM nirmitaM dRSTvaivaM bhavati-na hyeva vayaM bhavanta itazcyutA:, nApyanyatropapannA:, api tu ayamapUrvadarzana: sattva:, asyAnubhAvenAsmAkaM kAraNAvizeSA: pratiprasrabdhA iti | te nirmite cittamabhiprasAdya tannarakavedanIyaM karma kSapayitvA devamanuSyeSu pratisaMdhiM gRhNanti, yatra satyAnAM bhAjanabhUtA bhavanti | yA upariSTAdgacchanti, tAzcAturmahArAjikAMstrAyastriMzAn yAmAMstuSitAnnirmANaratIn paranirmitavazavartino brahmakAyikAn brahmapurohitAn mahAbrahmaNa: parIttAbhAnapramANAbhAnAbhAsvarAn parIttazubhAnapramANazubhAJchubhakRtsnAnanabhrakAn puNyaprasavAn bRhatphalAnabRhAnatapAn sudRzAn sudarzanAnakaniSThAn devAn gatvA anityaM du:khaM zUnya- manAtmetyudghoSayanti, gAthAdvayaM ca bhASante- ArabhadhvaM niSkrAmata yujyadhvaM buddhazAsane | dhunIta mRtyuna: sainyaM naDAgAramiva kuJjara: ||1|| yo hyasmin dharmavinaye apramattazcariSyati | prahAya jAtisaMsAraM du:khasyAntaM kariSyati ||2|| atha tA arciSastrisAhasramahAsAhasraM lokadhAtumanvAhiNDya bhagavantameva pRSThata: pRSThata: samanugacchanti | tadyadi bhagavAnatItaM karma vyAkartukAmo bhavati, bhagavata: pRSThato’nta- rdhIyante | anAgataM vyAkartukAmo bhavati, purastAdantardhIyante | narakopapattiM vyAkartukAmo bhavati, pAdatale’ntardhIyante | tiryagupapattiM vyAkartukAmo bhavati, pArSNyAmantardhIyante | pretopapattiM vyAkartukAmo bhavati, pAdAGguSThe’ntardhIyante | manuSyopapattiM vyAkartukAmo bhavati, jAnunorantardhIyante | balacakravartirAjyaM vyAkartukAmo bhavati, vAme karatale’ntardhIyante | @077 cakravartirAjyaM vyAkartukAmo bhavati, dakSiNe karatale’ntardhIyante | devopapattiM vyAkartukAmo bhavati, nAbhyAmantardhIyante | zrAvakabodhiM vyAkartukAmo bhavati, Asye’ntardhIyante | pratyekAM bodhiM vyAkartukAmo bhavati, UrNAyAmantardhIyante | anuttarAM samyaksaMbodhiM vyAkartukAmo bhavati, uSNISe’ntardhIyante || atha tA arciSo bhagavantaM tri: pradakSiNIkRtya bhagavata UrNAyAmantarhitA: | athA- yuSmAnAnanda: kRtakarapuTo bhagavantaM papraccha- nAnAvidho raGgasahasracitro vaktrAntarAnniSkasita: kalApa: | avabhAsitA yena diza: samantAddivAkareNodayatA yathaiva ||3|| gAthAzca bhASate- vigatodbhavA dainyamadaprahINA buddhA jagatyuttamahetubhUtA: | nAkAraNaM zaGkhamRNAlagauraM smitamupadarzayanti jinA jitAraya: ||4|| tatkAlaM svayamadhigamya vIra buddhyA zrotR#NAM zramaNa jinendra kAGkSitAnAm | dhIrAbhirmunivRSa vAgbhiruttamAbhi- rutpannaM vyapanaya saMzayaM zubhAbhi: ||5|| nAkasmAllavaNajalAdrirAjadhairyA: saMbuddhA: smitamupadarzayanti nAthA: | yasyArthe smitamupadarzayanti dhIrA: taM zrotuM samabhilaSanti te janaughA: ||6|| iti || bhagavAnAha-evametadAnanda evametat | nAhetvapratyayamAnanda tathAgatA arhanta: samyaksaMbuddhA: smitaM prAviSkurvanti | pazyasyAnanda ebhirgoSThikairmamaivaMvidhaM satkAraM kRtam | evaM bhadanta | ete Ananda goSThikA anena kuzalamUlena cittotpAdena deyadharmaparityAgena ca viMzatyantarakalpAn vinipAtaM na gamiSyanti, pazcime bhave pazcime nikete pazcime samucchraye pazcime AtmabhAvapratilambhe valgusvarA nAma pratyekabuddhA bhaviSyanti | ayameSAM deyadharmo yo mamAntike cittaprasAda iti | tasmAttarhi bhikSava evaM zikSitavyaM yadbuddhapratyekabuddhAryazrAvakeSu kArAn kariSyAma: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan | @078 ca{1. ##Speyer has used some fragments of a Ms. containing this## varga, ##and has designated the references to them by F.##}turtho varga: | tasyoddAnam- padmaka: kavaDazcaiva dharmapAla: zibistathA | surUpo maitrakanyazca zazo dharmagaveSiNA | anAthapiNDada: subhadrazca vargo bhavati samuddita: || 31 padmaka: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | zaratkAlasamaye bhikSavo rogeNa bAdhyante pItapANDukA: kRzazarIrA durbalAGgA: | bhagavAMstvalpA- bAdho’lpAtaGko’rogo balavAn | taddarzanAdbhikSavo bhagavantaM papracchu:-pazya bhadanta ete bhikSava: zAradikena rogeNa bAdhyante, pItapANDukA: kRzazarIrA durbalAGgA: | bhagavAMstvalpA- bAdho’lpAtaGko balavAnarogajAtIya:, samapAkayA ca grahaNyA samanvAgata iti || bhagavAnAha-tathAgatenaivaitAni bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | mayaitAni karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tu upAtteSveva skandha- dhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi api kalpazatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| bhUtapUrvaM bhikSavo’tIte’dhvani vArANasyAM nagaryAM padmako nAma rAjA rAjyaM kArayati RddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNabahujanamanuSyaM ca prazAntakalikalahaDimbaDamaraM taskararogApagataM zAlIkSugomahiSIsaMpannamakhilamakaNTakamekaputramiva rAjyaM kArayati | sa ca rAjA zrAddho bhadra: kalyANAzaya Atmahitaparahitapratipanna: kAruNiko mahAtmA dharmakAma: prajAvatsala: sarvaprada: sarvaparityAgI ni:saGgaparityAgI ca mahati tyAge vartate | tasmiMzca samaye vArANasyAM kAlavaiSamyAddhAtuvaiSamyAdvA vyAdhirutpanna: | prAya: sattvAnAM pANDuroga: saMvRtta: | tato rAjJA tAn dRSTvA kAruNyamutpAditam-mayA hyeSAM paritrANaM karaNIyaM cikitsA ceti | tata: sa rAjA sarvaviSayanivAsino vaidyAn saMnipAtya teSAM sattvAnAM nidAnamAzayAnuzayaM copalakSya @079 svayamArabdhazcikitsAM sarvauSadhasamudAnayaM ca kartum | tatazcikitsyamAnAnAM teSAM sattvAnAM bahava: kAlA atikrAntA: | na ca zakyante vaidyadravyauSadhaparicArakasaMpannA api ciki- tsitum | tato rAjJA sarvavaidyAnAhUya AdarajAtena puna: pRSTA:-ko’tra heturyena me duzcikitsya iti | vaidyA vicArya guNadoSAnekamatenAhu:-deva kAlavaiSamyAddhAtuvaiSamyAcca lakSyAmahe | api tu deva astyaikabhaiSajyaM rohito nAma matsya: | yadi tasya prApti: syAt, zakyante cikitsitumiti | tato rAjA rohitaM matsyaM samanveSitumArabdha: | sa bahubhirapi cArapuruSairmRgyamANo na labhyate | tataste rAjJe niveditavanta: || atha rAjA apareNa samayena bahiryANAya nirgacchati | te ca vyAdhina ekasamUhena sthitvA rAjAnamUcu:-paritrAyasva mahArAja asmAnasmadvyAdhe: | prayaccha jIvitamiti | tato rAjA karuNadInavilambitairakSarairucyamAnastadAturavacanaM zrutvA kAruNyAdAkampitahRdaya: sAzrudurdinavadanaM cintayAmAsa-kiM mamAnenaivaMvidhena jIvitena rAjyaizvaryAdhipatyena vA IdRzena, yo’haM pareSAM du:khArtAnAM na zakto’smi zAntiM kartumiti | evaM vicintya rAjA mahAnta- marthotsargaM kRtvA jyeSThaM kumAraM rAjyaizvaryAdhipatyeSu pratiSThApya bandhujanaM kSamayitvA paurAmAtyAMzca kSamayitvA dInAn samAzvAsya aSTAGgasamanvAgataM vrataM samAdAya upariprAsAdatalamabhiruhya dhUpapuSpa- gandhamAlyavilepanaM ca kSiptvA prAGmukhaM praNidhiM kartuM prArabdha:-yena satyena satyavacanena mahA- vyasanagatAn sattvAn vyAdhiparipIDitAn dRSTvA svajIvitamiSTaM parityajAmi | anena satyena satyavAkyena asyAM vAlukAyAM nadyAM mahAn rohitamatsya: prAdurbhaveyam | ityuktvA prAsAdatalA- dAtmAnaM mumoca || sa patitamAtra: kAlagato nadyAM vAlukAyAM mahAn rohitamatsya: prAdurbhUta: | iti deva- tAbhi: sarvavijite zabda utsRSTa:-eSa dIrghakAlamahAvyAdhyutpIDitAnAmamRtakalpo nadyAM vAlukAyAM mahAn rohitamatsya prAdurbhUta: iti | yata: sahazravaNAnmahAjanakAya: zastravyagrakara: piTakAnAdAya nirgatya vividhaistIkSNai: zastrairjIvita eva mAMsAnyutkartitumArabdha: | sa ca bodhisattvo vikartyamAnazarIrastAn sarvAn maitryA sphu{1. ##Speyer reads## sphuran ##and justifies his reading.## spharan ## from ## spRz, ##PalI# phara, ##is more accurate.##}ran sabASpAzruvadanazcintayAmAsa-lAbhA me sulabdhA: yannAma ime sattvA madIyena mAMsarudhireNa sukhino bhaviSyantIti | tadanenopakrameNa sattvAn dvAdazavarSANi svakena mAMsarudhireNa saMtarpayAmAsa, na cAnuttarAyA: samyaksaMbodhezcittaM nivartitavAn || yadA teSAM sattvAnAM sa vyAdhirupazAntastadA tena rohitamatsyena zabda udIrita:- zRNvantu bhavanta: sattvA: | ahaM sa rAjA padmaka: | mayA yuSmAkamarthe svajIvitaparityAgenAya- mevaMvidha AtmabhAva upAtta: | mamAntike cittaM prasAdayadhvam | yadAhamanuttarAM samyaksaMbodhi- @080 mabhisaMbhotsye, ahaM tadA yuSmAnatyantavyodha: parimocya atyantaniSThe nirvANe pratiSThApayiSyAmIti | tacchravaNAt sa janakAyo labdhaprasAdo rAjAmAtyapaurAzca puSpadhUpamAlyavilepanairabhyarcya praNidhAnaM kartumArabdhA:-atiduSkarakAraka, yadA tvamanuttarAM samyaksaMbodhimabhisaMbudhyethA:, tadA te vayaM zrAvakA: syAmeti || bhagavAnAha-kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena padmako nAma rAjA babhUva, ahaM sa: | yadevaMvidhA: parityAgA: kRtA:, tena me saMsAre’nantasukhamanubhUtam | idAnImapyanuttarAM samyaksaMbodhimabhisaMbuddha:, samapAkayA ca grahaNyA samanvAgata: | yena me azitapItakhAditAsvAditaM samyak sukhena pariNamati | alpAbAdho rogatAtItazcAsmi | tasmAttarhi bhikSava evaM zikSitavyaM yatsarvasattveSu dayAM bhAvayiSyAma: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 32 ka{1. ##I have retained the reading of Mss. and Speyer. The usual word is## kavala, ##a morsel or lump of food.##}vaDa: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | tatra bhagavAn bhikSUnAmantrayate sma-sacedbhikSava: sattvA jAnIyurdAnasya dAnasaMvibhAgasya ca phalavipAkaM yathAhaM jAnAmi dAnasya phalaM dAnasaMvibhAgasya ca phalavipAkam, apIdAnIM yo’sA- vapazcimaka: kavaDazcarama Alopa:, tato’pi nAdattvA’saMvibhajya paribhuJjIta sacellabheta dakSiNIyaM pratigrAhakam | na caiSAmutpannaM mAtsaryaM cittaM paryAdAya tiSThet | yasmAttarhi sattvA na jAnanti dAnasya phalaM dAnasaMvibhAgasya ca phalavipAkam, yathAhaM jAnAmi dAnasya phalaM dAnasaMvi- bhAgasya ca phalavipAkam, tasmAtte adattvA’saMvibhajya paribhuJjate AgRhItena cetasA, utpannaM caiSAM mAtsaryaM cittaM paryAdAya tiSThati || idamavocadbhagavAn | idamuktvA sugato hyathAparametaduvAca zAstA- evaM hi sattvA jAnIyuryathA proktaM maharSiNA | vipAka: saMvibhAgasya yathA bhavati mahArthika: ||1|| nAdattvA paribhuJjIranna syurmatsariNastathA | na caiSAmAgrahe cittamutpadyeta kadAcana ||2|| @081 yasmAttu na prajAnanti bAlA mohatamovRtA: | tasmAttu bhuJjate sattvA AgRhItena cetasA | utpannaM caiSAM mAtsaryaM cittaM paryAdAya tiSThati ||3|| yadA bhagavatA etatsUtraM bhASitaM tadA bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:- AzcaryaM bhadanta yadbhagavAn dAnasya varNaM bhASate dAnasaMvibhAgasya ca phalavipAka- miti | bhagavAnAha-kimatra bhikSava AzcaryaM yattathAgato dAnasya varNaM bhASate, dAnasaMvi- bhAgasya phalavipAkamiti ? yanmayAtIte’dhvani yAcanakahetormukhadvAragata: svakavaDa: parityakta: | tacchruNuta, sAdhu ca suSThu ca manasi kuruta, bhASiSye’ham || bhUtapUrvaM bhikSavo’tIte'dhvani brahmadatto nAma rAjA rAjyaM kArayati RddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNabahujanamanuSyaM ca prazAntakalikakalahaDimbaDamaraM taskararogApagataM zAlIkSugomahiSIsaMpannamakhilamakaNTakam | ekaputramiva rAjyaM kArayati | sa rAjA zrAddho bhadra: kalyANAzaya Atmahitaparahitapratipanna: kAruNiko mahAtmA dharmakAma: prajAvatsala: sarvaprada: sarvaparityAgI ni:saGgaparityAgI ca | mahati tyAge vartate | yAvadapareNa samayena maha- ddurbhikSaM prAdurbhUtaM durbhikSAntarakalpasadRzam | tataste janakAyA durbhikSAkAlabhayabhItA: kSutkSAma- kaNThakapolA: pretAzrayasadRzA: saMgamya samAgamyaikasamUhena rAjAnamupasRtya jayenAyuSA ca vardhayitvocu:-deva paritrAyasva asmAnasmAddurbhikSabhayAt | prayaccha jIvitamiti | tato rAjA koSThAgArikaM puruSamAmantritavAn-asti bho puruSa koSThAgAre annapAnaM yadasmAkaM syAdeSAM ca janakAyAnAm ? iti zrutvA koSThAgArika Aha-parigaNya deva sasyAni AkhyAsyAmIti | tato gaNitakuzalairgaNanAM kRtvA sarveSAM viSayanivAsinAM divase divase ekakavaDo rAjJo dvau kavaDAviyantaM kAlaM bhaviSyatIti samAkhyAtam | tato rAjA janakAyAnAhUyoktavAn-tena hi bhavanto divasAnudivasamAgatya rAjakule kavaDamabhyavahRtya gacchateti | tataste pratidivasa- mAgatya pratyekamekaikaM kavaDamabhyavahRtya yatheSTaM gacchanti || athAnyatamo brAhmaNastasyAM gaNanAyAM nAsIt | parebhyazca zrutvA rAjAnamuvAca-deva janapadagatena me zrutA gaNanA | dIyatAM mamApi kavaDa iti | tato rAjA svakAtkavaDadvayA- dekaM brAhmaNAya dattavAn | ekaM kavaDaM janasAmAnyamabhyavahartuM pravRtta: || zakrasya devendrasyAdhastAjjJAnadarzanaM pravartate | tasyaitadabhavat-atiduSkaraM bata vArA- Naseyo rAjA karoti, yannvahamenaM mImAMseyeti | atha zakro devendro brAhmaNaveSamAtmAnamabhinirmAya bhojanakAle rAjAnamupasRpta: | jayenAyuSA ca vardhayitvovAca-bubhukSito’haM kuruSva svakavaDenAnugrahamiti | tato rAjA svajIvitaparityAgaM vyavasAyakAruNyAt svakavaDaM brAhma- NAya dattvAnAhAratAM pratipanna: | yAvatSaDbhaktacchedA anenopakrameNa kRtA: | taM ca mahAjanakAyaM bhuJjAnaM dRSTvA parAM prItimApede | atha zakro devendrastaM rAjJo'tiduSkaraM vyavasAyaM dRSTvA brAhmaNa- veSamantardhApya svena rUpeNa sthitvA rAjAnaM saMvardhayAmAsa-sAdhu sAdhu mahArAja, AvarjitA @082 vayaM bhavatAnena duSkareNa vyavasAyena, sanAthazcAyaM janakAya IdRzena prajApAlakena | na duSyatAM tava vijite sarvabIjAni, vApyantAm | ahaM saptame divase tathAvidhaM mAhendraM varSa- mutsrakSyAmi, yena sarvasasyAni niSpatsyanta iti | rAjJA tathA kAritam | zakreNApi tathAvidhaM mAhendraM varSamutsRSTam, yena durbhikSaM vinivartitaM subhikSaM prAdurbhUtam || bhagavAnAha-kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena brahmadatto nAma rAjA babhUva, ahaM sa: | mayA tAnyevaMvidhe durbhikSe vartamAne svajIvitaparityAgAdevaMvidhAni dAnAni dattAni | tasmAttarhi bhikSava evaM zikSitavyaM yaddAnAni dAsyAma: puNyAni kari- SyAma: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 33 dharmapAla: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDa- kinnaramahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsana- glAnapratyayabhaiSajyapariSkArANAM sazrAvakasaMgho rAjagRhe viharati veNuvane kalandakanivApe | yadA devadattena mohapuruSeNa bhagavato vadhArthena dhanapAlako hastinAga utsRSTa:, udapAno viSacUrNena cAvakIrNa:, vadhakapuruSAzcotsRSTA: | sa bhagavato dIrgharAtraM vadhaka: pratyarthika: pratyamitra:, bhagavAMzcAsya maitracitto hitacitto’nukampAcittena ca pratyupasthita: | tadA bhikSavo bhagavantaM papracchu:-pazya bhagavan yAvadayaM devadatto bhagavato vadhAyodyata:, bhagavAM- zcAsya maitracitto hitacitto’nukampacittena pratyupasthita iti || bhagavAnAha-kimatra bhikSava AzcaryaM yadidAnIM tathAgato vigatarAgo vigatadveSo vigatamoha: parimukto jAtijarAvyAdhimaraNazokaparidevadu:khadaurmanasyopAyAsebhya: sarvajJa: sarvAkArajJa: sarvajJAnajJeyavaziprApta: | yattu mayA atIte’dhvani sarAgeNa sadveSeNa samohena daharaka- vayasyavasthitena vadhAya parAkrAntasyAsyAntike naivaM cittaM dUSitam | tacchRNuta, sAdhu ca suSThu ca manasi kuruta, bhASiSye’ham || bhUtapUrvaM bhikSavo’tIte’dhvani vArANasyAM nagaryAM brahmadatto nAma rAjA rAjyaM kArayati RddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNabahujanamanuSyaM ca prazAntakalikalahaDimbaDamaraM taskararogApagataM zAlIkSugomahiSIsaMpannamakhilamakaNTakam | ekaputramiva rAjyaM pAlayati | sa ca rAjA zrAddho bhadra: kalyANAzaya Atmahitaparahitapratipanna: kAruNiko mahAtmA dharmakAma: prajAvatsala: sarvaprada: sarvaparityAgI ni:saGgaparityAgI ca mahati tyAge vartate | tasya ca rAjJo durmatirnAma devI caNDA roSaNI sAhasikA | ekaputrazca dharmapAlo nAmnA tasyA eva durmatyA: sakAzAjjAta: | sa ca dharmapAlo dayAvAn zrAddho bhadra: kalyANA- @083 zaya Atmahitaparahitapratipanna: kAruNiko mahAtmA dharmakAma: prajAvatsala: | sarveSAM ca vArANaseyAnAM brAhmaNagRhapatInAmiSTa: kAnta: priyo manApo darzanena | sa copAdhyAyasakAzaM gatvA dArakai: saha lipiM paThati || yAvadrAjA apareNa samayena vasantakAlasamaye saMpuSpiteSu pAdapeSu haMsakrauJcamayUrazuka- zArikAkokilajIvaMjIvakanirghoSite vanaSaNDe devyA sahAnta:puraparivRta udyAnabhUmiM nirgata: | tatra ca rAjJa udyAne’nta:purajanena saha krIData IrSyAroSaparItA durmatirdevI kupitA | rAjJA cAsyA ardhaM pItakaM varjitam | tayA kupitayA rAjJa: saMdezo visarjita:-putrasyAhaM rudhiraM pibeyam, yadyahaM tavArdhaM pItakaM pibeyamiti | kAmAn khalu pratisevamAnasya nAsti kiMcit pApakaM karmAkaraNIyamiti | tato rAjA brahmadatto dhArmiko’pi san kAmarAgaparyava- sAnavigamAdanta:purajanena sAntvyamAno’pi krodhAgninA prajvalita: | tatastena saMpravRddha- krodhenAjJA dattA-gacchata, dharmapAlasya galaM chittvA rudhiraM pAyayatainAmiti || tato dArakazAlAvasthito dharmapAla: kumAra: zrutvA rodituM pravRtta: | evaM cAha-dhik sattvasabhAgatAM saMsAre, yatra nAma krodhavazAdaGgani:sRtamapi sutaM parityajantIti | tato dharmapAla: sarvAlaMkAravibhUSita: pitu: pAdayornipatya kathayati-sAdhu tAta prasIda | niraparAdhaM mA mAM parityAkSI: | iSTAzca sarveSAM pitR#NAM putrA iti | rAjA kathayati-putraka yadi te mAtA kSamate, ahamapi kSame iti | tato dharmapAla: prarudan mAtu: sakAzamupasaMkrAnta: pAdayornipatya kRtakarapuTa uvAca-amba kSamasva, mA mAM jIvitAdvyaparopayeti | sA evaM karuNadInavilambitairakSarairucyamAnA na kSamate | tato vadhyaghAtaistIkSNena zasterNa dharmapAlasya kumArasya galaM chittvA durmatirdevI rudhiraM pAyitA | na ca durmatyA vipratisAro jAta: | dharma- pAlo’pi kumAro mAtApitRvadhyaghAteSu cittaM prasAdya kAlagata: || bhagavAnAha-kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena dharmapAlo nAma kumAro babhUva, ahaM sa: | sA durmatirdevI, eSa devadatta: | tadApi me vadhakahastagatenAsya maitraM cittamutpAditam | idAnImapyahamasya vadhAyodyatasya maitracitto hitacitta: anukampA- citta: | tasmAttarhi bhikSava evaM zikSitavyaM yatsarvasattveSu maitraM cittaM bhAvayiSyAma: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 34 zibi: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- @084 bhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | tena khalu samayena zrAvastyAM bhikSUNAM dvau saMnipAtau bhavata: | eka ASADhyAM varSopanAyikAyAM dvitIya: kArtikyAM pUrNamAsyAm | tatra bhikSava: pAtrANi pacanti, cIvarANi dhAvayanti, pAMsukUlyAni ca sIvyanti | yAvadanyatamo bhikSuzcIvaraM syotukAma: sUcIchidraM sUtrakaM na zaknoti pratipAdayitum | sa karuNadInavilambitairakSarairuvAca-ko loke puNyakAma iti | bhagavAMzcAsya nAtidUre caMkrame caMkramyate | tato bhagavAn gambhIramadhuravizadakalaviGkamanojJa- dundubhinirghoSo gajabhujasadRzabAhumabhiprasArya kathayati-ahaM bhikSo loke puNyakAma iti | tato’sau bhikSurbhagavata: paJcAGgopetaM svaramupazrutya saMbhrAntastvaritatvaritaM bhagavata: pANiM gRhItvA svazirasi sthApayitvAha-bhagavan, anena te pANinA trINi kalpAsaMkhyeyAni dAnazIlakSAntivIryadhyAnaprajJA upacitA: | atha ca punarbhagavAnAha-atRpto’haM bhikSo puNyai:, labdharaso’haM bhikSo puNyai:, ato me tRptirnAstIti || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-AzcaryaM bhadanta yadbhagavAn puNyamayai: saMskArairatRpta iti | bhagavAnAha-kimatra bhikSava AzcaryaM yadidAnIM tathAgato vigatarAgo vigatadveSo vigatamoha: parimukto jAtijarAvyAdhimaraNazokaparideva- du:khadaurmanasyopAyAsebhya: sarvajJa: sarvAkArajJa: sarvajJAnajJeyavaziprApta: | yattvahamatIte’dhvani sarAga: sadveSa: samoho’parimukto jAtijarAvyAdhimaraNazokaparidevadu:khadaurmanasyopAyAsebhyo’- tRpta: puNyamayai: saMskArai: | tacchRNuta, sAdhu ca suSThu ca manasi kuruta, bhASiSye || bhUtapUrvaM bhikSavo’tIte’dhvani zibighoSAyAM rAjadhAnyAM zibirnAma rAjA rAjyaM kAra- yati, RddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNabahujanamanuSyaM ca prazAntakalikalaha- DimbaDamaraM taskararogApagataM zAlIkSugomahiSIsaMpannamakhilamakaNTakam | ekaputramiva rAjyaM pAlayati | sa ca zibI rAjA zrAddho bhadra: kalyANAzaya Atmahitaparahitapratipanna: kAru- Niko mahAtmA dharmakAma: prajAvatsala: sarvaprada: sarvaparityAgI ni:saGgaparityAgI ca | mahati tyAge vartate | sa kalyamevotthAya yajJavATaM pravizya annamannArthibhya: prayacchati, vastraM vastrArthibhya: | dhanadhAnyahiraNyasuvarNamaNimuktAvaiDUryazaGkhazilApravAlAdInAM parityAgaM karoti | na cAsau puNyamayai: saMskAraistRptiM gacchati | so’nta:puraM pravizyAnta:purajanasya bhaktA- cchAdanaM prayacchati, kumArANAmamAtyAnAM bhaTabalAgrasya naigamajAnapadAnAm || atha rAjJa: ziberetadabhavat-saMtarpitA anena manuSyabhUtA:, kSudrajantavo’vaziSTA:, kena saMtarpayitavyA iti | sa parityaktavibhavasarvasva ekazATakanivasita: svazarIrAvazeSa- zcintAmApede | tasyaitadabhavat-kSudrajantubhya: svazarIramanuprayacchAmIti | sa zastreNa svazarIraM takSayitvA yatra daMzamazakAstatrotsRSTakAya: pratiSThate | priyamivaikaputrakaM rudhireNa saMtarpayati || zakrasya devendrasyAdhastAjjJAnadarzanaM pravartate | tasyaitadabhavat-kimayaM zibI rAjA sattvAnAmarthamevaM karoti, uta karuNayA ? yannvahamenaM jijJAseyeti | tato bhinnAJjanamasivarNaM @085 gRdhravezamAtmAnamabhinirmAya rAjJa: zibe: sakAzamupasaMkramya mukhatuNDakenAkSyutpATayituM pravRtta: | na ca rAjA saMtrAsamApadyate | kiM tu maitre#vizAlAbhyAM nayanAbhyAM taM gRdhramAlokya kathayati- vatsa, yanmadIyAccharIrAtprayuJjase, tena praNaya: kriyatAmiti | tata Avarjita: zakro devendro brAhmaNaveSamAtmAnamabhinirmAya rAjJa: zibe: purastAt sthitvA kathayati-sAdhu pArthiva, dIyatA- metannayanadvayamiti | rAjovAca-mahAbrAhmaNa gRhyatAM yadabhirucitam, na me’tra vighna: kazci- dastIti | tata: zakro devendro bhUyasyA mAtrayAbhiprasanno brAhmaNaveSamantardhApya svarUpeNa sthitvA rAjAnamabhyutsAhayannuvAca-sAdhu sAdhu bho: pArthiva, sunizcitA te buddhi:, akampyaste praNidhi:, anugatA te sattveSu mahAkaruNA, yatra nAma tvaM saMtrAsakareSu dharmeSu vizArado: | na cirAttvamanena vyavasAyenAnuttarAM samyaksaMbodhimabhisaMbhotsyase || bhagavAnAha-kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena zibirnAma rAjA babhUva, ahaM sa: | tadAnImapi me puNyamayai: saMskAraistRptirnAsti, prAgevedAnIm | tasmAttarhi bhikSava evaM zikSitavyaM yaddAnAni dAsyAma:, puNyAni kariSyAma: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 35 surUpa: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | yadA bhagavAn pratisaMlayanAdutthAya catasRNAM parSadAM madhuramadhuraM dharmaM dezayati, kSaudraM madhvivAneDakam, anekazatA ca parSadbhagavata: sakAzAnmadhuramadhuraM dharmaM zRNotyAneJjamAnai- rindriyai:, tadA bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-pazya bhadanta yAvaddharmaratnasyAmI bhAjanabhUtA: sattvA AdareNa zrotavyaM manyanta iti | bhagavAnAha-yathA tathAgatena bhikSava AdarajAtena dharma: zrutazcodgRhItazca, tacchRNuta, sAdhu ca suSThu ca manasi kuruta, bhASiSye || bhUtapUrvaM bhikSavo’tIte’dhvani vArANasyAM nagaryAM surUpo nAma rAjA rAjyaM kArayati, RddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNabahujanamanuSyaM ca prazAntakalikalaha- DimbaDamaraM taskararogApagataM zAlIkSugomarhiSIsaMpannamakhilamakaNTakam | ekaputrakamiva rAjyaM pAlayati | sa ca rAjA zrAddho bhadra: kalyANAzaya Atmahitaparahitapratipanna: kAruNiko mahAtmA dharmakAma: prajAvatsala: sarvaprada: sarvaparityAgI ni:saGgaparityAgI ca | mahati tyAge vartate | tasya ca rAjJa: sundarikA nAma devI abhirUpA darzanIyA prAsAdikA @086 sarvAGgapratyaGgopetA, sundarakazca nAmnA ekaputra iSTa: kAnta: priyo manApa: kSAnto’pratikUla: | athApareNa samayena rAjJa: surUpasya dharma abhilASa utpanna: | tena sarve amAtyA: saMni- pAtyoktA:-paryeSata me grAmaNyo {1. ##Speyer suggests## dharma ##for## dharmAn ##which is better than the plural form.##}dharmAn, dharmo me rocata iti | tataste amAtyA: kRtakarapuTA rAjAnaM vijJApayanti–durlabho mahArAja dharma: | zrUyate mahArAja buddhAnAM loke utpAdAddharma- syotpAdo bhavatIti | tato rAjJA suvarNapiTakaM dhvajAgre baddhvA sarvavijite ghaNTAvaghoSaNaM kAritam- yo me dharmaM vakSyati, tasyemaM suvarNapiTakaM dAsyAmi, mahatA ca satkAreNa satkari- SyAmIti | tato bahava: kAlA atikrAntA: | na ca kazciddharmadezaka upalabhyate | tata: sa rAjA dharmahetorutkaNThati paritapyati || zakrasya ca devAnAmindrasyAdhastAjjJAnadarzanaM pravartate | sa pazyati rAjAnaM dharma- hetorvihanyamAnam | tasyaitadabhavat-yannvahaM surUpaM rAjAnaM mImAMseyeti | tato yakSarUpamAtmAna- mabhinirmAya vikRtakaracaraNanayano’nekapariSanmadhyagataM rAjAnametadavocat-nanu dharmAbhilASI bhavAn, ahaM te dharmaM vakSyAmIti | tato dharmazravaNAtprItiprAmodyajAto rAjA yakSametaduvAca- brUhi guhyaka dharmAn zroSyAmIti | guhyaka uvAca-{2. ##Speyer suggests## suhita, sudhita ##for## sukhita.} sukhitasya bata mahArAja dharmA abhila{3. ##Some Mss. read## abhilaSanti. abhilasanti ##means make their appearance##.}santi | bubhukSito’smi, bhojanaM tAvanme prayaccheti | tacchrutvA rAjA pauruSeyAnAmantrayA- mAsa-AnIyantAmasya bhakSyabhojyaprakArA iti | yakSa Aha-sadyohatarudhiramAMsabhakSyo’ham | etaM me sundaramekaputrakaM prayaccheti | zrutvA rAjA paraM viSAdamApanna:-kadAcitkarhi- cinme’dya dharmazabda AsAdita: | so’pyanargheNa mUlyeneti | tata: sundara: kumArastadupazrutya pitu: pAdayornipatya rAjAnaM vijJApayAmAsa-marSaya deva | pUryatAM devasyAbhiprAyam, prayaccha mAM guhyakAyAhArArthamiti | tato rAjA tamekaputrakamiSTaM kAntaM priyaM manApaM kSAntamapratikUlaM dharmasyArthe yakSAya dattavAn || tato yakSeNa RddhibalAdhAnAdrAjJa: parSadazca tathA darzito yathAGgapratyaGgAni pRthagvikRtya bhakSitAni, rudhiraM ca pIyamAnam | * * * dRSTvA rAjA dharmAbhilASI na viSAdamApanna: | sa guhyako rAjAnamuvAca-atRpto’smi bho: pArthiva, bhUyo me prayaccheti | tato rAjA tasmai dayitAM bhAryAM dattavAn | sApi tenaivAkAreNa darzitA | tato bhUyo rAjAnamuvAca-bho pArthiva, adyApi tRptirna labhyata iti | tato rAjA yakSamuvAca-vatsa datto me ekaputrako bhAryA ca dayitA, kiM bhUya: prArthayase iti | guhyaka uvAca-svazarIraM me prayaccha | anena tRptimupayAsyAmIti | rAjovAca-yadi svazarIraM te pradAsyAmi, kathaM punardharmaM zroSyAmi ? kiM nu{4. tu ##for## nu ##in better and easier to understand.##}pUrvaM me dharmaM vada, pazcAdgRhItadharmA zarIraM parityakSyAmIti | tato guhyakena rAjAnaM prati- jJAyAM pratiSThApyAnekazatAyA: pariSada: purastAddharmo dezita: || @087 priyebhyo jAyate zoka: priyebhyo jAyate bhayam | priyebhyo vipramuktAnAM nAsti zoka: kuto bhayamiti ||1|| tato rAjA asyA gAthAyA: sahazravaNAtprahlAditamanA: prItisaumanasyendriyajAto yakSamuvAca-idaM guhyaka zarIram, yatheSTaM kriyatAmiti || tata: zakro devendro rAjAnaM meruvadakampyamanuttarAyAM samyaksaMbodhau viditvA yakSarUpa- mantardhApya svarUpeNa sthitvA prasAdavikasitAbhyAM nayanAbhyAmekena prANinA putraM gRhItvA dvitIyena ca bhAryAM rAjAnamabhyutsAhayannuvAca-sAdhu sAdhu satpuruSa | dRDhasaMnAhastvam | na- cirAdanena vyavasAyena anuttarAM samyaksaMbodhimabhisaMbhotsyase | ayaM ca te iSTajanasamAgama iti | tato rAjA zakraM devendramidamavocat-sAdhu sAdhu kauzika, kRto’smAkaM dharmAbhi- prAya: pUritazceti || bhagavAnAha-kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena surUpo nAma rAjA babhUva, ahaM sa: | sundara: kumAra Ananda: | sundarikA eSA eva yazodharA | tadApi me bhikSavo dharmahetoriSTabandhuparityAga: svajIvitaparityAgazca kRta:, prAgevedAnIm | tasmAttarhi bhikSava evaM zikSitavyaM yaddharmaM satkariSyAmo gurukariSyAmo mAnayiSyAma: pUjayiSyAma: | dharmaM satkRtya gurukRtya mAnayitvA pUjayitvopanizritya vihariSyAma: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 36 maitra{1. ##The story of## maitrakanyaka ##is represented on the sculptures of the temple of Bora Budur in Java.##}kanyaka: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | tatra bhagavAn bhikSUnAmantrayate sma-sabrahmakANi bhikSavastAni kulAni yeSu kuleSu mAtApitarau samyaGmAnyete, samyak pUjyete, samyaksukhena parihriyete | tatkasya heto: ? brahmabhUtau hi kula- putrasya mAtApitarau sahadharmeNa | sAcAryakANi tAni kulAni yeSu kuleSu mAtApitarau samya- GmAnyete samyakpUjyete samyaksukhena parihriyete | tatkasya heto: ? AcAryabhUtau hi kula- putrasya mAtApitarau sahadharmeNa | AhavanIyAni tAni kulAni yeSu kuleSu mAtApitarau samyaG mAnyete samyakpUjyete samyaksukhena parihriyete | tatkasya heto: ? AhavanIyau hi kulaputrasya @088 mAtApitarau sahadharmeNa | sAgnikAni tAni kulAni yeSu kuleSu mAtApitarau samyaG mAnyete, samyak pUjyete, samyaksukhena parihriyete | tatkasya heto: ? agnibhUtau hi kulaputrasya mAtA- pitarau sahadharmeNa | sadevakAni tAni kulAni yeSu kuleSu mAtApitarau samyaG mAnyete samyak pUjyete samyak sukhena parihriyete | tatkasya heto: ? devabhUtau hi kulaputrasya mAtApitarau sahadharmeNa | idamavocadbhagavAn | idamuktvA sugato hyathAparametaduvAca zAstA- brahmA hi mAtApitarau pUrvAcAryau tathaiva ca | AhavanIyau putrasya agni: syAddaivatAni ca ||1|| tasmAdetau namasyeta satkuryAccaiva paNDita: | udvartanena snAnena pAdAnAM dhAvanena ca | athavA annapAnena vastrazayyAsanena ca ||2|| tayA sa paricaryayA mAtApitRSu paNDita: | iha cAnindito bhavati pretya svarge ca modate ||3|| yadA bhagavatA etatsUtraM bhASitam, tadA bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-AzcaryaM bhadanta yadbhagavAn mAtApitRguruzuzrUSAvarNavAdIti | bhagavA- nAha-kimatra bhikSava AzcaryaM yadidAnIM tathAgato vigatarAgo vigatadveSo vigatamoha: parimukto jAtijarAvyAdhimaraNazokaparidevadu:khadaurmanasyopAyAsai: sarvajJa: sarvAkArajJa: sarvajJAnajJeyavazi- prApto mAtApitRguruzuzrUSAyA varNavAdI | yattu mayAtIte’dhvani sarAgeNa sadveSeNa samohe- nAparimuktena jAtijarAvyAdhimaraNazokaparidevadu:khadaurmanasyopAyAyAsairmAtu: svalpamapakAraM kRtvA mahaddu:khamanubhUtam | tacchRNuta, sAdhu ca suSThu ca manasi kuruta, bhASiSye || bhUtapUrvaM bhikSavo’tIte’dhvani vArANasyAM nagaryAM mitro nAma sArthavAho babhUva ADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNadhanasamudito vaizravaNadhanapratispardhI | tena sadRzAtkulAtkalatramAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: putrA jAyante mriyante ca | sa kare kapolaM datvA cintAparo vyava- sthita:-anekadhanasamuditaM me gRham | na me putro na duhitA | mamAtyayAtsarvasvApateya- maputrakamiti kRtvA rAjJo vidheyaM bhaviSyatIti | tasya vayasyakenopadiSTam-yadi te putro jAyate, tasya dArikAnAma sthApayitavyam | evamasau cirajIvI bhaviSyatIti | so’putra: putrAbhinandI zivavaruNakuberazakrabrahmAdInanyAMzca devatAvizeSAnAyAcate | tadyathA-ArAmadevatA vanadevatA- zcatvaradevatA: zRGgATakadevatA balipratigrAhikA devatA: | sahajA: sahadhArmikA nityAnubaddhA api devatA AyAcate | asti caiSa loke pravAdo yadAyAcanaheto: putrA jAyante duhitara- zceti | tacca naivam | yadyevamabhibhaviSyat, ekaikasya putrasahasramabhaviSyat tadyathA rAjJazcakra- vartina: | api tu trayANAM sthAnAnAM saMmukhIbhAvAtputrA jAyante duhitarazceti | katameSAM trayANAM sthAnAnAm ? mAtApitarau raktau bhavata: saMnipatitau | mAtA kalyA bhavati RtumatI | @089 gandharvazca pratyupasthito bhavati | eSAM trayANAM sthAnAnAM saMmukhIbhAvAtputrA jAyante duhi- tarazca | sa ca AyAcanaparastiSThati | anyatamazca sattvo’nyatamasmAtsattvanikAyAccyuta: tasya prajApatyA: kukSimavakrAnta: | paJcAveNikA dharmA ekatye paNDitajAtIye mAtRgrAme | katame paJca ? raktaM puruSaM jAnAti, viraktaM jAnAti | kAlaM jAnAti, RtuM jAnAti | garbhamavakrAntaM jAnAti | yasya sakAzAd garbho’vakrAmati, taM jAnAti | dArakaM jAnAti, dArikAM jAnAti | saceddArako bhavati, dakSiNaM kukSiM nizritya tiSThati | saceddArikA bhavati, vAmaM kukSiM nizritya tiSThati | sA AttamanAttamanA: svAmina Arocayati-diSTyAryaputra vardhase, ApannasattvAsmi saMvRttA | yathA ca me dakSiNaM kukSiM nizritya tiSThati, niyataM dArako bhaviSyatIti | so’pyAttamanAttamanA: pUrvakAyamabhyunnamayya dakSiNaM bAhumabhiprasArya udAnamudAnayati-apye- vAhaM cirakAlAbhilaSitaM putramukhaM pazyeyam | jAto me syAnnAvajAta:, kRtyAni me kurvIta, bhRta: pratibibhRyAt, dAyAdyaM pratipadyeta, kulavaMzo me cirasthitika: syAt, asmAkaM cApya- tItakAlagatAnAmalpaM vA prabhUtaM vA dAnAni datvA puNyAni kRtvA asmAkaM nAmnA dakSiNA- mAdekSyate-idaM tayoryatratatropapannayorgacchatoranugacchatviti | ApannasattvAM cainAM viditvopari- prAsAdatalagatAmayantritAM dhArayati zIte zItopakaraNai:, uSNe uSNopakaraNai: vaidyaprajJaptairAhArai- rnAtitiktairnAtyamlairnAtilavaNairnAtimadhurairnAtikaTukairnAtikaSAyai:, tiktAmlalavaNamadhurakaTuka- kaSAyavivarjitairAhArai: | hArArdhahAravibhUSitagAtrImapsarasamiva nandanavanavicAriNIM maJcAnmaJcaM pIThAtpIThamanavatarantImadharAM bhUmim | na cAsyA: kiMcidamanojJazabdazravaNaM yAvadeva garbhasya paripAkAya | sA aSTAnAM vA navAnAM vA mAsAnAmatyayAtprasUtA | dArako jAto’bhirUpo darzanIya: prAsAdiko gaura: kanakavarNazchatrAkArazirA: pralambabAhurvistIrNalalATa uccaghoSa: saMgatabhrUstuGganAsa: sarvAGgapratyaGgopeta: | tasya jAtau jAtimahaM kRtvA nAmadheyaM vyavasthApyate- kiM bhavatu dArakasya nAmeti | jJAtaya Ucu:-ayaM dArako mitrasya putra: kanyA ca | tasmA- dbhavatu dArakasya maitrakanyako nAmeti || maitrakanyako dArako’STAbhyo dhAtrIbhyo datto dvAbhyAmaMsadhAtrIbhyAM dvAbhyAM kSIradhAtrIbhyAM dvAbhyAM maladhAtrIbhyAM dvAbhyAM krIDanikAbhyAM dhAtrIbhyAm | so’STAbhirdhAtrIbhirunnIyate vardhyate kSIreNa dadhnA navanItena sarpiSA sarpimaNDena anyaizcottaptottaptairupakaraNavizeSai: | Azu vardhate hradasthamiva paGkajam | pitA cAsya mahAsamudramavatIrNa:, tatraiva ca nidhanamupayAta: | yadA maitrakanyako mahAn saMvRttastadA mAtaramuvAca-amba pitAsmAkaM kiMkarmaphalopajIvI AsIt ? tata: pazcAdahamapi tathA kariSyAmIti | mAtA kathayati-putraka pitA te okkarika AsIt | AkAGkSamANa: tvamokkarikatvaM kuru | sA cintayati-yadyahasmai vakSyAmi mahAsamudravaNi- gAsIditi, eSo’pi kadAcinmahAsamudramavatIrNastatraiva nidhanamupagacchediti || tenaukkarikApaNo vyavasthApita: | tata: prathame divase catvAra: kArSApaNA: saMpannA: | te’pi tena mAturniryAtitA:-ebhiramba zramaNabrAhmaNakRpaNavanIpakAn pratipAdayasveti | @090 yAvadapareNocyate-pitA te gAndhikApaNika AsIditi, tenaukkaritvaM tyaktvA gAndhikApaNo vyavasthApita: | aSTau kArSApaNA: saMpannA: | te’pi tena mAturniryAtitA: | yAvadapareNocyate- pitA te hairaNyika: AsIditi, tena tamApaNaM tyaktvA hairaNikApaNo vyavasthApita: | tata: prathame divase SoDaza kArSApaNA: saMpannA: | te’pi tena mAturniryAtitA: | dvitIye divase dvAtriMzatkArSApaNA: saMpannA: | te’pi tena mAturniryAtitA: | yAvaddhairaNyikairIrSyAprakRtai: sarvAnadhiSThAnavyavahArAn viditvokta:-maitrakanyaka, kiM tavAnayA adharmajIvikayA ? pitA te mahAsamudravaNigAsIt | kena tvaM kusaMvyavahAre niyukta iti | sa hairaNyikavacanasaMcodito mAturgatvA kathayati-amba evamanuzrUyate pitAsmAkaM mahAsamudravaNigAsIditi | tadanujAnIhi, ahamapi mahAsamudramavatariSyAmIti | mAtA kathayati-evametatputraka | kiM tu tvaM bAla eka- putrakazca | mA mAM parityajya mahAsamudramavatariSyasIti | sa IrSyAprakRtibhirakalyANamitrairvipra- labdho na nivartate | tatastena mAturvacanamavacanaM kRtvA vArANasyAM nagaryAM ghaNTAvaghoSaNaM kAritam-zRNvantu bhavanto vArANasInivAsino vaNija:-maitrakanyaka: sArthavAho mahAsamudra- mavatariSyati | ye yuSmAkamutsahante maitrakanyakena sArthavAhena sArdhamazulkenAgulmenAtarapaNyena mahAsamudramavatartum, te mahAsamudragamanIyaM paNyaM samudAnayantviti | sa kRtakutUhalamaGgala- svastyayana: paJcavaNikzataparivAra: zakaTairbhArairmUTai: piTakairuSTrairgobhirgardabhairmahAsamudragamanIyaM paNyaM samudAnIya saMprasthita: | mAtA cAsya snehavyAkulahRdayA sAzrudurdinavadanA pAdayorlagnA- putraka mA mAM parityajya mahAsamudramavatareti | atha sa evaM karuNadInavilambitairalpAkSarai- rucyamAna: kRtavyavasAyo mAtaraM pAdena zirasyabhihatya sArthasahAya: saMprasthita: | mAtrA cokta:- mA me putraka asya karmaNo vipAkamanubhavethA iti || yAvadasau grAmanigamarASTrarAjadhAnIpaTTanAnyavalokayan samudratIramanuprApta: | sa paJcabhi: purANazatairvahanaM bhRtvA paJca pauruSeyAn gRhItvA’hAraM nAvikaM kaivartaM karNadhAraM ca, trirapi ghoSaNAvaghoSaNaM kRtvA mahAsamudramavatIrNa: | yAvadvahantaM makareNa matsyajAtenAnayAdvayasana- mApAditam | tato maitrakanyaka: phalakamAsAdya sthalamanuprApta: | tata: sthale caJcUryamANo nadUrA- nnagaraM ramaNakaM nAmnA dRSTavAn | sa tadupajagAma | yAvattatazcatasro’psaraso nirgatA:, abhirUpA darzanIyA: prAsAdikA: | tA: kathayanti-ehi maitrakanyaka, svAgataM te, idamasmAkamannagRhaM pAnagRhaM vastragRhaM zayyAgRhaM maNimuktAvaiDUryazaGkhazilApravAlavividhajAtarUparajatasaMpUrNam | Agaccha raMsyAmaha iti | sa tAbhi: saha anekAni varSANi ratimanubhUtavAn, yathApi tatkRtapuNya: sattva: kRtakuzala: | dakSiNapaddhatigamanAccainaM vArayanti | sa yato dakSiNAyA: paddhaternivAryate, tata: suSThutaramutkaNThito gantum | yAvatpunarapi dakSiNena pathA gacchan pazyati sadAmattaM nAma nagaram | sa tatra dvArIbhUta: | yAvattasmAdapyaSTAvapsaraso nirgatA: abhirUpatarA darzanIyatarA: prAsAdikatarA: | tA: kathayanti-ehi maitrakanyaka, svAgataM te, idamasmAkamannagRhaM pAnagRhaM vastragRhaM zayyAgRhaM maNimuktAvaiDUryazaGkhazilApravAlavividhajAta- rUparajatasaMpUrNam | Agaccha raMsyAmaha iti | sa tAbhi: sahanekAni avarSANi ratimanu- @091 bhUtavAn yathApi tatkRtapuNya: sattva: kRtakuzala: | tA apyasya dakSiNAM paddhatiM vArayanti | sa yato dakSiNAyA: paddhaternivAryate, tata: suSThutaramutkaNThito gantum | yAvatpunarapi dakSiNena pathA gacchan pazyati nandanaM nAma nagaram | sa tatra dvArIbhUta: | yAvattasmAdapi SoDazApsaraso nirgatA: abhirUpatarA darzanIyatarA: prAsAdikatarA: | tA: kathayanti-ehi maitrakanyaka, svAgataM te, idamasmAkamannagRhaM pAnagRhaM vastragRhaM zayyAgRhaM maNimuktAvaiDUryazaGkhazilApravAla- vividhajAtarUparajatasaMpUrNam | Agaccha raMsyAmaha iti | sa tAbhi: saha anekAni varSANi ratimanubhUtavAn yathApi tatkRtapuNya: sattva: kRtakuzala: | tA apyasya dakSiNAM paddhatiM vArayanti | sa yato dakSiNAyA: paddhaternivAryate, tata: suSThutaramutkaNThito gantum | yAvat punarapi dakSiNena pathA gacchan pazyati brahmottaraM nAma prAsAdam | sa tatra dvArIbhUta: | yAvattasmAdapi dvAtriMzadapsaraso nirgatA: abhirUpatarA darzanIyatarA: prAsAdikatarA: | tA: kathayanti-ehi maitrakanyaka, svAgataM te, idamasmAkamannagRhaM pAnagRhaM vastragRhaM zayyAgRhaM maNimuktAvaiDUryazaGkhazilApravAlavividhajAtarUparajatasaMpUrNam | Agaccha raMsyAmaha iti | sa tAbhi: saha anekAni varSANi ratimanubhUtavAn yathApi tatkRtapuNya: sattva: kRtakuzala: | tA apyasya dakSiNAM paddhatiM vArayanti | sa yato dakSiNAyA: paddhaternivAryate, tata: suSThutara- mutkaNThito gantum || yathA dakSiNAM paddhatiM gacchati, tathAsyecchA vardhate | yAvatpunarapi dakSiNena pathA gacchan pazyatyayomayaM nagaram | sa tatra praviSTa: | praviSTamAtrasya cAsya dvAraM pihitam | tato’bhyantaraM praviSTa: | tatrAsya dvAraM pihitam | tato’bhyantaraM praviSTa: | yAvatpuruSaM pazyati mahApramANam | mUrdhni cAsya ayomayaM cakraM bhramatyAdIptaM pradIptaM saMprajvalitamekajvAlIbhUtam | tasya ziraso yatpUyazoNitaM pragharati, so’syAhAra: | tato maitrakanyakastaM puruSaM pRSTavAn-bho puruSa, kastvamiti | sa kathayati-ahaM mAturapakArIti | udAhRtamAtre ca tena puruSeNa maitrakanyakasya tatkarmAbhimukhIbhUtam–ahamapi mAturapakArIti manye tenaivAhaM karmaNA ihA- kRSTa iti | atha tasminnantare AkAzAcchabdo nirgata:-ye baddhAste muktA:, ye muktAste baddhA: | ityuktamAtre tasya puruSasya mUrdhni cakramantarhitam, maitrakanyakasya mUrdhni prAdurbhUtam | tato du:khArtaM maitrakanyakamavekSya sa puruSo gAthayA pratyabhASata- atikramya ramaNakaM sadAmattaM ca nandanam | brahmottaraM ca prAsAdaM kena tvamihAgata: ||1|| maitrakanyaka: prAha- atikramya ramaNakaM sadAmattaM ca nandanam | brahmottaraM ca prAsAdamicchayAhamihAgata: ||2|| dUraM hi karSate karma dUrAtkarma pravartate | tatra prakarSate karma yatra karma vipacyate ||3|| @092 tena karmavipAkena cakraM vahati mastake | AdIptaM saMprajvalitaM mama prANoparodhakam ||4|| iti || puruSa: prAha- tvayA praduSTacittena mAtA duSkarakArikA | pAdenAbhyAhatA mUrdhni tasya te karmaNa: phalam ||5|| iti || maitrakanyaka: prAha- kati varSasahasrANi cakraM vartsyati mastake | AdIptaM saMprajvalitaM mama prANoparodhakam ||6|| puruSa: prAha- SaSTivarSasahasrANi SaSTivarSazatAni ca | AdIptamAyasaM cakraM tava mUrdhni bhramiSyati ||7|| iti || maitrakanyaka Aha-bho: puruSa, asti kazcidanyo’pIhAgamiSyatIti ? puruSa: prAha-ya evaMvidhakarmakArI bhaviSyatIti || tato maitrakanyako du:khavedanAbhibhUta: sattvAnAmantike kAruNyaM janayitvA taM puruSa- mAha-icchAmyahaM bho: puruSa sarvasattvAnAmarthe idaM cakraM upari zirasA dhArayitum | mA kazcidanyo’pyevaMvidhakarmakArI ihAgacchatviti | ityuktamAtre maitrakanyakasya bodhisattvasya taccakraM saptatAlamAtraM mUrdhni udgamyAkAze sthitam | sa ca kAlaM kRtvA tuSite devanikAye upapanna: || bhagavAnAha-kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena maitrakanyaka AsIt, ahaM sa: | yanmayA saMvyavaharatA mAtA kArSApaNai: pratipAditA, tasya me karmaNo vipAkena caturSu mahAnagareSu mahatsukhamanubhUtam | yatazca me mAtu: parItto’pakAra: kRta:, tasya me karmaNa: phalavipAkenaivaMvidhaM du:khamanubhUtam | tasmAttarhi bhikSava evaM zikSitavyaM yanmAtA- pitRSu kArAn kariSyAmo nApakArAn | tadete doSA na bhaviSyanti ye maitrakanyakasya | pRthagjanasya eSa eva guNagaNo bhaviSyati yastasyaiva devaputrabhUtasya | ityevaM vo bhikSava: zikSitavyam | tatkasya heto: ? duSkarakArakau hi bhikSava: putrasya mAtApitarau ApyAyakau poSakau saMvardhakau stanyasya dAtArau, citrasya jambUdvIpasya darzayitArau | ya ekenAMsena putro mAtaraM dvitIyena pitaraM pUrNaM varSazataM pariharet, yadvA asyAM mahApRthivyAM maNayo muktA vaiDUrya- zaGkhazilApravAlarajatajAtarUpamazmagarbho musAragalvo lohitikA dakSiNAvarta:, ityevaMrUpe vA aizvaryAdhipatye pratiSThApayet, na iyatA putreNa mAtApitro: kRtaM vA syAdupakRtaM vA | yastvasAvazrAddhaM mAtApitaraM zraddhAsaMpadi samAdApayati, vinayati, nivezayati, pratiSThApayati, du:zIlaM zIlasaMpadi, matsariNaM tyAgasaMpadi, duSprajJaM prajJAsaMpadi, samAdApayati vinayati nivezayati pratiSThApayati, iyatA putreNa mAtApitro: kRtaM vA syAdupakRtaM vA || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || @093 37 zaza: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | zrAvastyAM anyatama: zreSThI ADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNadhana- samudito vaizravaNadhanapratispardhI | tena sadRzAtkulAtkalatramAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: kAlAntareNa patnI ApannasattvA saMvRttA | sA aSTAnAM vA navAnAM vA mAsAnAmatyayAtprasUtA | dArako jAta: | sa unnIto vardhito mahAn saMvRtta: | pitA cAsya dhanakSayamanuprApto bhogakSayamanuprApta: | sa ca vistIrNa- suhRtsaMbandhibAndhavastaM putraM kAlAnukAlaM jJAtisakAzaM preSayati | sa tairjJAtibhistathA lAlito yathA teSu pravRddhasneha: saMvRtta: || yAvadapareNa samayena jetavanaM nirgata: | athAsau dadarza buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyAnuvyaJjanairvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtireka- prabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | sa prasAdajAtazca bhagavata: pAdAbhivandanaM kRtvA purastAnniSaNNo dharmazravaNAya | tasmai bhagavatA saMsAravairAgyikI dharmadezanA kRtA, yAM zrutvA saMsAre doSadarzI nirvANe guNadarzI bhUtvA mAtApitarAvanujJApya bhagavacchAsane pravrajita: | sa evaM pravrajita: san jJAtibhi: saha saMsRSTo viharati | tato bhagavAMstaM gRhi- saMsargAnnivArya araNye niyojayate | sa tatra nAbhiramate | yAvadbhagavAMstaM trirapi gRhisaMsargA- nnivArayati-vatsa anekadoSaduSTo’yaM gRhisaMsarga: | santi cakSurvijJeyAni rUpANi iSTAni kAntAni priyANi manApAni kAmopasaMhitAni raJjanIyAni | zrotravijJeyA: zabdA:, ghrANa- vijJeyA gandhA: jihvAvijJeyA rasA:, kAyavijJeyAni spraSTavyAni, manovijJeyA dharmA: iSTA: kAntA: priyA manApA: kAmopasaMhitA raJjanIyA: kaNTakabhUta: | anekaparyAyeNa cAsya araNya- guNA: saMvarNitA:, yatra sthitasya kuzalAnAM dharmANAM vRddhirbhavati | yAvattena kulaputreNa bhagavantaM kalyANamitramAgamya araNya{1. ##Speyer suggests## araNyavAsaM ##for## ^vAsena.}vAsena vasatA yujyamAnena ghaTamAnena vyAyacchamAnenedameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAragatI: zatanapatanavikiraNavidhvaMsana- dharmatayA parAhatya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | arhan saMvRtta: traidhAtukavItarAga: samaloSTakAJcana AkAzapANitalasamacitto vAsIcandanakalpo vidyAvidAritANDakoSo vidyAbhijJApratisaMvitprApto bhavalAbhalobhasatkAraparAGmukha: | sendropendrANAM devAnAM pUjyo mAnyo- ‘bhivAdyazca saMvRta: | sa pUrvanivAsamanusmRtya bhagavato’syAtiduSkarANi dRSTvA bhagavantamupa- saMkramya sagaurava: stauti mAnayati ca || @094 bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-pazya bhadanta, yAvadayaM kulaputro bhagavatA yAvattrirapi grAmA{1. ##Mss##. grAmAntaM nivArya ##which is not bad as Speyer supposes.##}ntAnnivArya araNye niyojita:, yAvadarhattve pratiSThApita iti | bhagavAnAha-kimatra bhikSava AzcaryaM yadidAnIM mayA vigatarAgeNa vigatadveSeNa vigatamohena parimuktena jAtijarAvyAdhimaraNazokaparidevadu:khadaurmanasyopAyAsai: sarvajJena sarvA- kArajJena sarvajJAnajJeyavaziprAptena ayaM kulaputro yAvattrirapi grAmAntAnnivArya araNye niyojita:, yAvadarhattve pratiSThApita: | yattu mayAtIte’dhvani sarAgeNa sadveSeNa samohenAparimuktena jAti- jarAvyAdhimaraNazokaparidevadu:khadaurmanasyopAyAsairayaM kulaputra: svajIvitaparityAgena grAmAntA- nnivAryAraNyavAse niyukta: | tacchRNuta, sAdhu ca suSThu ca manasi kuruta, bhASiSye || bhUtapUrvaM bhikSavo’tIte’dhvani anyatarasmin girikandare prasravaNapuSpaphalakandasaMpanne RSi: prativasati kaSTatapA: phalamUlAmbubhakSo’jinavalkalavAsI agnihotrika: | tasya ca RSe: zazo vayasyo mAnuSapralApI | sa divasAnudivasaM trirRSisamIpamupasaMkrAmati | upa- saMkramyAbhivAdanaM kRtvA vividhAbhi: kathAbhi: saMmodate | tAvevaM pravRddhasnehau pitAputravadava- sthitau | yAvatkAlAntareNa mahatyanAvRSTi: prAdurbhUtA, yayA nadyudapAnAnyalpasalilAni saMvRttAni, puSpaphalaviyuktAzca pAdapA: | tata: sa RSistatrAzramapade upabhogavirahAnnAbhiramate | so’jinacIravalkalAnyabhisaMkSeptumArabdha: || atha zazastaM tathA pravRttaM dRSTvA pRSTavAn-maharSe kva gamiSyasIti | RSirAha-grAmAnta{2. ##Speyer## grAmAntamavagami.}- meva gamiSyAmi, tatra pakvabhaikSeNa yApayiSyAmIti | tata: sa RSivacanamupazrutya jAtasaMtApo mAtApitRviyogamiva manyamAna: pAdayornipatya tamRSimuvAca-mA mAM parityaja | api ca anekadoSasaMkulo gRhavAso’nekaguNasaMpannazcAraNyavAsa iti | sa bahvapyucyamAno na nivartate | tata: sa zazenocyate-yadyavazyaM gantavyam, kiM nu adyeha tAvatpratIkSasva, zvo yathAbhipretaM yAsyasIti | tatastasya RSeretadabhavat-niyatamayaM mAmAhArajAtenopanimantrayitu- kAma: | yasmAdime tiryagyonigatA: prANina: saMcayaparA iti | tena tasya pratijJAtam || atha kRtAhnikamAhArakAle zaza upasaMkramya tamRSiM pradakSiNIkRtya kSamayitumArabdha:- kSamasva mama maharSe yanmayA UhApohavirahitena tiryagyonAvupapannena tava kiMcidapakRtaM syAt | ityuktvA sahasotplutyAgnau prapatita: | tata: sa RSi{3. ##Speyer## riSi:, ##for## RSi: ##a kind of Prakritism.##}rjAtasaMvego bASpadurdinamukha: priyaika- putrakamivopa{4. ##Speyer## upagRhya.}guhyovAca-vatsa kimidamArabdhamiti | zaza uvAca-maharSe araNyapriyatayA madIyena mAMsenAhorAtraM yApayiSyasi | kiM ca- na{5. jAtakamAlA ##VI.29##.} santi mudgA na tilA na taNDulA vane vivRddhasya zazasya kecana | zarIrametattvanalAbhisaMskRtaM mamopayojyAdya tapovane vasa ||1|| iti || @095 tata: sa RSi: zazavacanamupazrutya jAtasaMvega uvAca-yadyevaM tava priyatayA kAma- mihaiva jIvitaM parityakSyAmi, na ca grAmAntamavatariSyAmIti | zrutvaitadvacanaM zaza: prItamanA: saMvRtta: | Urdhvamukhazca gaganatalamabhivIkSya yAcituM pravRtta: | Aha ca- araNye me samAgamya viveke ramate mana: | anena satyavAkyena mAhendraM deva varSa nu ||2|| ityuktamAtre bodhisattvAnubhAvena mAhendrabhavanamAkampitam | devatAnAM cAdhastAjjJAna- darzanaM pravartate-kiM kRtamiti | pazyanti bodhisattvAnubhAvAditi | yAvacchakreNa devendreNa mAhendravarSaM vRSTaM yena tadAzramapadaM punarapi tRNagulmauSadhipuSpaphalasamRddhaM saMvRttam || tatastena RSiNA zazaM kalyANamitramAgamya tatra vasatA paJcAbhijJA: sAkSAtkRtA: | tata: sa RSi: zazamuvAca-bho: zaza, tena duSkareNa vyavasAyena kAruNyabhAvAcca kiM prArthayase iti | tenoktam-andhe loke anAyake apariNAyake buddho bhUyAsamatIrNAnAM sattvAnAM tArayitA, amuktAnAM mocayitA, anAzvastAnAmAzvAsayitA, aparinirvRtAnAM parinirvApa- yiteti | tata: sa RSiridaM vacanamupazrutya zazamabravIt-yadA tvaM buddho bhavethA:, asmAka- mapi samanvAharethA iti | zaza uvAca-evamastviti || bhagavAnAha-kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena zaza AsIt, ahaM sa: | RSireSa eva kulaputra: | tasmAttarhi bhikSava evaM zikSitavyaM yatkalyANamitrA vihari- SyAma: kalyANasahAyA: kalyANasaMparkA:, na pApamitrA na pApasahAyA na pApasaMparkA: | ityevaM vo bhikSava: zikSitavyam || athAyuSmAnAnando bhagavantamidamavocat-iha mama bhadanta ekAkino rahogatasya pratisaMlInasyaivaM cetasi ceta:parivitarka udapAdi-upArdhamidaM brahmacaryasya yaduta kalyANa- mitratA kalyANasahAyatA kalyANasaMparka:, na pApamitratA na pApasahAyatA na pApasaMparka: iti | bhagavAnAha-mA tvamAnanda evaM voca:-upArdhamidaM brahmacaryasya yaduta kalyANamitratA kalyANasahAyatA kalyANasaMparka:, na pApamitratA na pApasahAyatA na pApasaMparka iti | sakalamidamAnanda kevalaM paripUrNaM parizuddhaM paryavadAtaM brahmacaryaM yaduta kalyANamitratA kalyANasahAyatA kalyANasaMparka:, na pApamitratA na pApasahAyatA na pApasaMparka: tatkasya | heto: ? mAM hyAnanda kalyANamitramAgamya jAtidharmANa: sattvA jAtidharmatayA {1. ##Mss.## paripacyante ##for## ^mucyante.}parimucyante, jarA- vyAdhizokamaraNaparidevadu:khadaurmanasyopAyAsadharmANa: sattvA upAyAsadharmatAyA: parimucyante | tadanenaiva te Ananda paryAyeNa veditavyaM yatsakalamidaM kevalaM paripUrNaM parizuddhaM paryavadAtaM brahmacaryaM yaduta kalyANamitratA kalyANasahAyatA kalyANasaMparka:, na pApamitratA na pApa- sahAyatA na pApasaMparka: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste AyuSmAnAnando’nye ca bhikSavo bhagavato bhASitamabhyanandan || @096 38 dharmagaveSI | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | AcaritametadanAthapiNDadasya gRhapate:-kalyamevotthAya bhagavato darzanAyopasaMkramya jetavanaM svayaM saMmArSTum | athAnyatamena kAlena anAthapiNDadasya gRhapate: kazcidvyAkSepa: samutpanna: | tato bhagavAn puNyakAmAnAM sattvAnAM puNyatIrthopadarzanArthaM svayameva saMmArjanIM gRhItvA jetavanaM saMmArSTuM pravRtta: | bhagavantaM dRSTvA mahAzrAvakA api zAradvatIputramaudgalyAyanakAzyapanandarevata- prabhRtaya: saMmArSTuM pravRttA: | tato jetavanaM saha zrAvakai: saMmRjya upasthAnazAlAM pravizya purastAdbhikSusaMghasya prajJapta evAsane niSaNNa: | niSadya bhagavAn bhikSUnAmantrayate sma-paJceme bhikSava AnuzaMsA: saMmArjane | katame paJca ? AtmanazcittaM prasIdati | parasya cittaM prasIdati | devatAnAM manaso bhavati prAsAdikam | saMvartanIyaM kuzalamUlamupacinoti | kAyasya ca bhedAtsugatau svargaloke deveSUmapadyate | iti paJcAnuzaMsA: saMmArjane || tatazcatasra: parSado bhagavata: sakAzAtsaMmArjanasyeti paJcAnuzaMsAnupazrutya prasAdajAtA: prItisaumanasyaprasannacittA: svasvAsanAdutthAya yena bhagavAMstenAJjaliM pragRhya bhagavantametadUcu:- vayaM bhagavan bhagavata upasthApakA: sarvaM jetavanaM sadA saMmArSTumicchAma: | asmAkamanugrahaM kuru | tato bhagavAMstAsAM tUSNIbhAvenAdhivAsayati | tatastAzcatasra: parSado bhagavato’dhi- vAsanAM viditvA saMmArjanIrgRhItvA sarvaM jetavanaM saMmArSTuM pravRttA: | sarvaM jetavanaM cArAmamArga- paryantaM saMmArjya bhagavato dharmadezanAM zrotumekAnte niSaNNA AdarayuktA: || anAthapiNDado gRhapatirapi taM pradezamanuprApta: | tena zrutaM yathA bhagavatA mahAzrAvaka- sahAyena svayameva jetavanaM saMmRSTamiti | bhagavatA dezitAn saMmArjane paJcAnuzaMsAnupazrutya vipratisArIbhUta: iti cintitavAn-kimarthaM mayA bhagavato vihAre tasmin puNyakSetre, yatrAdyaivA- ropitaM bIjamadyaiva phalaM saMpadyate, svalpasyAnantaM phalaM niSpadyate, tathAgatasaMmukhIbhUte sarva- zrAvakasaMvAsite’tIva manoramabhUmau sarvadevAsuramanuSyagandharvagaruDakinnaramahoragANAM manoharSA- spadIbhUte sarvabhUtapretapizAcayakSarAkSasanArakadrohiNAmanavakAze sarvamAramArakAyikAnAM devAnAM manuSyANAM cAnavakAzabhuvane bhagnAbhibhavajAte rAgadveSamohamAtsaryerSyAmAnaduSTasattvAnAmavidita- prabhAve pApAcArANAmalabdhAgamane pApamitrahastagatAnAmamanApajAte zraddhAvigatAnAM tyAgadharma- rahitAnAmadRSTacintitabhavane du:zIlAnAM kuvRttinAmamanogamane dayAbhAvavirahitAnAM krodhinAM paruSabhASiNAmalabdhazaraNe vIryahInakusIdavRttinAM tyaktArambhAzaminAM sudUrIbhUte dhyAna cyuta- muSitasmRtInAM kudRSTicAriNAM kumArgaprasthitAnAmandhakArIbhUte duSprajJAnAM kubuddhilabdha jJAnA- ntarANAmaprAptAgamanabhAve dAtR#NAmatIva manorathakRte suzIlayuktAnAM manoramavAse kSamAcAriNA- @097 mAdarAgamanalabdhe vIryArabdhAnAM nityAnugamanaprApte dhyAnaratAnAmAlInabhuvane prajJAdhAriNAM prabodhaprakAzAparityaktakSetre etAdRze buddhavikrIDite vihAre saMmArSTuM cittAkSepa: kRta: | na puna: kadApi mayA tathA kSamaM kartum | iti nizcitya punastasyaitadabhavat-yatra bhagavatA mahAzrAvaka- sahAyena svayaM saMmArjanaM kRtam, kathamahamasyopari yAsyAmi ? tato’nAthapiNDado’patrapamANarUpo lajjAparigatahRdayastatrAvasthAne sthita: | jAnakA: pRcchakA buddhA bhagavanta: | tena bhikSava: pRSTA:-ka eSa iti | bhikSava Ucu:-anAthapiNDado bhadanta bhagavato lajjAyamAnarUpo’patrApyaparigatahRdayo necchati bhagavata: sakAzamatropariSTA- tpAdanyAsenopasaMkramitum, yatra nAma bhagavatA mahAzrAvakasahAyena svayaM jetavanaM saMmRSTamiti | tatastaM bhagavAnAha-gRhapate buddhavacanaM {1. ##The gap in the text may be filled by adding## zrutvA bhavatA.}* * * * praveSTavyam | kasmAt ? saddharmagauravA hi buddhA bhagavanta:, dharmo hyarhatAM gururiti | tato’nAthapiNDado gAthAbhigItena gAyan yena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavata: pAdAbhivandanaM kRtvA pustAdekAnte niSaNNo dharmakathAzravaNAya | tato bhagavatA dharmyayA kathayA saMdarzita: samAdApita: samuttejita: saMpraharSita: | so’nekaparyAyeNa bhagavatA dharmyayA kathayA saMdarzita: samAdApita: samuttejita: saMpraharSita: saMprakrAnta: || tadA bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-AzcaryaM bhadanta yadbhagavAn dharma sAdarajAta: sagauravajAto dharmasyaiva varNaM bhASata iti | pazya bhadanta yAvaddharma- ratnasyAmI bhAjanabhUtA: sattvA AdareNa sarvaM jetavanaM saMmArSTuM pravRttA:, dharmaM ca zrotavyaM manyanta iti | bhagavAnAha-kimatra bhikSava AzcaryaM yadidAnIM tathAgato vigatarAgadveSamoho’tha pari- mukto jAtijarAvyAdhimaraNazokaparidevadu:khadaurmanasyopAyAsairdharme sAdarajAta: sagauravajAto dharmasyaiva varNaM bhASate | yattu mayA atIte’dhvani sarAgeNa sadveSeNa samohenAparimuktena jAti- jarAvyAdhimaraNazokaparidevadu:khadaurmanasyopAyAsairdharmaheto: svajIvitasyApi parityAga: kRta: | tacchRNuta, sAdhu ca suSThu ca manasi kuruta, bhASiSye || bhUtapUrvaM bhikSavo’tIte’dhvani vArANasyAM nagaryAM brahmadatto nAma rAjA rAjya kArayati RddhaM ca sphItaM ca kSemaM ca subhikSaM cAkIrNabahujanamanuSyaM ca prazAntakalikalahaDimbaDamaraM taskararogApagataM zAlIkSugomahiSIsaMpannamakhilamakaNTakam | ekaputramiva rAjyaM pAlayati | sa ca rAjA zrAddho bhadra: kalyANAzaya Atmahitaparahitapratipanna: kAruNiko mahAtmA dharmakAma: prajAvatsala: sarvaprada: sarvaparityAgI ni:saGgaparityAgI ca mahati tyAge vartate | so’pareNa samayena devyA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: kAlAntareNa sA devI sattvavatI saMvRttA | dohadazcAsyA: samutpanna:-subhASitaM zRNuyAmiti | tayA rAjJe niveditam | rAjJA naimittikAnAhUya pRSTA: | ta Ucu:-deva asya sattvasyAnubhAva iti | tatastena rAjA saubhASaNikasyArthe suvarNapiTako grAmanagaranigamarASTrarAjadhAnISu @098 paryaTita: | na ca tatsubhASitamupalabhyate | yAvatparipUrNairnavabhirmAsai: sA devI prasUtA | dArako jAto’bhirUpo darzanIya: prAsAdiko gaura: kanakavarNazchatrAkArazirA: pralambabAhurvistIrNa- lalATa uccaghoSa: saMgatabhrUstuGganAsa: sarvAGgapratyaGgopeta: | tasya jAtau jAtimahaM kRtvA nAmadheyaM vyavasthApyate-kiM bhavatvasya dArakasya nAmeti | amAtyA Ucu:-yasmAdayaM dArako’jAta eva subhASitaM gaveSate, tasmAdbhavatu dArakasya subhASitagaveSI nAmeti | tasya subhASitagaveSIti nAma kRtam | subhASitagaveSI dArako’STAbhyo dhAtrIbhyo datto dvAbhyAmaMsadhAtrIbhyAM dvAbhyAM kSIradhAtrIbhyAM dvAbhyAM krIDanikAbhyAM dhAtrIbhyAM dvAbhyAM maladhAtrIbhyAm | so’STAbhirdhAtrIbhiru- nnIyate vardhyate kSIreNa dadhnA navanItena sarpiSA sarpimaNDenAnyaizcottaptairupakaraNavizeSai: | Azu vardhate hradasthamiva paGkajam | yadA krameNa mahAn saMvRttastadApi subhASitaM gaveSate, na ca labhate || sa pituratyayAdrAjye pratiSThita: amAtyAnAjJApayati-subhASitena me grAmaNya: prayo- janam | gaveSata me subhASitamiti | tatastairamAtyai: sakale jambUdvIpe hiraNyapiTakA: subhASitaheto: saMdarzitA: | na ca subhASitamAsAditam | tataste rAjJe niveditavanta: | tata: sa rAjA subhASitazravaNahetorutkaNThati paritapyati || zakrasya devAnAmindrasyAdhastAjjJAnadarzanaM pravartate | sa pazyati rAjAnaM subhASitazravaNa- hetorvihanyamAnam | tasyaitadabhavat-yannvahaM rAjAnaM mImAMseyeti | atha zakro devAnAmindro guhyakarUpadhArI bhUtvA vikRtakaracaraNanayano rAjJa: purastAdgAthAM bhASate- dharmaM caretsucaritaM nainaM duzcaritaM caret | dharmacArI sukhaM zete asmiMlloke paratra ca ||1|| iti || tato rAjA vismitotphulladRSTistaM guhyakamuvAca-brUhi brUhi guhyaka tAvanme, etAM gAthAM zroSyA- mIti | tato guhyako rAjAnamuvAca-yadi yadbravImi tanme kariSyasi, evamahamapi yadAjJApa- yiSyasi, tatkariSyAmIti | rAjovAca-kimAjJApayiSyasIti | guhyaka uvAca-saptAhorAtrANi khadirakASThairagnikhadAM tApayitvA tatra yadyAtmAnamutsrakSyasi, tataste’haM punargAthAM vakSyAmIti | tacchravaNAcca rAjA prItamanAstaM guhyakamuvAca-evamastviti | tato rAjJA guhyakaM pratijJAyAM pratiSThApya sarvavijite ghaNTAvaghoSaNaM kAritam-saptame divase rAjA subhASitazravaNahetoragni- khadAyAmAtmAnamutsrakSyati | ye’dbhutAni draSTukAmA:, Agacchantviti || tato’nekeSu prANizatasahasreSu saMnipatiteSu gaganatale cAnekeSu devatAzatasahasreSu saMnipatiteSu bodhisattvasyAdhyAzayazuddhitAmavagamyAdbhutabhAvaM ca draSTumihAvatasthu: | atha sa guhyaka AkAzamutpatya bodhisattvamuvAca-kriyatAM mahArAja yathApratijJAtamiti | tato rAjA jyeSThaM kumAraM rAjye’bhiSicya amAtyAnnaigamajAnapadAMzca kSamayitvA janakAyaM cAzvAsya agnikhadA- samIpamupagamya imAM gAthAM bhASate- @099 eSAGgArakhadA mahAbhayakarI jvAlArkaraktopamA dharmArthe prapatAmi nizcitamanA ni:sAdhvaso jIvite | eSA cAgnikhadA bhaviSyati zubhA puNyAnubhAvAnmama zItA candanapaGkavAsitajalA padmAkulA padminI ||2|| ityuktvA bodhisattvastasyAmagnikhadAyAM patita: | patitamAtrasya cAsya agnikhadA padminI prAdurbhUtA | tata: zakro devAnAmindrastadatyadbhutaM devamanuSyAvarjanakaraM prAtihAryaM dRSTvA yakSarUpa- mantardhApya svarUpeNa sthitvA gAthAM bhASate- dharmaM caretsucaritaM nainaM duzcaritaM caret | dharmacArI sukhaM zete loke’smiMzca paratra ca ||3|| iti || atha bodhisattvena tAM gAthAmudgRhItvA suvarNapatreSvabhilikhya kRtsne jambudvIpe grAma- nagaranigamarASTrarAjadhAnISu paryaTitA || bhagavAnAha-kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena rAjA babhUva, ahaM sa: | tadApi me subhASitazravaNaheto: svajIvitaM parityaktaM prAgevedAnIm | tasmAttarhi bhikSava evaM zikSitavyaM yaddharmaM satkariSyAmo gurukariSyAmo mAnayiSyAma: pUjayiSyAma: | dharmaM satkRtya gurukRtya mAnayitvA pUjayitvopanizritya vihariSyAma: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 39 anAthapiNDada: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnaraimahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | atha bhagavAn pUrvAhNe nivAsya pAtracIvaramAdAya zrAvastyAM piNDAya prAvikSat | yAvadanupUrveNa caJcUryamANo rAjamArgamavatIrNa: | tatra ca rAjamArge’nyatamo brAhmaNo’bhyAgata: | athAsau dadarza buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyAnuvyaJjanairvirAjitagAtraM vyAmaprabhA- laMkRtaM sUryasahasrAtirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | dRSTvA ca puna: suciraM nirIkSya pRthivyAM lekhAM niSkRSya bhagavantamuvAca-bho gautama, na tAvadu{1. ##Speyer rightly points out that we have here an interesting instance of a prefix## ut ##severed from its verb## laGgha ##in## laGghayitavyA; ##such cases are rare in post-Vedic prose or even in Epics.##}tte lekhA laGghayitavyA, @100 yAvanme paJca purANazatAni nAnuprayacchasIti | tato bhagavAn karmaNAmavipraNAzasaMdarzanArtha- madattAdAnavairamaNyArthaM ca indrakIla iva tasmin pradeze sthita: || eSa ca zabda: zrAvastyAM samantato visRta:-yathA kila bhagavAn rAjamArge’nyatamena brAhmaNena paJcAnAM purANazatAnAmarthe vidhArita iti | tato rAjA prasenajitkauzala: saha- zravaNAdevAmAtyagaNaparivRto yena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavantamidamavocat- gacchatu bhagavAn, ahaM pradAsyAmIti | bhagavAnAha-na mahArAja tvayaitAni dAtavyAni, api tvanyenaitAni dAtavyAnIti | tathA vizAkhA mRgAramAtA RSidattapurANau sthapatI zakra- brahmAdayo devA vaizravaNaprabhRtayazcatvAro lokapAlA hiraNyasuvarNamupAdAya bhagavantamupasRptA: | tAnapi bhagavAnuvAca-na bhavadbhiretAni dAtavyAnIti | yAvadanAthapiNDadena gRhapatinA zrutam | sa hiraNyasuvarNasya helAM pUrayitvA upari paJca purANazatAni dattvA bhagavantamupagata:- bhagavan, idaM pratigRhyatAmiti | bhagavAnAha-gRhapate tvayA etAni dAtavyAni | dIyatAM brAhmaNAyeti | tato’nAthapiNDadena gRhapatinA sA suvarNahelA brAhmaNAya dattA || bhikSava: saMzayajAtA: sarAjikA ca parSat sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:- pazya bhagavan yAvadanena brAhmaNena bhagavAn vidhArito’nAthapiNDadena ca kArSApaNA dattA: | kutazca prabhRti bhagavAnasmai dhArayata iti | bhagavAnAha-icchatha yUyaM bhikSava: zrotum ? evaM bhadanta | tena hi bhikSava: zRNuta, sAdhu ca suSThu ca manasi kuruta, bhASiSye-{1. ##The portion beginning with## tathAgatena ##up to## khalu dehinAm, ##is out of place here, and, as Speyer remarks, is missing in one of the Mss. used by him.##}tathA- gatenaitAni bhikSava: pUrvamanyAsu jAtiSu avazyaMbhAvIni karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: bAhye pRthivIdhAtau, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tu upAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| bhUtapUrvaM bhikSavo’tIte’dhvani vArANasyAM nagaryAM brahmadatto nAma rAjA rAjyaM kArayati RddhaM ca sphItaM ca kSemaM ca subhikSaM cAkIrNabahujanamanuSyaM ca prazAntakalikalahaDimbaDamaraM taskararogApagataM zAlIkSugomahiSIsaMpannamakhilamakaNTakam | ekaputrakamiva rAjyaM pAlayati | tasya jyeSTha: kumAro yuvarAja: | so’pareNa samayena vasantakAlasamaye saMpuSpiteSu pAdapeSu haMsakrauJcamayUrazukasArikAkokilajIvaMjIvakanirghoSite vanaSaNDe’mAtyaputraparivRta: krIDati ramate | vayasyo’mAtyaputra: vayasya: | so’pareNa puruSeNa sArdhamakSai: krIDitavAn | tato’mAtya- putrastena puruSeNa paJca purANazatAni nirjita: | rAjaputrazcAsya pratibhUravasthita: {2. ##There seems to be a long gap as the tale ends abruptly.##} | * * * * tena me saMsAre’nantaM bhogavyasanamanubhUtam | @101 idAnImapyabhisaMbuddhabodhiranena bAdhita: | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAnta- kRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva ca, karmasvAbhoga: karaNIya:, adattA- dAnasya ca prahANAya vyAyantavyam, yathA evaMvidhA doSAstasya | evaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || ---------------------------- 40 subhadra: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: kuzinagaryAM viharati sma mallAnAmupavartane yamaka- zAlavane | atha bhagavAMstadeva parinirvANakAlasamaye AyuSmantamAnandamAmantrayate sma-prajJApaya Ananda tathAgatasya antareNa yamakazAlayoruttarAzirasaM maJcam | adya tathAgatasya rAtryA madhyame yAme nirupadhizeSe nirvANadhAtau parinirvANaM bhaviSyatIti | evaM bhadantetyAyuSmAnAnando bhagavata: pratizrutya antareNa yamakazAlayoruttarAzirasaM maJcaM prajJApya yena bhagavAMstenopa- saMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvaikAnte’sthAt | ekAntasthita AyuSmA- nAnando bhagavantamidamavocat-prajJapto bhadanta tathAgatasya antareNa yamakazAlayoruttarAzirA maJca: | atha bhagavAn yena maJcastenopasaMkrAnta: | upasaMkramya dakSiNena pArzvena zayyAM kalpa- yati pAde pAdamAdhAya alokasaMjJo smRta: saMprajAnannirvANasaMjJAmeva manasi kurvan || tena khalu samayena kuzinagaryAM subhadra: parivrAjaka: prativasati jIrNavRddho mahallaka: | sa viMzatizatavayaska: kauzinAgarANAM mallAnAM satkRto gurukRto mAnita: pUjito’rhan saMmata: | azrauSItsubhadra: parivrAjaka:-atra zramaNasya gautamasya rAtryA madhyame yAme anupadhizeSe nirvANa- dhAtau parinirvANaM bhaviSyati | asti ca dharmeSu kAGkSAyitatvam, AzA ca me saMtiSThate, pratibalazca me sa bhagavAn gautama: tatkAGkSAyitatvaM prativinodayitum | zrutvA ca puna: kuzinagaryA niSkramya yena yamakazAlavanaM tenopasaMtranta: || tena khalu samayena AyuSmAnAnando bahirvihArasyA’bhyavakAze caMkrame caMkramyate | adrAkSItsubhadra: parivrAjaka: AyuSmantamAnandam | dUrAdeva dRSTvA ca punaryenAyuSmAnAnanda- stenopasaMkrAnta: | upasaMkramyAyuSmatAnandena sArdhaM saMmukhaM saMbhodanIM saMraJjanIM vividhAM kathAM vyatisAryaikAnte’sthAt | ekAntasthita: subhadra: parivrAjaka AyuSmantamAnandamidamavocat- zrutaM me bho Ananda adya zramaNasya gautamasya rAtryA madhyame yAme nirupadhizeSe nirvANadhAtau @102 parinirvANaM bhaviSyati | asti ca me dharmeSu kAGkSAyitavyam, AzA ca me saMtiSThate, prati- balazca me sa bhagavAn gautamastatkAGkSAyitatvaM prativinodayitum | sacedbhagavata Ananda astya- guru, pravizema, pRcchema kaMcideva pradezam, sacedavakAzaM kuryAtpraznavyAkaraNAya | Ananda Aha-alaM subhadra | mA bhagavantaM viheThaya | zrAntakAyo bhagavAn, klAntakAya: sugata: | dvirapi trirapi subhadra: parivrAjaka AyuSmantamAnandamidamavocat-zrutaM bho Ananda adya zramaNasya gautamasya rAtryA madhyame yAme anupadhizeSe nirvANadhAtau parinirvANaM bhaviSyati, asti ca me dharmeSu kAGkSAyitatvam | AzA ca me saMtiSThate | pratibalazca me sa bhagavAn gautamastatkAGkSAyitatvaM prativinodayitum | sacedbhagavata Ananda, astyaguru, pravizema, pRcchema kaMcideva pradezam, sacedavakAzaM kuryAtpraznasya vyAkaraNAya | dvirapi trirapi AyuSmAnAnanda: subhadraM parivrAjakamidamavocat-alaM subhadra, mA tathAgataM viheThaya, zrAntakAyo bhagavAn, klAntakAya: sugata: | punarapi subhadra: parivrAjaka AyuSmantamAnandamidamavocat-zrutaM bho Ananda purANAnAM parivrAjakAnAmantikAjjIrNAnAM buddhAnAM mahatAM caraNAcAryANAm– kadAcitkarhicittathAgatA arhanta: samyaksaMbuddhA loke utpadyante, tadyathA udumbaraM puSpam | tasya cAdya bhagavato gautamasya rAtryA madhyame yAme anupadhizeSe nirvANadhAtau parinirvANaM bhaviSyati | asti ca me dharmeSu kAGkSAyitatvam | AzA ca me saMtiSThate | pratibalazca me sa bhagavAn gautama- statkAGkSAyitatvaM prativinodayitum | sacedbhagavata Ananda, astyagurum, pravizema, pRcchema kaMci- deva pradezam, sacedavakAzaM kuryAtpraznavyAkaraNAya | punarapyAyuSmAnanda: subhadraM parivrAjaka- midamavocat-alaM subhadra, mA tathAgataM viheThaya, zrAntakAyo bhagavAn, klAntakAya: sugata: || imAM ca punarAyuSmata Anandasya subhadreNa parivrAjakena sArdhamantarAkathAM viprakRtA- mazrauSIdbhagavAn divyena zrotreNa vizuddhenAtikrAntamAnuSeNa | zrutvA ca punarAyuSmantamAnanda- midamavocat-alamAnanda | mA subhadraM parivrAjakaM vAraya | pravizatu, pRcchatu yadyadevA- kAGkSati | ayaM me pazcimo bhaviSyati anyatIrthikaparivrAjakai: sArdhamantarAkathAsamudAhAra: | ayaM ca me caramo bhaviSyati sAkSAcchrAvakANAmehibhikSukayA pravrajitAnAm, yaduta subhadra: parivrAjaka: | atha subhadra: parivrAjako bhagavatA kRtAvakAzo hRSTatuSTapramudita udagraprIti- saumanasyajAto yena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavatA sArdhaM saMmukhaM saMmodanIM saMraJjanIM vividhAM kathAM vyatisAryaikAnte niSaNNa: | ekAntaniSaNNa: subhadra: parivrAjako bhagavantamidamavocat-yAnImAni bho gautama pRthagloke tIrthyAyatanAni-tadyathA pUraNa: kAzyapa:, mAskarI gozAlIputra:, saJjayI vairUTIputra:, ajita: kezakambala:, kakuda: kAtyAyana:, nirgrantho jJAtaputra:, pratyajJAsiSurme svAM svAM pratijJAM * * * * || atha bhagavAMstasyAM velAyAM gAthAM bhASate- ekAnnatriMzatko vayasA subhadra yatprAvrajaM kiMkuzalaM gaveSI | paJcAzadvarSANi samAdhikAni yasmAdahaM pravrajita: subhadra ||1|| @103 zIlaM samAdhizcaraNaM ca vidyA caikAgratA cetaso bhAvitA me | Aryasya dharmasya pradezavaktA ito bahirvai zramaNo’sti nAnya: ||2|| yasya subhadra dharmavinaye AryASTAGgo mArgo nopalabhyate, prathama: zramaNastatra nopalabhyate | dvitIyastRtIyazcaturtha: zramaNastatra nopalabhyate | yasmiMstu subhadra dharmavinaye AryASTAGgo mArga upalabhyate, prathama: zramaNastatropalabhyate | dvitIyaMstRtIyazcaturtha: zramaNa- statropalabhyate | asmiMstu subhadra dharmavinaye AryASTAGgo mArga upalabhyate | iha prathama: zramaNa upalabhyate, iha dvitIya:, iha tRtIya:, iha caturtha: | na santi ito bahi: zramaNA vA brAhmaNA vA | zUnyA: parapravAdA: zramaNairvA brAhmaNairvA | evamatra parSadi samyaksiMhanAdaM nadAmi || asmin khalu dharmaparyAye bhASyamANe subhadrasya parivrAjakasya virajo vigatamalaM dharmeSu dharmacakSurutpannam | atha subhadra: parivrAjako dRSTadharmA prAptadharmA paryavagADhadharmA tIrNakAGkSastIrNa- vicikitso’parapratyayo’nanyaneya: zAstu: zAsanadharmeSu vaizAradyaprApta utthAyAsanAdekAMsamuttarA- saGgaM kRtvA yenAyuSmAnAnandastenAJjaliM praNamya AyuSmantamAnandamidamavocat-lAbhA bhadanta Anandena sulabdhA:, yadbhagavatA Anando mahAcAryeNa mahAcAryAntevAsikAbhiSekeNAbhiSikta: | api tu asmAkamapi syurlAbhA: sulabdhA:, yadvayaM labhemahi svAkhyAte dharmavinaye pravrajyAmupa- saMpadaM bhikSubhAvam | athAyuSmAnAnando bhagavantamidamavocat-ayaM bhadanta subhadraparivrAjaka AkAGkSate svAkhyAte dharmavinaye pravrajyAmupasaMpadaM bhikSubhAvam | tatra bhagavAn subhadraM parivrAjaka- mAmantrayate-ehi bhikSo, cara brahmacaryam | saiva tasyAyuSmata: pravrajyAbhUt, sopasaMpat, sa bhikSubhAva: || evaM pravrajita: sa AyuSmAneko vyapakRSTo’pramatta AtApI prahitAtmA vyahArSIt | eko vyapakRSTo’pramatta AtApI prahitAtmA viharan yadarthaM kulaputrA: kezazmazru avatArya kASAyANi vastrANyAcchAdya samyageva zraddhayA agArAdanagArikAM pravrajanti, tadanuttaraM brahma- caryaparyavasAnaM dRSTa eva dharme svayamabhijJayA sAkSAtkRtyopasaMpadya pravedayate-kSINA me jAti:, uSitaM brahmacaryam, kRtaM karaNIyam, nAnyamasmAdbhavaM prajAnAmi | AjJAtavAnAyuSmAnarhan babhUva suvimukta: | athAyuSmata: subhadrasyArhattvaprAptasya vimuktisukhaM pratisaMvedayata etadabhavat- na mama pratirUpaM syAdyadahaM zAstAraM parinirvApayantaM pazyeyam | yannvahaM tatprathamataraM parinirvA- payeyamiti | tatrAyuSmAn subhadra: prathamataraM parinirvRta:, tata: pazcAdbhagavAn || yadA bhagavatA pazcimazayanopagatena dharmoparodhikAyAM vedanAyAM vartamAnAyAm, chidya- mAneSu dharmeSu, mucyamAneSu saMdhiSu, subhadro'rhattve pratiSThApita:, bahavazca kauzInAgarA mallA dharme niyuktA:, tadA bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-AzcaryaM bhadanta, yadayaM subhadra: parivrAjako bhagavatA chidyamAneSu dharmeSu mucyamAnAsu saMdhiSu saMsAravAgurAyA mocayitvA yAvadatyantaniSThe nirvANe pratiSThApita iti | bhagavAnAha-kimatra bhikSava AzcaryaM yadidAnIM mayA vigatarAgeNa vigatadveSeNa vigatamohena parimuktena jAtijarAvyAdhimaraNa- zokaparidevadu:khadaurmanasyopAyAsai: subhadra: parivrAjaka: saMsAravAgurAyA mocayitvA yAvadatyanta- @104 niSThe nirvANe pratiSThApita: | yattu mayA atIte’dhvani sarAgeNa sadveSeNa samohenAparimuktena jAtijarAvyAdhimaraNazokaparidevadu:khadaurmanasyopAyAsairUhApohavirahitena tiryagyonAvupapannena svajIvitaparityAgena subhadra: paritrAta:, kauzInAgarAzca mallA: | tacchRNuta, sAdhu ca suSThu ca manasi kuruta, bhASiSye || bhUtapUrvaM bhikSavo’tIte’dhvani anyatarasyAM parvatadaryAM mRgayUthapa: prativasati anekamRga- sahasraparivAra: paNDito vyakto medhAvI | tacca mRgayUthaM lubdhakena vicArya rAjJe niveditam | tato rAjJA caturaGgeNa balakAyena nirgatya tanmRgayUthaM sarvaM saMkaTIkRtam | tato yUthapatereta- dabhavat-yadyahamidAnImimAnna rakSiSyAmi, adyaiva te sarve na bhaviSyantIti | tato yUthapati: samantato vyavalokayitumArabdha:-katamena pradezenAsya mRgakulasya ni:saraNaM syAditi | sa pazyati tasyAM parvatadaryAM nadIM vahamAnAm | sA ca nadI ahAryahAriNI zIghrasrotA:, te ca mRgA durbalA: | tato yUthapati: sahasA tAM nadImavatIrya madhye sthitvA zabdamudIrayati- Agacchantu bhavanta:, etasmAtkUlAdutplutya mama pRSThe pAdAn sthApayitvA paratra kUle pratitiSThata | anenopAyena jIvitaM va: pazyAmi, ato’nyathA maraNamiti | tatastairmRgaistathaiva kRtam | atha tasya pRSThe kSuranipAtAttvakU chinnA | mAMsarudhirAsthirAzirvyavasthita: | na cAsya vyavasAyo nivRtta: tadgatakAruNyo mRgANAmantike | tata: sarveSu laGghiteSu pRSThato’valokayituM pravRtta:- mA kazcidatrAlaGghitaM bhaviSyatIti | sa pazyati mRgazAvakamekamalaGghitam | tato yUthapati- zchidyamAneSu marmasu mucyamAnAsu saMdhiSu iSTajIvitamagaNayitvA kUlamuttIrya mRgazAvakaM pRSThamadhi- rohya nadImuttArya kUle sthApayitvA taM mRgagaNamuttIrNaM dRSTvA maraNakAle praNidhiM kartumArabdha:-yathA me ime mRgA ayaM ca mRgazAvaka iSTena jIvitenAcchAditA:, vyasanAtparitrAtA:, evamapyaha- manAgate’dhvani anuttarAM samyaksaMbodhimabhisaMbudhya etAn saMsAravAgurAyA mocayeyamiti || bhagavAnAha-kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena mRgapatirAsIt, ahaM sa: | mRgA ime kauzInAgarA mallA: | mRgazAvaka: ayameva subhadra: || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta subhadreNa karmANi kRtAni yena pazcima: sAkSAcchrAvakANAmiti | bhagavAnAha-subhadreNaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni | na bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tu upAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||3|| bhUtapUrvaM bhikSavo’tIte’dhvani asminneva bhadrake kalpe viMzatisahasrAyuSi prajAyAM kAzyapo nAma samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca buddho bhagavAn | sa vArANasIM nagarI- mupanizritya viharati RSipatane mRgadAve | atha bhagavata: kAzyapasya samyaksaMbuddhasya @105 bhAgineyo’zoko nAmnA | sa bhagavatsakAze mokSArthI pravrajita: | sa svAdhInaM mokSaM manyamAno na vyAyacchate | yAvaddIrghakAlaprakarSeNAzoko janapade varSoSita: | bhagavAMzca kAzyapa: samyaksaMbuddha: sakalaM buddhakAryaM kRtvA indhanakSayAdivAgni: pazcimazayanopagata:, azokazca bhikSurazokasyAdhastatpratisaMlIno babhUva | atha yA devatA tasminnazokavRkSe vyuSitA, sA bhagavata: kAzyapasya samyaksaMbuddhasya parinirvANaM zrutvA rodituM pravRttA | tasyA rudantyA azru- bindavo’zokasya kAye nipatituM pravRttA: | athAzoka UrdhvamukhastAM devatAM rudantImAha- kimarthaM devate rudyata iti | devatovAca-adya rAtryA madhyame yAme bhagavata: kAzyapasya samyaksaMbuddhasya parinirvANaM bhaviSyatIti | athAzoko devatAvacanamupasRtya marmaviddha iva pracalitavAn | so’pi karuNakaruNaM rodituM pravRtta: | tato devatayA pRSTa:-kimarthaM rodiSIti | azoka uvAca-guruviyogAjjJAtiviyogAcca | kAzyapo me samyaksaMbuddho mAtula: | so’haM visrabdhavihArI na vyAyatavAn | dUre cAsau | ahaM ca pRthagjana: | apakRSTatvAdadhvano na zakSyAmi vizeSamadhigantumiti | devatovAca-yadi punarahaM bhavantaM bhagavatsakAzamupanayeyam, kiM zakyamiti | azoka uvAca-tathA hi me buddhi: paripakvA, yathA sahadarzanAdeva bhagavata: zakSyAmi vizeSamadhigantumiti | tato devatayA azoko bhagavatsakAzamRddhyanubhAvAnnIta: | tasya bhagavaddarzanAtprasAda utpanna: | prasAdajAtasya ca bhagavatA kAzyapena tathAvidho dharmo dezita: yacchravaNAdarhattvaM sAkSAtkRtam | prathamataraM cAyuSmAnazoka: parinirvRta:, tato bhagavAn kAzyapa: samyaksaMbuddha: || tata: sA devatA AyuSmato’zokasya parinirvANaM dRSTvA prItimutpAdayAmAsa | cintayati ca-ya: kazcidanenAyuSmatA vizeSo’dhigata:, sarva: sa mAmAgamya | evamapyahamanAgate’dhvani yo’sau bhagavatA kAzyapena uttaro nAma mANavo vyAkRta:-bhaviSyasi tvaM mANava varSazatAyuSi prajAyAM zAkyamunirnAma tathAgato’rhan samyaksaMbuddha iti, tasyAhameva pazcimazayanopagatasya carama: sAkSAcchrAvakANAmehibhikSukayA pravrajitAnAM bhaveyam, pUrvataraM ca bhagavata: parinirvA- payeyam, tato bhagavAn zAkyamuniriti || bhagavAnAha-kiM manyadhve bhikSavo yAsau devatA, ayaM sa subhadra: | tasmAttarhi bhikSava evaM zikSitavyaM yatkalyANamitrA vihariSyAma: kalyANasahAyA: kalyANasaMparkA: na pApamitrA na pApasahAyA na pApasaMparkA: | ityevaM vo bhikSava: zikSitavyam || athAyuSmAnAnando bhagavantamidamavocat-iha mama bhadanta ekAkino rahogatasya prati- saMlInasya evaM cetasi ceta:parivitarka udapAdi-upArdhamidaM brahmacaryasya yaduta kalyANamitratA kalyANasahAyatA kalyANasaMparka:, na pApamitratA na pApasahAyatA na pApasaMparka iti | mA tvamAnanda evaM voca:-upArdhamidaM brahmacaryasya yaduta kalyANamitratA kalyANasahAyatA kalyANasaMparka:, na pApamitratA na pApasahAyatA na pApasaMparka iti | sakalamidamAnanda @106 kevalaM paripUrNaM parizuddhaM paryavadAtaM brahmacaryaM yaduta kalyANamitratA kalyANasahAyatA kalyANasaMparka:, na pApamitratA na pApasahAyatA na pApasaMparka: | tatkasya heto:? mAM hyAnanda kalyANamitramAgamya jAtidharmANa: sattvA jAtidharmatAyA: parimucyante, jarAvyAdhi- zokamaraNaparidevadu:khadaurmanasyopAyAsadharmANa: sattvA upAyAsadharmatAyA: parimucyante | tadane- naiva te Ananda paryAyeNa veditavyaM yatsakalamidaM kevalaM paripUrNaM parizuddhaM paryavadAtaM brahmacaryam, yaduta kalyANamitratA kalyANasahAyatA kalyANasaMparka:, na pApasahAyatA na pApamitratA na pApasaMparka: | ityevaM te Ananda zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || @107 paJcamo varga: | tasyodAnam- guDazAlA ca bhaktaM ca toyaM varcaghaTena ca | koliko hyuttarazcApi jAtyandha: zreSThireva ca | putro jAmbAlakazcaiva vargo bhavati samuddita: || 41 guDazAlA | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDa- kinnaramahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsana- glAnapratyayabhaiSajyapariSkArANAM sazrAvakasaMgho rAjagRhe viharati veNuvane kalandakanivApe | yadA bhagavatA anuttarA samyaksaMbodhirabhisaMbuddhA, tadAyuSmadbhayAM zAriputramaudgalyAyanAbhyAbhiyaM pratijJA kRtA-na tAvatpiNDakaM paribhokSyAmahe, yAvannarakatiryakpretebhya ekasattvamapi na moca- yAva iti | tatastAvAyuSmantau kAlena kAlaM kadAcinnarakacArikAM carata:, kadAcittirya- kpretacArikAM carata: | tau tatra sattvAnAM vividhayAtanAbhyAhatAnAmasatpralApaM dRS{1. ##The word## dRSTvA ##should be## zrutvA ##as Speyer suggests.## tAnAgatya ##is not necesary; it should better be## cArikAyA Agatya.}TvA tAnAgatya catasRNAM parSadAmArocayata: | te’pi zrutvA saMvegamApadyante | tatastau tadadhiSThAnaM tathAvidhAM dharmadezanAM kuruta:, yayA aneke sattvA vizeSamadhigacchanti, dharmazravaNakathAyAzca bhAjanI- bhavanti || yAvadapareNa samayenAyuSmAn mahAmaudgalyAyana: pretacArikAM carannadrAkSItpretaM parvata- kUTaprakhyaM samudrasadRzakukSiM sUcIchidropamamukhaM svakezasaMchannamAdIptaM samyakprajvalitamekajvAlI- bhUtaM dhyAyantamArtasvaraM krandantam, du:khAM tIvrAM kharAM kaTukAmamanApAM vedanAmanubhavantam, yena yenoccAraprasrAvabhUmistena tenAnvAhiNDamAnaM tadapi kRcchreNAsAdayantam | tata: sthavira: pretaM papraccha-kiM te bho: karma kRtaM yenaivaMvidhAM du:khAM tIvrAM kharAM kaTukAmamanApAM vedanAM vedayasa iti | preta Aha-Aditye hi samudgate na dIpena prayojanam | bhagavantametamarthaM paripRccha | sa te asmAkInAM karmaplotiM vyAkariSyatIti | athAyuSmAn mahAmaudgalyAyano yena bhagavAMstenopasaMkrAnta: || tena khalu samayena bhagavAn pratisaMlayanAdvayutthAya catasRNAM parSadAM madhuramadhuraM dharmaM dezayati, kSaudraM madhvivAneDakam | anekazatA ca parSad bhagavata: sakAzAnmadhuramadhuraM dharmaM zRNotyanijyamAnairindriyai: | tato buddhA bhagavanta: pUrvAlApina: priyAlApina: ehIti svAgata- @108 vAdina: smitapUrvaMgamAzca | tatra bhagavAnAyuSmantaM mahAmaudgalyAyanamidamavocat-ehi maudgalyAyana svAgataM te, kutastvametarhyAgacchasIti | maudgalyAyana Aha-AgacchAmyahaM bhadanta preta- cArikAyA: | tatrAhaM pretamadrAkSaM sUcIchidropamamukhaM parvatopamakukSiM svakezasaMchannaM durgandhaM parama- durgandham | Aha ca- vizuSkakaNThoSThapuTa: sudu:khita: pravRddhazailopamacarvitAzraya: | svakezasaMchannamukho digambara: susUkSmasUcIsadRzAnana: kRza: ||1|| nagna: svakezasaMchanno asthiyantravaducchrita: | kapAlapANirghorazca krandan samabhidhAvati ||2|| bubhukSayA pipAsayA klAnto vyasanapIDita: | ArtasvaraM krandamAno du:khAM vedati vedanAm | kiM tena prakRtaM pApaM martyaloke sudAruNam ||3|| iti || bhagavAnAha-pApakArI maudgalyAyana sa preta: | icchasi tasya karmaplotiM zrotum ? evaM bhadanta | tena hi maudgalyAyana zRNu, sAdhu ca suSThu ca manasi kuru, bhASiSye || bhUtapUrvaM maudgalyAyana rAjagRhe nagare’nyatara: zreSThI ADyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNadhanasamudito vaizravaNadhanapratispardhI | tasya paJcamAtrANIkSu- zAlazatAni, yatra cekSu pIDyate | asati ca buddhAnAmutpAde pratyekabuddhA loka utpadyante hInadInAnukampakA: prAntazayanAsanabhaktA ekadakSiNIyA lokasya | yAvadanyatama: pratyeka- buddho hInadInAnukampI prAntazayanAsanasevI | sa pUrvAhNe nivAsya pAtracIvaramAdAya rAjagRhaM piNDAya prAvikSat | sa ca bhadanta: kSayavyAdhinA spRSTa: | tasya vaidyenekSurasa upadiSTa: | sa zreSThisakAzaM yantrazAlAmupasaMkrAnta: | zreSThinA ca sa pratyekabuddho dRSTa: kAyaprAsAdikazcitta- prAsAdikazca | dRSTvA zreSThinA ukta:-kenAryasya prayojanamiti | pratyekabuddha: kathayati-gRhapate ikSuraseneti | tatastena gRhapatinA bhRtakapuruSasyAjJA dattA AryasyekSurasaM prayaccheti | sa ca gRhapati: kenacideva karaNIyena bahiryAnAya saMprasthita: | atha tasya puruSasya parakIye dravye mAtsaryamutpannam–yadyahamasya rasaM dAsye, punarapyeSa AgamiSyatIti | tena aniSTagatitrayaprapAta- namreNa sarvAbhimatagatidvayanirAkariSNunA atyantadUrApagatenAryadharmebhya: pApaM cittamutpAdya sa pratyekabuddha ukta:-Ahara bhikSo pAtram, dehi, rasaM te dAsyAmIti | asamanvAhRtya arha- cchrAvakapratyekabuddhAnAM jJAnadarzanaM na pravartata iti | hInadInAnukampitayA bhRtyapuruSo’ya- masyAnugraha: kartavya iti tatpAtramupanAmitam | tato’sau durAcAro nirghRNahRdayastadgRhItvA pratiguptaM pradezaM gatvA prasrAveNa pUratitvA upari ikSurasenAcchAdya tasmai pratyekabuddhAyAnupradadau | tena saMlakSitam | sa cintayati-bahvanena tapasvinA pApaM kRtamiti | sa tadekAnte chorayitvA prakrAnta: || @109 bhagavAnAha-kiM manyase maudgalyAyana yo’sau tena kAlena tena samayena bhRtakapuruSa AsIt, ayaM sa preta: | tasya karmaNo vipAkena saMsAre’nantaM du:khamanubhUtavAn | idAnImapi pretabhUta: prakRSTataraM du:khamanubhavati | tasmAttarhi te maudgalyAyana mAtsaryaprahANAya vyAyantavyaM yathA evaMvidhA doSA na syurye pretasya | iti hi maudgalyAyana ekAntakRSNAnAM karmaNAmekAnta- kRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi te maudga- lyAyana ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM te maudgalyAyana zikSitavyam || idamavocadbhagavAn | AttamanA AyuSmAn mahAmaudgalyAyano’nye ca devAsuragaruDAdayo bhagavato bhASitamabhyanandan || ----------------------------- 42 bhaktam | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgho viharati jetavane’nAthapiNDadasyArAme | tena khalu samayenAyuSmAn mahAmaudgalyAyana: anyatarasmin vRkSamUle niSaNNo divAvihArAya | azrauSIdAyuSmAn mahAmaudgatyAyana: pretyA: zabdamArtasvaraM krandantyA:, du:khAM tIvrAM kharAM kaTu- kAmamanApAM vedanAM vedayamAnAyA bhaktaM mArgantyA:-bubhukSitAsmi mArSA:, pipAsitAsmi mArSA iti | tata: sthaviramahAmaudgalyAyanena pretI dRSTA pRSTA ca-kiM te pApaM kRtaM yenaivaMvidhAni du:khAnyanubhaviSyasIti | pretI Aha-Aditye hi samudgate na dIpena prayojanam | bhagavantametamarthaM pRccha, sa te asmAkInAM karmaplotiM vyAkariSyatIti | athAyuSmAn mahAmaudgalyAyano yena bhagavAMstenopasaMkrAnta: || tena khalu puna: samayena bhagavAn pratisaMlayanAdvyutthAya catasRNAM parSadAM madhuramadhuraM dharmaM dezayati kSaudraM madhvivAneDakam | anekazatA ca parSadbhagavata: sakAzAnmadhuramadhuraM dharmaM zRNotyanijyamAnairindriyai: | tato buddhA bhagavanta: pUrvAlApina: priyAlApina: ehIti svAgata- vAdina: smitapUrvaMgamAzca | tatra bhagavAnAyuSmantaM mahAmaudgalyAyanamidamavocat-ehi maudgalyA- yana, svAgataM te, kutastvametarhyAgacchasIti | maudgalyAyana Aha-AgacchAmyahaM bhadanta preta- cArikAyA: | tatrAhaM pretImadrAkSaM sUcIchidropamamukhIM parvatopamakukSiM svakezasaMchannAM nagnAmArtasvaraM krandantIM du:khAM tIvrAM kharAM kaTukAmamanApAM vedanAM vedayamAnAm | Aha ca– vizuSkakaNThoSThapuTA sudu:khitA pravRddhazailopamacarvitAzrayA | svakezasaMchannamukhI digambarA susUkSmasUcIsadRzAnanA kRzA ||1|| @110 nagnA svakezasaMchannA asthiyantravaducchritA | kapAlapANinI ghorA krandantI paridhAvati ||2|| bubhukSayA pipAsayAkrAntA vyasanapIDitA | ArtasvaraM krandamAnA du:khAM vindanti vedanAm ||3|| kiM tayA prakRtaM pApaM martyaloke sudAruNam | yena evaMvidhaM du:khamanubhavati bhayAnakam ||4|| iti || bhagavAnAha-pApakAriNI maudgalyAyana sA pretI | icchasi tasyA: karmaplotiM zrotum ? evaM bhadanta | tena hi maudgalyAyana zRNu, sAdhu ca suSThu ca manasi kuru, bhASiSye || bhUtapUrvaM maudgalyAyana atIte’dhvani viMzativarSasahasrAyuSi prajAyAM kAzyapo nAma samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa vArANasIM nagarImupanizritya viharati RSipatane mRgadAve | tasyAM ca vArANasyAmanyatamA gRhapatipatnI matsariNI kuTukuJcikA AgRhIta- pariSkArA kAkAyApi baliM na pradAtuM vyavasyati, prAgevAnyeSAM yAcakAnAm | sA zramaNa- brAhmaNakRpaNavanIpakAn dRSTvA cittaM pradUSayati | yAvadanyatara: piNDapAtikastasyA gRhaM praviSTa: | tasyAstaM dRSTvA mAtsaryamutpannam | cittaM ca pradUSya imAM cintAmApede-yadyahamasya satkAraM kariSyAmi, punarapyeSa AgamiSyatIti | tatastayA pApakAriNyA aniSTaM paralokabhaya- mavigaNayya sa bhikSurupanimantrya dvAraM baddhvA bhaktacchedaM kArita: | bahu ca paribhASyokta:- iyaM te bhikSo satkriyA | mA punaridaM gRhaM pravekSyasIti || sA tena mAtsaryeNAsevitena bhAvitena bahulIkRtena preteSupapannA | evaMvidhAni du:khAni pratyanubhavati | tasmAttarhi maudgalyAyana mAtsaryaprahANAya vyAyantavyam | ete doSA na bhaviSyanti, ye tasyA: pretyA iti || idamavocadbhagavAn | Attamanasa AyuSmAn mahAmaudgalyAyano’nye ca devAsuragaruDa- kinnaramahoragA bhagavato bhASitamabhyanandan || -------------------- 43 pAnIyam | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgho rAjagRhamupanizritya viharati veNuvane kalandaka- nivApe | athAyuSmAn mahAmaudgalyAyana: pretacArikAM caran pretImadrAkSiddagdhasthUNAsadRzIM svakeza- @111 saMchannAM sUcIchidropamamukhIM parvatopamakukSimAdIptAM pradIptAM prajvalitAmekajvAlIbhUtAM dhmAyantIM tRSArtAM du:khAM tIvrAM kharAM kaTukAmamanApAM vedanAM vedayamAnAm | darzanamAtreNa cAsyA nadyudapAnAni zuSyanti | yadA devo varSati, tadA tasyA upari savisphuliGgAGgAravarSaM patati | dRSTvA tAmAyuSmAn mahAmaudgalyAyana Aha-kiM tvayA kRtaM pApaM yenaivaMvidhaM du:khamanubhavasIti | pretI Aha-pApakAriNyahaM bhadanta mahAmaudgalyAyana | etamarthaM bhagavantaM pRccha | sa te asmA- kInAM karmaplotiM kathayiSyati, yAM zrutvA anye’pIha sattvA: pApAtkarmaNa: prativiraMsyantIti | athAyuSmAn mahAmaudgalyAyano yena bhagavAMstenopasaMkrAnta: || tena khalu puna: samayena bhagavAn pratisaMlayanAdvyutthAya catasRNAM parSadAM madhuramadhuraM dharmaM dezayati kSaudraM madhvivAneDakam | anekazatA ca parSadbhagavata: sakAzAnmadhuramadhuraM dharmaM zRNotyanijyamAnairindriyai: | tato buddhA bhagavanta: pUrvAlApina: priyAlApina ehIti svAgata- vAdina: smitapUrvaMgamAzca | tatra bhagavAnAyuSmantaM mahAmaudgalyAyanamidamavocat-ehi maudgalyA- yana, svAgataM te, kutastvametarhyAgacchasIti | mahAmaudgalyAyana Aha-AgacchAmyahaM bhadanta pretacArikAyA: | tatrAhaM pretImadrAkSaM dagdhasthUNAsadRzIM svakezasaMchannAM sUcIchidropamamukhIM parvatopamakukSimAdIptAM pradIptAM prajvalitAmekajvAlIbhUtAM dhmAyantImArtasvaraM krandatIM tRSArtAM du:khAM tIvrAM kharAM kaTukAmamanApAM vedanAM vedayamAnAm | darzanamAtreNa cAsya nadyudapAnAni zuSyanti | yadA devo varSati tadA asyA upari savisphuliGgamaGgAravarSaM patati | bhagavAnAha- pApakAriNI maudgalyAyana sA pretI | icchasi tasyA: karmaplotiM zrotum ? evaM bhadanta | tena hi maudgalyAyana zRNu, sAdhu ca suSThu ca manasi kuru, bhASiSye || bhUtapUrvaM maudgalyAyana atIte’dhvani asminneva bhadrakalpe viMzatisahasrAyuSi prajAyAM kAzyapo nAma samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca buddho bhagavAn | sa vArANasIM nagarI- mupanizritya viharati RSipatane mRgadAve | tatrAnyatamo bhikSuradhvAnaM pratipanna: | sa tRSArta: kUpamupasRpta: | tatrAnyatarA dArikA pAnIyaghaTaM pUrayitvA sthitAbhUt | sA bhikSuNoktA- tRSArto’haM bhagini, pAnIyamanuprayaccheti | tasyA mAtsaryamutpannam | sA AgRhItapariSkArA bhikSumuvAca-bhikSo yadi mriyase, na te dadAmi pAnIyam, ghaTo me Uno bhaviSyatIti | tato’sau bhikSustRSArto nirAza: prakrAnta: | tato’sau dArikA tena mAtsaryeNAsevitena bhAvi- tena bahulIkRtena kAlaM kRtvA preteSUpapannA | evaMvidhAM du:khAM tIvrAM kharAM kaTukAmamanApAM vedanAM vedayate | tasmAttarhi maudgalyAyana evaM zikSitavyaM yanmAtsaryaprahANAya vyAyaMsyAmahe | ityevaM te maudgalyAyana zikSitavyam || idamavocadbhagavAn | AttamanA AyuSmAn maudgalyAyano’nye ca devAsuragaruDakinnara- mahoragAdayo bhagavato bhASitamabhyanandan || ----------------------- @112 44 varcaghaTa: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairagaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDa- kinnaramahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsana- glAnapratyayabhaiSajyapariSkArANAM sazrAvakasaMgho rAjagRhamupanizritya viharati veNuvane kalandaka- nivApe | athAyuSmAn mahAmaudgalyAyana: pUrvAhNe nivAsya pAtracIvaramAdAya rAjagRhaM piNDAya prAvikSat | rAjagRhaM piNDAya caritvA kRtabhaktakRtya: pazcAdbhaktapiNDapAtapratikrAnta: pAtracIvaraM prati{1. ##Speyer suggests that## pratisamarpya ##stands for## paTisAmetvA ##in Pali, of which it may be a sanscritisation.##}samarpya yena gRdhrakUTa: parvatastenopasaMkrAnta: | upasaMkramya gRdhrakUTaM parvatamavagAhyAnyatara- dvRkSamUlaM nizritya niSaNNo divAvihArAya | AthAyuSmAn mahAmaudgalyAyana: pretImadrAkSIddagdha- sthUNAsadRzIM nagnAM svakezasaMchannAM sUcIchidropamamukhIM parvatopamakukSimAdIptAM pradIptAM prajvalitA- mekajvAlIbhUtAM dhmAyantImArtasvaraM kradantIM tRSArtAM du:khAM tIvrAM kharAM kaTukAmamanApAM vedanAM vedayamAnAm | durgandhAM paramadurgandhAM varca:sadRzIM varcohArAM tadapi kRcchreNAsAdayantIm | dRSTvA ca punarAyuSmAn mahAmaudgalyAyana: saMvigna: | pretIM ca papraccha- kiM tvayA prakRtaM pApaM yasya te IdRzaM phalamiti | pretI Aha-prAga{2. ##Speyer suggests that## prAgapakAriNI ##might be a corruption of## pApakAriNI.}pakAriNyahaM bhadanta mahAmaudgalyAyana | etamarthaM buddhaM bhagavantaM pRccha | sa te’smAkInAM karmaplotiM vyAkariSyati | yAM zrutvAnye’pi sattvA: pApakarmaNa: prativiraM- syantIti | athAyuSmAn mahAmaudgalyAyano yena bhagavAMstenopasaMkrAnta: || tena khalu samayena bhagavAn pratisaMlayanAdvyutthAya catasRNAM parSadAM madhuramadhuraM dharmaM dezayati kSaudraM madhvivAneDakam | anekazatA ca parSadbhagavata: sakAzAnmadhuraM dharmaM zRNo- tyanijyamAnairindriyai: | tato buddhA bhagavanta: pUrvAlApina: priyAlApina ehIti svAgata- vAdina: smitapUrvaMgamAzca | tatra bhagavAnAyuSmantaM mahAmaudgalyAyanamidamavocat-ehi maudgalyAyana, svAgataM te, kutastvametarhyAgacchasIti | mahAmaudgalyAyana Aha-AgacchAmyahaM bhadanta pretacArikAyA: | tatrAhaM pretImadrAkSaM dagdhasthUNAsadRzIM nagnAM svakezasaMchannAM sUcIchidro- pamamukhIM parvatopamakukSimAdIptAM pradIptAM prajvalitAmekajvAlIbhUtAmArtasvaraM krandantIM du:khAM tIvrAM kharAM kaTukAmamanApAM vedanAM vedayamAnAm | darzanamAtreNa cAsyA nadyudapAnAni zuSyanti | yadA devo varSati, tadA tasyA upari savisphuliGgamaGgAravarSaM patati, durgandhAM paramadurgandhAM varca:sadRzAM ca varcAhArAM tadapi kRcchreNAsAdayantIm | Aha ca- [{3. ##Speyer suggests that## nagnA svakezasaMchannA ##might be the beginning of the missing line. See page 110##}nagnA svakezasaMchannA asthiyantravaducchritA |] ArtasvaraM krandamAnA du:khAM vindati vedanAm ||1|| @113 yena hi varcadhAnAni tena dhAvati du:khitA | varca: pAsyAmi bhokSye ca tacca du:khena labhyate ||2|| kiM tayA prakRtaM pApaM martyaloke sudAruNam | yena evaMvidhaM du:khamanubhavati bhayAnakam ||3|| bhagavAnAha-pApakAriNI maudgalyAyana sA pretI | icchasi tasyA: karmaplotiM zrotum ? evaM bhadanta | tena hi maudgalyAyana zRNu, sAdhu ca suSThu ca manasi kuru, bhASiSye || bhUtapUrvaM maudgalyAyana vArANasyAM nagaryAmanyatama: pratyekabuddho hInadInAnukampI prAntazayanAsanasevI ca | sa vyAdhito vArANasIM piNDAya pravizati | yAvadasya vaidyena sAMpreyaM{1. sAMpreya ##means usual, normal.##} bhojanamupadiSTam | sa yenAnyatamasya zreSThino nivezanaM tenopasaMkrAnta: | tena ca zreSThinA dRSTa: pRSTazca-kena te Arya prayojanamiti | tenoktaM kulasAMpreyeNa{1. sAMpreya ##means usual, normal.##} bhojaneneti | tata: zreSThinA vadhvA AjJA dattA-AryAya sAMpreyaM bhojanaM dAtavyamiti | atha tasyA badhvA mAtsaryamutpannam- yadyahamasmai adya bhojanaM pradAsyAmi, zvo bhUya AgamiSyatIti | tayA ekAntamapasRtya varcasa: pAtraM pUrayitvA upari bhaktena pracchAdya tasmai pratyekabuddhAya dattam | asamanvAhRtya zrAvaka- pratyekabuddhAnAM jJAnadarzanaM na pravartate | tena pratigRhItam | pratigRhya saMlakSitaM yathaita- ddurgandham | nUnamanayA amedhyasya pUritamiti | tato’sau mahAtmA tadekAnte chorayitvA prakrAnta: || bhagavAnAha-kiM manyase maudgalyAyana yAsau tena kAlena tena samayena zreSThivadhukA, iyaM sA pretI | yadupAdAyAnayA tAdRkpApaM kRtam | tata: prabhRti nityaM narakatiryakpreteSUpa- padyate, nityaM ca varcAhArA | tasmAttarhi te maudgalyAyana mAtsaryaprahANAya vyAyantavyaM yathA ete doSA na syurye tasyA: pretyA: | evaM maudgalyAyana zikSitavyam || idamavocadbhagavAn | AttamanA AyuSmAn maudgalyAyano’nye ca devAsuragaruDakinnara- mahoragAdayo bhagavato bhASitamabhyanandan || ------------------------- 45 maudgalyAyana: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgho rAjagRhamupanizritya viharati sma veNuvane kalandakanivApe | tena khalu puna: samayena antarA ca rAjagRhamantarA ca veNuvanamatrAntare paJca pretazatAni dagdha- sthUNAkRtIni nagnAni svakezasaMcchannAni parvatopamakukSINi sUcIchidropamamukhAni AdIptAni pradIptAni saMprajvalitAnyekajvAlIbhUtAnyArtasvaraM pralapamAnAni du:khAM tIvrAM kharAM kaTukA- @114 mamanApAM vedanAM vedayamAnAni vAyu{1. ##Speyer suggests, on the authority of Tibetan translation, that## vAyumaNDala ##might be## vAyasamNDala.}maNDalavadAkAze paribhramanti, na kvacitpratiSThAM labhante | athA- yuSmAn maudgalyAyana: pUrvAhNe nivAsya pAtracIvaramAdAya rAjagRhaM piNDAya prAvikSat | tena te pretA dRSTA:, tairapi pretairAyuSmAn mahAmaudgalyAyana: | tataste ekasamUhenAyuSmantaM mahAmaudgalyAyanamupa- saMkrAntA: | upasaMkramya karuNadInavilambitairakSarairekaraveNocu:-vayaM smo bhadanta mahAmaudgalyAyana rAjagRhe paJca zreSThizatAnyabhUvan | te vayaM matsariNa: kuTukuJcakA AgRhItapariSkArA: | svayaM tAvadasmAbhirdAnapradAnAni na dattAni, pareSAmapi dAnapradAneSu dIyamAneSu vighnA: kRtA:, dakSiNIyAzca bahava: pretavAdena paribhASitA:-pretopapannA iva yUyaM nityaM paragRhebhyo bhaikSya- maTatha | ete vayaM kAlaM kRtvA evaMvidheSu preteSUpapannA: | iti bhadanta mahAmaudgalyAyana ye’smAkaM jJAtayo rAjagRhe prativasanti, teSAmasmAkInAM karmaplotiM nivedya chandakabhikSaNaM kRtvA buddhapramukhaM bhikSusaMghaM bhojayitvA asmAkaM nAmnA dakSiNadezanAM kArayitvA cAsmAkaM pretayonermokSa: syAditi | adhivAsayatyAyuSmAn mahAmaudgalyAyana: pretAnAM tUSNIbhAvena | tata AyuSmatA mahAmaudgalyAyanena teSAM jJAtigRhebhyazcchandakabhikSaNaM kRtvA buddhapramukho bhikSu- saMgha: zvobhaktenopanimantrita: | pretAnAM ca niveditam-zvo bhagavAn sabhikSusaMgho bhaktenopa- nimantrita:, tatra yuSmAbhirAgantavyamiti | jJAtInAmapyArocitam-bhavadbhirAgantavyaM tatra jJAti- bhojane | tAn pretAn drakSyAma: | athAyuSmAn mahAmaudgalyAyana: svayamevodyukto bhojanaM pratijAgaritum || atha prabhAtAyAM rajanyAmAhAre sajjIkRte gaNDIdezakAle saMprApte tAn pretAnna pazyati | tata AyuSmAn mahAmaudgalyAyano divyena cakSuSA tAn pretAn samanvAhartuM pravRtta: | sarvasminneva magadhamaNDale nAdrAkSIt | yAvatkrameNa cAturdvIpikaM vyavalokayituM pravRtta: | tatrApi nAdrA- kSIt | tato yAvadasya jJAnadarzanaM pravartate, tato vyavalokayituM pravRtta: | tatrApi nAdrAkSIt | tata AyuSmAn mahAmaudgalyAyana: saMvigno bhagavate nivedayAmAsa-bhagavan, na me dAnapatayo dRzyanta iti | bhagavAnAha-ayaM maudgalyAyana mA khedamApadyasva | sarvazrAvakapratyekabuddhaviSaya- matikramya aparimANA lokadhAtava: santi | tatra karmavAyunA kSiptA: | api maudgalyAyana adya tathAgatabalaM pazya | sarvajJajJAnadarzanaM vyaktIkariSyAmi | tathAgatavikurvItaM darzayiSyAmi | AkoTyatAM gaNDIti | tato gaNDyAmAkoTitAyAM sarvo bhikSusaMgha: saMnipatita:, pretajJAtayo’nye ca kautUhalyAbhyAgatA: sattvA: pretadarzanotsukA: saMnipatitA: | tato bhagavatA RddhyA tathA darzitaM yathA pretA buddhaM bhagavantaM sazrAvakasaMghaM bhuJjAnaM pazyanti, smRtiM ca pratilabhante- jJAtayo asmadarthe buddhapramukhaM bhikSusaMghaM bhojayantIti | tato bhagavAn paJcAGgopetena svareNa dakSiNAmAdizati- ito dAnAddhi yatpuNyaM tatpretAnanugacchatu | uttiSThantAM kSipramete pretalokAtsudAruNAt ||1|| iti || @115 yAvadbhagavatA tadadhiSThAnA tathAvidhA dharmadezanA kRtA, yAM zrutvA anekai: prANizatasahasrai- rmAtsaryamalaM prahAya satyadarzanaM kRtam | te ca pretA bhagavati cittamabhiprasAdya kAlagatA:, praNIteSu trAyastriMzeSUpapannA: || dharmatA khalu devaputrasya vA devakanyakAyA vA aciropapannasya trINi cittAnyutpadyante- kutazcyuta:, kutropapanna:, kena karmaNeti | pazyanti-pretebhyazcyutA:, praNIteSu deveSu trAya- striMzeSUpapannA:, bhagavato’ntike cittamabhiprasAdyeti | atha pretapUrviNAM devaputrANAmetadabhavat- nAsmAkaM pratirUpaM syAt, yadvayaM paryuSitaparivAsA bhagavantaM darzanAyopasaMkrAmema | yannu vayamaparyuSitaparivAsA eva bhagavantaM darzanAyopasaMkrAmemeti | atha pretapUrviNo devaputrA- zcalavimalakuNDaladharA hArArdhahAravirAjitagAtrA maNiratnavicitramaulaya: kuGkumatamAlapatra- spRkkAdisaMsRSTagAtrAstasyAmeva rAtrau divyAnAmutpalapadmapuNDarIkamandAravAdInAM puSpANA- mutsaGgaM pUrayitvA samantato veNuvanaM kalandakanivApamudAreNAvabhAsenAvabhAsya bhagavantaM puSpairAkIrya bhagavata: purastAnniSaNNA dharmazravaNAya | atha bhagavAn pretapUrviNAM devaputrANA- mAzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzIM dharmadezanAM kRtavAn, yAM zrutvA pretapUrvakairdeva- putrairmahAn vizeSo’dhigata: | te labdhalAbhA iva vaNijo bhagavantaM tri: pradakSiNIkRtya tatraivAntarhitA: || tatra bhagavAnAyuSmantaM mahAmaudgalyAyanamAmantrayate | sAdhu sAdhu mahAmaudgalyAyana | saphalaM te vaiyAvRttyaM saMvRttam | yatte * * pretA deveSu pratiSThApitA: | te’syAM rAtrau matsakAzamupasaMkrAntA: | teSAM mayA dharmo dezita: | te labdhodayA labdhalAbhA: prakrAntA iti || tata AyuSmatA mahAmaudgalyAyanena teSAM jJAtInAmArocitam | te zrutvA paraM vismayamupa- gatA bhagavato’ntike cittaM prasAdayAmAsurbhUyazca satkAraM pracakruriti | {1. ##This sentence is wholly out of place here.##}tasmAttarhi te maudgalyAyana mAtsaryaprahANAya vyAyantavyam | ete doSA na bhavanti ye teSAM pretAnAmiti || idamavocadbhagavAn | AttamanA AyuSmAn maudgalyAyano’nye ca devAsuragaruDakinnara- mahoragAdayo bhagavato bhASitamabhyanandan || 46 uttara: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: zreSThibhi: paurai: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgho rAjagRhamupanizritya viharati veNuvane kalandakanivApe | rAjagRhe’nyatara: zreSThI ADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNadhana- samudito vaizravaNadhanapratispardhI | tena sadRzAtkulAtkalatramAnItam | sa tayA sArdhaM krIDati @116 ramate paricArayati | tasya krIDato ramamANasya paricArayata: kAlAntareNa patnI ApannasattvA saMvRttA | sA aSTAnAM vA navAnAM mAsAnAmatyayAtprasUtA | dArako jAta: | tasya jAtau jAtimahaM kRtvA nAmadheyaM vyavasthApyate-kiM bhavatu dArakasya nAmeti | jJAtaya Ucu:-yasmA- duttare nakSatre jAtastasmAdbhavatUttara iti nAma | uttaro dArako unnIto vardhito mahAn saMvRtta: | pitA cAsya kAlagata: | uttarazca gRhe svAmI saMvRtta: tenApaNa: sthApita: | krINAti, vikrINIte, krayavikrayeNa jIvikAM kalpayati | sa divasAnudivasaM bhagavatsakAza- mupasaMkrAmati | tasya bhagavatsaMdarzanAtsaddharmazravaNAcca bhagavacchAsane prasAdo jAta: | tasya pravrajyAcittamutpannam | sa mAtaraM vijJApayAmAsa-amba anujAnIhi mAm, bhagavacchAsaneSu pravraji- SyAmIti | tato mAtA kathayati-putra tvamekaputraka: | yAvadahaM jIvAmi, tAvanna pravrajitavyam | mRtAyAM mayi yathAkaraNIyaM kariSyasIti | sa cottaro yatkiMcidupArjayati tatsarvaM mAtre’nu- prayacchati-anena amba zramaNabrAhamaNakRpaNavanIpakAn pratipAdayasveti | sA cAsya mAtA lubdhA kuTukuJcikA matsariNI AgRhItapariSkArA tAn kArSApaNAn gopayitvA ye zramaNabrAhmaNA: piNDArthinastadgRhaM pravizanti, tAn paribhASate-pretopapannA iva yUyaM nityaM paragRhebhyo bhaikSa- maTatheti | sA ca putraM visaMvAdayati-ahamadya iyatAM bhikSuNAM bhojanaM prayacchAmIti || yAvadasau kAlaM kRtvA preteSupapannA | uttarazca mAtRviyogAddAnAni dattvA puNyAni kRtvA bhagavacchAsane pravrajita: | tena yujyamAnena ghaTamAnena vyAyacchamAnena idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAragatI: zatanapatanavikiraNavidhvaMsanadharmatayA parAhatya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | arhan saMvRtta: traidhAtukavItarAga: samaloSTakAJcana AkAzapANitalasamacitto vAsIcandanakalpo vidyAvidAritANDakoSo vidyAbhijJApratisaMvi- tprApto bhavalAbhalobhasatkAraparAGmukha: | sendropendrANAM devAnAM pUjyo mAnyo’bhivAdyazca saMvRtta: || sa gaGgAtIre parNakuTiM kRtvA dhyAyati |sA cAsya mAtA pretalokopapannA nagnA dagdha- sthUNAsadRzI svakezaromasaMchannA sUcIchidropamamukhI parvatopamakukSirAdIptA saMprajvalitA eka- jvAlIbhUtA ArtasvaraM krandantI AyuSmantamuttaramupasaMkrAntA | yAvadAyuSmatA uttareNa sA pretI dRSTA pRSTA ca- kA tvamevaMvidheti | pretI Aha- ahaM te jananI snigdhA yayA jAto’si putraka | annapAnaviyukteSu preteSu samupAgatA ||1|| paJcaviMzativarSANi yata: kAlagatA hyaham | nAbhijAnAmi pAnIyaM kuto bhaktasya darzanam ||2|| sa{1. ##This part of Preti’s speech, as Speyer suggests, is in prose, but must have been originally in verse, as restored by me in a metrical form on the strength of Mss.##}phalAn vRkSAn gacchAmi, niSphalA [me] bhavanti te | pUrNAni sarAMsi gacchAmi, tAni zuSkANi santi [me] ||3|| @117 sukhaM bhadantasya hi vRkSamUlaM [udakaM] bhajate zItala bhAjanesmiM | kRpAM janayitvA [janetvA] kRpaNAyai mahyaM dadasva toyaM tRSArtitAyai ||4|| tata uttaro mAtaramuvAca-amba nanu purA tvaM mayA manuSyabhUtA dAnAni dApitA, puNyAni kAriteti | pretI Aha-na mayA putraka mAtsaryAbhibhUtayA dAnAni dattAni, puNyAni vA kRtAni | sarvaM tadarthajAtaM pApacittayA agnikhadAyAM nikhAtam | tadidAnIM putraka jJAtigRhaM gatvA chandanabhikSaM kRtvA mama nAmnA buddhapramukhaM bhikSusaMghaM bhojaya, dakSiNAmAdezaya, dezanAM ca kAraya | evaM pretayonermama mokSa: syAditi | uttara Aha- evamastu amba | kiM tu tvayA buddhAnte sthAtavyamiti | pretI Aha-putrakA, apatrape nagnA hriyAnviteti | uttara Aha-amba yadA pApaM karoSi, tadA nApatrapitA | idAnIM kimarthaM phalakAle vyapatrapasa iti | pretI Aha-evaM bhavatu, AgamiSyAmIti || tata uttareNa jJAtigRhebhyazchandanabhikSaNaM kRtvA buddhapramukho bhikSusaMgha: zvo- bhaktenopanimantrita: | gaNDIkAle ca buddhapramukho bhikSusaMgha: saMnipatita: | sA ca pretI buddhAnte sthitA | pretIdidRkSukANyanekAni prANizatasahasrANi saMnipatitAni | te tAM^ pretIM vikRtAzrayAM dRSTvA paraM saMvegamupagatA: bhagavato’ntike cittaM prasAdayAmAsu: | tata AyuSmA- nuttaro buddhapramukhaM bhikSusaMghaM praNItenAhAreNa saMtarpya pretyA nAmnA dakSiNAdezanAM kArayAmAsa | bhagavAMzca paJcAGgopetena svareNa svayameva dakSiNAdezanAmAdizati- ito dAnAddhi yatpuNyaM tatpretImanugacchatu | uttiSThatAM kSipramiyaM pretalokAtsudAruNAt ||5|| iti || yAvadbhagavatA tadadhiSThAnaM tasyA: pretyA mahatazca janakAyasya tathAvidhA dharmadezanA kRtA, yAM zrutvA anekaprANizatasahasrai: satyadarzanaM kRtam | sA ca prasannacittA kAlagatA pretamaharddhikeSUpapannA || AyuSmatottareNa samanvAhRtA pretamaharddhikeSUpapannA | tata AyuSmatA uttareNoktam-amba asti te zakti: | kriyatAM dAnotsarga iti | pretamaharddhikovAca-putra na zakSyAmi | nAsti me dAne’bhilASa iti | tata AyuSmAnuttara: pretamaharddhikAmuvAca- adyApi te tiSThati taccharIraM vivRddhanirmAMsatvagasthicarmam | lobhAndhakArAvRtalocanAyA nivartitaM yattvayA pretaloke ||6|| iti || yAvadAyuSmatA uttareNa subahu paribhASya ekA yamalI labdhA | tata: sA saMghAya dattA | yena ca bhikSuNA saMghamadhyAt sA yamalI krItA, tena {1. mAnavaka ##is an unusual word, meaning a peg for clothes. The Tibetan translation suggests## ArammaNaka ##or## Alambanaka.}mAnavake sthApitA | tatastayA pretyA rAtrAvupAgatyApahRtA | tatastena bhikSuNA AyuSmata uttarAya niveditam | uttareNa gatvA pretIM paribhASya punarapyAnIya dattA | evaM yAvattrirapi tasya bhikSo: sakAzAdapahRtA, AyuSmatA cottareNAnIya dattA | bhikSuNA ca sA pATayitvA cAturdizAya bhikSusaMghAya vilepanikAyAM @118 sIvitA | tatastayA na punarapahRtA | ata eva mAtsaryaM sattvAnAM viDambanakaraM dRSTvA mAtsaryaprahANAya dhyAyitavyam | tathA evaMvidhA doSA na syuryathA tasyA: pretyA iti || idamavocadbhagavAn | Attamanasaste bhikSavo’nye ca devAsuragaruDakinnaramahoragAdayo bhagavato bhASitamabhyanandan || -------------------- 47 {1. ##Mss.## jAtyandha: ##for## jAtyandhA.}jAtyandhA | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | athAyuSmAnnandaka: pUrvAhNe nivAsya pAtracIvaramAdAya zrAvastIM piNDAya caritvA kRtabhaktakRtya: pazcAdbhaktapiNDapAtapratikrAnta: pAtracIvaraM pratisamarpya pretacArikAM carati sma | adrAkSIdAyu- SmAnnandaka: pretIM dagdhasthUNAsadRzIM jAtyandhAM svakezaromasaMchannAM sUcIchidropamamukhIM parvato- pamakukSiM durgandhAM zmazAnasadRzIM kAkairgRdhrai: zvabhi: zRgAlaizcAbhidrutAm | ye’syA: samantata utpATyotpATya mAMsaM bhakSayanti | sA marmavedanAbhyAhatA ArtasvaraM krandati du:khAM tIvrAM kharAM kaTukAmamanApAM vedanAM vedayantI | AyuSmAnnadaka: saMvigna: pRcchati-kiM tvayA bhagini prakRtaM pApaM yenaivaMvidhaM du:khamanubhavasIti | pretI Aha-Aditye hi samudgate na dIpena prayojanam | bhagavantametamarthaM pRccha | sa te asmAkInAM karmaplotiM vyAkariSyatIti | yAM zrutvA anye’pIha sattvA: pApAtprativiraMsyantIti | athAyuSmAnnandako yena bhagavAMstenopasaMkrAnta: || tena khalu puna: samayena bhagavAn pratisaMlayanAd vyutthAya catasRNAM parSadAM madhura- madhuraM dharmaM dezayati kSaudraM madhvivAneDakam | anekazatA ca parSadbhagavata: sakAzAnmadhuramadhuraM dharmaM zRNotyanijyamAnairindriyai: | tato buddhA bhagavanta: pUrvAlApina ehIti svAgatavAdina smitapUrvaMgamAzca | tatra bhagavAnAyuSmantaM nandakamidamavocat-ehi nandaka, svAgataM te, kutastvaM nandaka etarhyAgacchasIti | nandaka Aha-AgacchAmyahaM bhadanta pretacArikAyA: | tatrAhaM pretImadrAkSaM dagdhasthUNAsadRzIM svakezaromasaMcchannAM sUcIchidropamamukhIM parvatopamakukSiM durgandhAM zmazAnasadRzIM kAkairgRdhrai: zvabhi: sRgAlaizcAbhidrutAm, ye’syA: samantata utpATyotpATya mAMsaM bhakSayanti | sA marmavedanAbhyAhatA ArtasvaraM krandati | du:khAM tIvrAM kharAM kaTukAmamanApAM vedanAM vedayate | Aha ca- vizuSkakaNThoSThapuTA sudu:khitA pravRddhazailopamacarvitAzrayA | svakezasaMchannamukhI digambarA susUkSmasUcIsadRzAnanA kRzA ||1|| @119 nagnA svakezasaMchannA asthiyantravaducchritA | kapAlapANinI ghorA krandantI paridhAvate ||2|| bubhukSayA pipAsayA klAntA vyasanapIDitA | ArtasvaraM krandamAnA du:khAM vindati vedanAm ||3|| kiM tayA prakRtam pApaM martyaloke sudAruNam | yena evaMvidhaM du:khamanubhavati bhayAnakam ||4|| iti || bhagavAnAha-pApakAriNI nandaka sA pretI | icchasi tasyA: karmaplotiM zrotum ? evaM bhadanta | tena hi nandaka zRNu, sAdhu ca suSThu ca manasi kuru, bhASiSye || bhUtapUrvaM nandaka asminneva bhadrakalpe viMzatisahasrAyuSi prajAyAM kAzyapo nAma samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca buddho bhagavAn | sa vArANasIM nagarImupanizritya viharati RSipatane mRgadAve | vArANasyAmanyatamA zreSThiduhitA | sA dharmAbhilASiNI | yAvadasau dharmaM zrutvA saMsAradoSadarzinI nirvANe guNadarzinI saMvRttA | sA mAtApitarAvanujJApya bhagavacchAsane pravrajitA | tasyA arthaM jJAtibhirbhikSuNIvarSaka: kArita: | sA tatra zaikSA- zaikSIbhirbhikSuNIbhi: sArdhaM prativasati | yAvattayA pramAdAcchikSAzaithilyaM kRtam | tato bhikSuNIbhirdu:zIleti niSkAsitA | tatastayA dAnapatigRhebhya: pravRttakAni chandakAni{1. ##The gap may be filled by## AcchinnAni.} * * * * zaikSAzaikSINAM ca avarNo bhASita: | bhikSavazca ye zIlavanta:, tAn dRSTvA nayane nimIlitavatI || kiM manyase nandaka yA sA zreSThiduhitA, iyaM sA pretI | yattayA varSake mAtsaryaM kRtam, tena preteSupapannA | yattayA naityakasamuccheda: kRtastena kAkairgRdhrai: {2. ##Speyer suggests, on the strength of Tibetan translation, that we should read## kurkurai: zRgAlaizca.}kurkuraizcAbhidrutA | yattayA zaikSAzaikSINAM bhikSuNInAmavarNo bhASita:, tena daurgandhyamAsAditam | yattayA zIla- vato bhikSUn dRSTvA nayane nimIlite, tena jAtyandhA saMvRttA | iti hi nandaka ekAnta- kRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyati- mizra: | tasmAttarhi te nandaka ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukle- Sveva karmasvAbhoga: karaNIya: | ityevaM te nandaka zikSitavyam || asmin khalu dharmaparyAye bhASyamANe dazabhi: prANizatasahasrai: satyadarzanaM kRtam | tatra bhagavAn bhikSunAmantrayate sma-ime cAnye ca AdInavA mAtsarye vAgduzcarite ceti jJAtvA mAtsaryasya vAgduzcaritasya ca prahANAya vyAyantavyam | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo’nye ca devAsuragaruDakinnaramahoragAdayo bhagavato bhASitamabhyanandan || @120 48 zreSThI | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | zrAvastyA- manyatama: zreSThI ADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNadhanasamudito vaizravaNadhanapratispardhI | so’pareNa samayena jetavanaM nirgata: | athAsau dadarza buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyAnuvyaJjanairvirAjitagAtraM vyAmaprabhAlaMkRtaM sUrya- sahasrAtirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | dRSTvA ca punarbhagavata: pAdAbhivandanaM kRtvA purastAnniSaNNo dharmazravaNAya | tasmai bhagavatA saMsAravairAgyikI dharmadezanA kRtA yAM zrutvA saMsAradoSadarzI nirvANe guNadarzI bhUtvA bhagavacchAsane pravrajita: | pravrajitazca jJAto mahApuNya: saMvRtto lAbhI cIvarapiNDapAtazayanAsanaglAnapratyayabhaiSajyapariSkArANAm | sa gRhIta- pariSkAro labdhaM labdhaM saMcayaM karoti, na tu sabrahmacAribhi: saha saMvibhAgaM karoti | sa tena mAtsaryeNa sevitena bhAvitena bahulIkRtena pariSkArAdhyavasita: kAlagata: svake layane preteSUpapanna: || tato’sya sabrahmacAribhirmuNDikAM gaNDIM parAhatya zarIrAbhinirhAra: kRta: | tato’sya zarIre zarIrapUjAM kRtvA vihAramAgatA: | tato layanadvAraM vimucya pAtracIvaraM pratyevakSitumArabdhA: | yAvatpazyanti taM pretaM vikRtakaracaraNanayanaM paramabIbhatsAzrayaM pAtracIvaramavaSTabhyAvasthitam | tathA vikRtaM dRSTvA bhikSava: saMvignA bhagavate niveditavanta: | tato bhagavAMstasya kulaputrasyA- nugrahArthaM ziSyagaNasyodvejanArthaM mAtsaryasya cAniSTavipAkasaMdarzanArthaM bhikSugaNaparivRto bhikSu- saMghapuraskRtastaM pradezamanuprApta: | tato’sau dadarza buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyA cAnuvyaJjanairvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | sahadarzanAccAsya bhagavato’ntike prasAdo jAta: | sa vyapa- trapitavAn | tato bhagavAn sajalajaladagambhIradundubhisvara: pretaM paribhASitavAn-bhadramukha tvayaivaitadAtmavadhAya pAtracIvaraM samudAnItam, yenAsyapAyeSUpapanna: | sAdhu mamAntike cittaM prasAdaya, asmAcca pariSkArAccittaM virAgaya | mA haiva ita: kAlaM kRtvA narakeSUpapatsyasa iti | tata: preta: saMghe pAtracIvaraM niryAtya bhagavata: pAdayornipatya atyayaM dezitavAn | tato bhagavatA pretasya nAmnA dakSiNA AdiSTA- ito dAnAddhi yatpuNyaM tatpretamanugacchatu | uttiSThatu kSipramayaM pretalokAtsudAruNAt ||1|| iti || tata: sa preto bhagavati cittaM prasAdya kAlagata: pretamaharddhikeSUpapanna: | tata: preta- maharddhikazcalavimalakuNDaladharo hArArdhahAravirAjitagAtro maNiratnavicitramauli: kuGkumatamAla- @121 patraspRkkAdisaMsRSTagAtrastasyAmeva rAtrau divyAnAmutpalapadmakumudapuNDarIka{1. ##Speyer reads## mandArakANAM ##against Mss.##}mandAravANAmutsaGgaM pUrayitvA sarvaM jetavanamudAreNAvabhAsenAvabhAsya bhagavantaM puSpairavakIrya bhagavata: purastAnniSaNNo dharmazravaNAya | bhagavatA cAsya tathAvidhA dharmadezanA kRtA, yAM zrutvA prasAdajAta: prakrAnta: || bhikSava: pUrvarAtrApararAtraM jAgarikAyogamanuyuktA viharanti | tairdRSTo bhagavato’ntike udAro’vabhAsa:, yaM dRSTvA saMdigdhA bhagavantaM papracchu:-kiM bhagavan asyAM rAtrau brahmA sahAMpati: zakro devendrazcatvAro lokapAlA bhagavantaM darzanAyopasaMkrAntA: ? bhagavAnAha-na bhikSavo brahmA sahAMpatirna zakro devendro nApi catvAro lokapAlA mAM darzanAyopasaMkrAntA: | api sa preta: kAlaM kRtvA pretamaharddhikeSUpapanna: | sa imAM rAtrIM matsakAzamupasaMkrAnta: | tasya mayA dharmo dezita: | sa prasAdajAta: prakrAnta: | tasmAttarhi bhikSavo mAtsaryaprahANAya vyAyantavyam | ete doSA na bhaviSyanti, ye tasya zreSThina: pretabhUtasya | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo’nye ca devAsuragaruDakinnaramahoragAdayo bhagavato bhASitamabhyanandan || ---------------- 49 putrA: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgho rAjagRhamupanizritya viharati sma veNuvane kalandakanivApe | athAyuSmAnnAlada: pUrvAhNe nivAsya pAtracIvaramAdAya rAjagRhaM piNDAya prAvikSat | rAjagRhaM piNDAya caritvA kRtabhaktakRtya: pazcAdbhaktapiNDapAtapratikrAnta: pAtracIvaraM pratisamarpya pretacArikAM prakrAnta: || sa gRdhrakUTaparvatasAmantake pretIM dadarza yamarAkSasasadRzIM rudhirabinducitAmasthizakalA- parivRtAM zmazAnamadhya ivAvasthitAm | rAtriMdivena paJca putrAn prasUya tAdRzaM du:khamanubhUya putrasnehe satyapi kSutkSAmatayA putrAMstAn bhakSayantIm | tata: sthaviro nAladastAM pRSTavAn-kiM tvayA prakRtaM pApaM yenaivaMvidhaM du:khamanubhavasIti | pretI Aha-Aditye hi samudgate na dIpena prayojanam | bhagavantametamarthaM paripRccha | sa te’smAkInAM karmaplotiM vyAkariSyatIti | yAM zrutvA anye’pIha sattvA: pApakAtkarmaNa: prativiraMsyantIti | athAyuSmAnnAlado yena bhagavAMstenopasaMkrAnta: || tena khalu samayena bhagavAn prati saMlayanAdvyutthAya catasRNAM parSadAM madhuramadhuraM dharmaM dezayati kSaudraM madhvivAneDakam | anekazatA ca parSadbhagavata: sakAzAnmadhuramadhuraM dharmaM @122 zRNotyanijyamAnairindriyai: | tato buddhA bhagavanta: pUrvAlApina ehIti svAgatavAdina: smitapUrvaMgamAzca | tatra bhagavAnAyuSmantaM nAladamAmantrayate-ehi nAlada, svAgataM te, kutastvaM nAlada etarhyAgacchasIti | nAlada Aha-AgacchAmyahaM bhadanta pretacArikAyA: | tatrAhaM pretImadrAkSaM yamarAkSasasadRzIM rudhirabinducitAmasthizakalAparivRtAM zmazAnamadhya ivAva- sthitAm | Aha ca- paJca putrAnahaM rAtrau divA paJca tathAparAn | bhakSayAmi janitvA tAnnAsti tRptistathApi me ||1|| iti || kiM tayA prakRtaM pApaM martyaloke sudAruNam | yena evaMvidhaM du:khamanubhavati bhayAnakam ||2|| iti || bhagavAnAha-pApakAriNI nAlada sA pretI | icchasi tasyA: karmaplotiM zrotum ? evaM bhadanta | tena hi nAlada zRNu, sAdhu ca suSThu ca manasi kuru, bhASiSye || bhUtapUrvaM nAlada atIte’dhvani vArANasyAM nagaryAmanyatama: zreSThI ADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNadhanasamudito vaizravaNadhanapratispardhI | tena sadRzAtkulAtkalatramAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayato naiva putro na duhitA | sa kare kapolaM kRtvA cintAparo vyavasthita:- anekadhanasamuditaM me gRham | na me putro na duhitA | mamAtyayAtsarvasvApetayamaputrakamiti kRtvA rAjavidheyaM bhaviSyatIti | so’putra: putrAbhinandI zivavaruNakuberazakrabrahmAdInanyAMzca devatAvizeSAnAyAcate sma | tadyathA-ArAmadevatA vanadevatAzcatvaradevatA: zRGgATakadevatA balipratigrAhikA devatA: | sahajA: sahadharmikA nityAnubaddhA api devatA AyAcate sma | asti caiSa loke pravAdo yadAyAcanaheto: putrA jAyante duhitarazceti | tacca naivam | yadyevamabhaviSyat, ekaikasya putrasahasramabhaviSyattadyathA rAjJazcakravartina: | api tu trayANAM sthAnAnAM saMmukhIbhAvAtputrA jAyante duhitarazca | katameSAM trayANAm ? mAtApitarau raktau bhavata: saMnipatitau, mAtA kalyA bhavati RtumatI, gandharvazca pratyupasthito bhavati | eSAM trayANAM sthAnAnAM saMmukhIbhAvAtputrA jAyante duhitarazca | tasya devatArAdhane’pi sati na putro na duhitA || tasyaivaM buddhirutpannA-dvitIyAM bhAryAmAnayAmi | kadAcitsA sattvavatI syAditi | tena sadRzAtkulAd dvitIyA bhAryA AnItA | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricAra kAlAntareNa sA ApannasattvA saMvRttA | tayA hRSTatuSTa- pramuditayA svAmine niveditam-diSTyA Aryaputra vardhase | ApannasattvAsmi saMvRttA | yathA ca me dakSiNaM kukSiM nizritya tiSThati, niyataM dArako bhaviSyatIti | so’pyAttamanAttamanA: pUrvakAyamabhyunnamayya dakSiNaM bAhumabhiprasArya udAnamudAnayati-apyevAhaM cirakAlAbhilapitaM @123 putramukhaM pazyeyam | jAto me syAnnAvajAta: | kRtyAni me kurvIta | bhRta: pratibibhRyAt | dAyAdyaM pratipadyeta | kulavaMzo me cirasthitika: syAt | asmAkaM cApyatItakAlagatAnAmalpaM vA prabhUtaM vA dAnAni dattvA puNyAni kRtvA asmAkaM nAmnA dakSiNAmAdekSyate-idaM tayoryatratatropapanna- yorgacchatoranugacchatviti | ApannasattvAM cainAM viditvopariprAsAdatalagatAmayantritAM dhArayati zIte zItopakaraNairuSNe uSNopakaraNairvaidyaprajJaptairAhArairnAtitiktairnAtyamlairnAtilavaNairnAtimadhurai- rnAtikaTukairnAtikaSAyaistiktAmlalavaNamadhurakaTukakaSAyavivarjitairAhArai: | hArArdhahAravirAjita- gAtrImapsarasamiva nandanavanavicAriNIM maJcAnmaJcaM pIThAtpIThamanavatarantImadharimAM bhUmim | na cAsyA: kiMcidamanojJazabdazravaNaM yAvadeva garbhasya paripAkAya || tatastasyA: pUrvikAyA: prajApatyA: prathamapatnyAstAM bahumAnAllAlitAM dRSTvA IrSyA samutpannA | cintayanti ca-yadyeSA putraM janayiSyati, niyataM mAM bAdhayiSyati | sarvathopAya- saMvidhAnaM kartavyamiti | kAmAn khalu pratisevyamAnasya nAsti kiMcitpApaM karmAcaraNIya- miti | tayA aniSTagatiprapAtanamugdhayA visrambhamutpAdya tathAvidhaM garbhazAtanaM dravyaM dattaM yena pItamAtreNaiva tasyAstapasvinyA: srasto garbha: | tatastayA dvitIyapatnyA sarvajJAtIn saMnipAtya sA prathamA patnI samanuyujyate-tvayA me visrambhamutpAdya zAtanaM dravyaM dattam, yena me srasto garbha iti | tato’sau prathamapatnI jJAtimadhye zapathaM kartuM pravRttA-yadi mayA garbha- zAtanaM dravyamanupradattaM syAt, ahaM pretI bhUtvA jAtAJjAtAn putrAn bhakSeyayamiti || kiM manyase nAlada yAsau zreSThibhAryA, iyaM sA pretI | yattayA IrSyAprakRtayA garbha- zAtanaM dattaM tena preteSUpapannA | yattayA mRSAvAdena zapatha: kRta:, tasya karmaNo vipAkena rAtriMdivena paJca putrAn prasUya tAneva bhakSayati | tasmAttarhi te nAlada vAgduzcaritaprahANAya vyAyantavyaM yathA evaMvidhA doSA na syurye tasyA: pretyA: | ityevaM te nAlada zikSitavyam || idamavocadbhagavAn | AttamanA AyuSmAnnAlado’nye ca devAsuragaruDakinnaramaho- ragAdayo bhagavato bhASitamabhyanandan || 50 jAmbAla: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgho vaizAlImupanizritya viharati markaTahradatIre kUTAgAra- zAlAyAm | tena khalu samayena vaizAlyAmanyatarasyAM nagaraparikhAyAM paJca pretazatAni prati- vasanti vAntAzAnyujjhitAzAni kheTamUtropajIvIni pUyazoNitaviSThAhArANi ghorANi prakRti- du:khitAni ca | Aha ca @124 vAntAzA ujjhitAzAzca kheTamutropajIvina: | pUyazoNitaviSThAzA ghorA: prakRtidu:khitA: ||1|| iti || tasyAM ca vaizAlyAmanyataro brAhmaNa: | tena sadRzAtkulAtkalatramAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: patnI Apanna- sattvA saMvRttA | {1. ##The correct form would be## daurgandhyaM.}daurgandhaM cAsyA: kAye saMvRttam | tatastena brAhmaNena naimittikA AhUya pRSTA: | te kathayanti-yo’yamudarastho dArakastasyAyaM prabhAva iti | yAvadasau navAnAM mAsAnAmatyayAtprasUtA | dArako jAto durvarNo durdarzano {2. avakoTimaka ##comes from PalI# okoTimaka ##and means## virUpa, ##deformed, misshapen.##}avakoTimako’medhyamrakSitagAtro durgandhazca | tathApyasau snehapAzAnubaddhAbhyAM paramabIbhatso’pi mAtRpitRbhyAM saMvardhita: | so’medhyasthAneSvevAbhiramate saMkArakUTe jambAle, kezAMlluJcati, amedhyaM mukhe prakSipati |tasya bAlo jAmbAla iti saMjJA saMvRttA || yAvadasAvitazcAmutazca paribhraman pUraNena kAzyapena dRSTa: | tasyaitadabhavat-yAdRzeSu sthAneSvayamabhiramate, nUnamayaM siddhapuruSa: | yannavahamenaM pravrAjayeyamiti | sa tena pravrAjito nagna: paryaTati satkriyAsu ca vartate | tatastena paryaTatA vaizAlIparikhAyAM paJca pretazatAni dRSTAni | sa pUrvakarmavipAkasaMbandhAttAM nagaraparikhAmavatIrya tai: sArdhaM saMgamya samAgamya saMmodate, sakhitvaM cAbhyupagata: | yAvadapareNa samayena jAmbAlo dAraka: kvacitprayojanena vyAkSipto vaizAlIM praviSTa: | bhagavAMzca tAM nagaraparikhAmanuprApta: | dadRzuste pretA buddhaM bhagavantaM dvAtriMzatA mahApuruSa- lakSaNai: samalaMkRtamazItyAnuvyaGjanairvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtirekaprabhaM jaGgama- miva ratnaparvataM samantato bhadrakam | sahadarzanAcca bhagavata: pAdayornipatitA: | bhagavatA uktA:-kiM bhavatAM bAdhata iti | te Ucu:-pipAsitA: smo bhagavanniti | tato bhagavatA paJcabhyo’Ggulibhyo- ‘STAGgopetasya pAnIyasya paJca dhArA utsRSTA:, yena tAni paJca pretazatAni saMtarpitAni | tataste bhagavato’ntike cittaM prasAdya kAlagatA: | praNIteSu deveSu trAyastriMzeSupapannA: || dharmatA khalu devaputrasya vA devakanyakAyA vA aciropapannasya trINi cittAnyutpadyante- kutazcyuta:, kutropapanna: kena karmaNeti | te pazyanti pretebhyazcyutA:, praNIteSu deveSu traya- striMzeSUpapannA:, bhagavato’ntike cittamabhiprasAdyeti || atha pretapUrviNAM devaputrANAmetadabhavat- nAsmAkaM pratirUpaM syAt, yadvayaM paryuSitaparivAsA bhagavantaM darzanAyopasaMkrAmema | yannu vayamaparyuSitaparivAsA eva bhagavantaM darzanAyopasaMkrAmemeti | atha pretapUrviNo deva- putrAzcalavimalakuNDaladharA hArArdhahAravirAjitagAtrA maNiratnavicitramaulaya: kuGkumatamAla- patraspRkkAdisaMsRSTagAtrAstasyAmeva rAtrau divyAnAmutpalapadmakumudapuNDarIkamandAravANAM puSpANAmutsaGgaM pUrayitvA sarvAM kUTAgArazAlAmudAreNAvabhAsenAvabhAsya bhagavantaM puSpairavakIrya bhagavata: purastAnniSaNNA dharmazravaNAya | atha bhagavAn pretapUrviNAM devaputrANAmAzayAnuzayaM @125 dhAtuM prakRtiM ca jJAtvA tAdRzIM caturAryasatyasaMprativedhikIM dharmadezanAM kRtavAn, yAM zrutvA paJcabhirdevaputrazatairviMzatizikharasamudgataM satkAyadRSTizailaM jJAnavajreNa bhitvA srotaApattiphala- manuprAptam | te dRSTasatyA labdhalAbhA iva vaNija:, saMpannasasyA iva karSakA:, zUrA iva vijitasaMgrAmA:, sarvarogaparimuktA ivAturA yayA vibhUtyA bhagavatsakAzamAgatAstayaiva vibhUtyA bhagavantaM tri: pradakSiNIkRtya svabhavanaM gatA: || atha jAmbAlo nagaraparikhAmAgatastAn pretAnnAdrAkSIt | tata: samanveSitumArabdha: | sa ca tAn parimArgamANa: khedamApanno na ca tAnAsAdayati || atrAntare nAsti kiMcidbuddhAnAM bhagavatAmajJAtamadRSTamaviditamavijJAtam | dharmatA khalu buddhAnAM bhagavatAM mahAkAruNikAnAM lokAnugrahapravRttAnAmekArakSANAM zamathavipazyanAvihAriNAM tridamathavastukuzalAnAM caturoghottIrNAnAM caturRddhipAdacaraNatalasupratiSThitAnAM caturSu saMgraha- vastuSu dIrgharAtrakRtaparicayAnAM paJcAGgaviprahINAnAM paJcagatisamatikrAntAnAM SaDaGgasamanvA- gatAnAM SaTpAramitAparipUrNAnAM saptabodhyaGgakusumADyAnAmaSTAGgamArgadezikAnAM navAnupUrvavihAra- samApattikuzalAnAM dazabalabalinAM dazadiksamApUrNayazasAM dazazatavazavartiprativiziSTAnAM trI rAtrestrirdivasasya buddhacakSuSA lokaM vyavalokya jJAnadarzanaM pravartate-ko hIyate, ko vardhate, ka: kRcchraprApta:, ka: saMkaTaprApta:, ka: saMbAdhaprApta:, ka: kRcchrasaMkaTasaMbAdhaprApta:, ko’pAyanimna:, ko’pAyapravaNa: ko’pAyaprAgbhAra: | kamahamapAyAduddhRtya svarge mokSe ca pratiSThA- payeyam, kasya kAmapaGkanimagnasya hastoddhAraMmanupradadyAm, kamAryadhanvirahitamAryadhanaizvaryAdhipatye pratiSThApayeyam, kasyAnavaropitAni kuzalamUlAnyavaropayayam, kasyAvaropitAni paripAcayeyam, kasya paripakvAni vimocayeyam | Aha ca– apyevAtikramedvelAM sAgaro makarAlaya: | na tu vaineyavatsAnAM buddho velAmatikramet ||2|| tato bhagavAJjAbAlasya kulaputrasyAnugrahArthaM pUrvAhNe nivAsya pAtracIvaramAdAya bhikSugaNa- parivRto bhikSusaMghapuraskRto vaizAlIM piNDAya prAvikSat | yAvadanupUrveNa piNDapAtamaTan vIthImavatIrNa: | jAmbAlazca itastato’nvAhiNDamAno bhagavato’grata: sthita: | atha dadarza buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyAnuvyaJjanairvirAjitagAtraM vyAma- prabhAlaMkRtaM sUryasahasrAtirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | sahadarzanAccAnena bhagavato’ntike cittaM prasAditam | sa prasAdajAto bhagavata: pAdayornipatya kRtakarapuTa uvAca-yadi bhagavan mAdRzAnAM sattvAnAmasmin dharmavinaye pravrajyAsti, labheyaM svAkhyAte dharmavinaye pravrajyAmiti | tato bhagavAn mahAkaruNAparigatahRdaya: sattvAnAmAzayAnuzayajJastaM bhavyarUpaM viditvA gajabhujasadRzaM suvarNavarNabAhumabhiprasAryedamavocat-ehi bhikSo cara brahma- caryam | ityuktamAtre bhagavatA saptAhAvaropitairiva kezairdvAdazavarSopasaMpannasyeva bhikSorIryApathena pAtrakarakavyagrahasto’vasthita: | Aha ca– @126 ehIti cokta: sa tathAgatena muNDazca sAMghATiparItadeha: | sadya: prazAntendriya eva tasthAvevaM sthito buddhamanorathena ||3|| tato’sya bhagavatA manasikAro datta: | tena yujyamAnena ghaTamAnena vyAyacchamAnena ida- meva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAragatI: zatanapatanavikiraNavidhvaMsana- dharmatayA parAhatya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | arhan saMvRtta: traidhAtukavItarAga: samaloSTakAJcana AkAzapANitalasamacitto vAsIcandanakalpo vidyAvidAritANDakoSo vidyAbhijJApratisaMvitprApto bhavalAbhalobhasatkAraparAGmukha: | sendropendrANAM devAnAM pUjyo mAnyo’bhivAdyazca saMvRtta: | so’rhattvaprApto’pi lUhenAbhiraMmate | tatra bhagavAn bhikSUnAmantra- yate sma-eSo’gro me bhikSavo bhikSuNAM mama zrAvakANAM lUhAdhimuktAnAm, yaduta jAmbAlo bhikSuriti || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kiM bhadanta jAmbAlena sthavireNa karma kRtaM yenaivaMvidhaM du:khamanubhavatIti | bhagavAnAha-jAmbAlenaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAnyogha- vatpratyupasthitAnyavazyaMbhAvIni | jAmbAlenaiva karmANi kRtAnyupacitAni | ko’nya: pratyanu- bhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tu upAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi api kalpazatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||4|| bhUtapUrvaM bhikSavo’tIte’dhvani asminneva bhadrakalpe catvAriMzadvarSasahasrAyuSi prajAyAM krakucchando nAma samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa zobhAvatIM rAjadhAnImupa- nizritya viharati | tasyAM ca rAjadhAnyAmanyatamena gRhapatinA vihAra: kArito yatra nAnA- digdezavAsino bhikSava AgantavyaM gantavyaM vastavyaM ca manyante | tasmiMzca vihAre pRthagjano bhikSurnaivAsika: | sa cAtIvAtIvAmatsarI | AgantukAn bhikSUn dRSTvA’bhiSajyate, kupyati, vyApadyate, madgu: pratitiSThati, kopaM saMjanayati | ye tu tasmAdvihArAdbhikSava: prakrAmanti, tAn dRSTvA prItiprAmodyavahala: pratyudgamyAbhASate ca | yAvadapareNa samayena janapadAdarhadbhikSu- rAgata: | sa ca vihArasvAmyanAgAmI | tenAsAvIryApathena saMlakSito’rhanniti | tata: prasAda- jAtena zvobhaktena jentAkasnAtreNa copanimantrita: sArdhaM bhikSusaMghena | sa cAvAsiko bhikSu- statra nAsIt | yAvad dvitIye divase jentAkasnAtre pratipAdite bhakte sajjIkRte AvAsiko bhikSurAgata: | so’pi jentAkasnAtraM praviSTa: | pazyati vihArasvAminamekazATakanivasitamAga- ntukasya bhikSo parikarma kurvANam | tato’sya mAtsaryamutpannam | tena pradRSTacittena kharaM @127 vAkkarma nizcAritam-varaM khalu te bhikSo amedhyena zarIramupaliptam, na tu evaMvidhasya dAnapate: sakAzAdupasthAnaM svIkRtamiti | tatastenArhatA tUSNIbhAvenAdhivAsitam-mA haivAyaM tapasvI gADhatarasya karmaNo bhAgI bhaviSyatIti | yAvatsAmagrIdezakAle saMprApte naivAsikena bhikSuNA zrutam-arhato’ntike tvayA cittaM pradUSitamiti | zrutvA cAsya vipratisAro jAta: | tato’rhato bhikSo: pAdayornipatyAha-kSamasva Arya yanmayA tvayi paruSA vAgnizcAriteti | tato’rhaMstasya prasAdAbhivRddhyarthaM gaganatalamabhyudgamya vicitrANi prAtihAryANi vidarzayitumArabdha: | tato’sya bhUyasA vipratisAra: samutpanna: | tena tasya purastAttatkarma atyayenAdezitaM prakAzitamuttAnI kRtam, ca na cAnena zakitaM naiSThikaM jJAnamutpAdayitum | yAvanmaraNakAlasamaye praNidhiM kartumArabdha:-yanmayA’rhato’ntike cittaM praduSitam, kharaM ca vAkkarma nizcAritam, mA asya karmaNo vipAkaM pratisaMvedayeyam | yattu mayA paThitaM svAdhyAyitaM dAnapradAnAni dattAni saMghasya copasthAnaM kRtam, tasya karmaNo vipAkena anAgatAn samyaksaMbuddhAnArAgayeyaM mA virAgayeyamiti || kiM manyadhve bhikSavo yo’so tena kAlena tena samayenAvasiko bhikSu:, ayamevAsau jAmbAla: | yadanenArhato’ntike kharaM vAkkarma nizcAritam, asya karmaNo vipAkenAnantaM saMsAre du:khamanubhUtam | tenaiva ca karmAvazeSeNa etarhi pazcime bhave evaM durgandha: paramadurgandho’medhyA- vaskarasthAnanivAsAbhiprAya: saMvRtta: | yatpunaranena tatra paThitaM svAdhyAyitaM skandhakauzalaM dhAtukauzalamAyatanakauzalaM pratItya samutpAdakauzalaM sthAnAsthAnakauzalaM ca kRtam, tena mama zAsane pravrajya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | tasmAttarhi bhikSava evaM zikSitavyaM yanmAtsaryaprahANAya vyAyantavyam | tatkasya heto: ? ete doSA na bhaviSyanti, ye jAmbAlasya pRthagjanabhUtasya | eSa eva guNagaNo bhaviSyati, yo’sau tasyaivArhattvaprAptasya | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo’nye ca devAsuragaruDakinnaramahoragAdayo bhagavato bhASitamabhyanandan || @128 SaSTho varga: | tasyoddAnam- kRSNasarpazca candrazca sAla: zrImatireva ca | vastraM zukazca dUtazca mahiSa: poSadhazca vai | x x x x x haMso bhavati pazcima: || 51 kRSNasarpa: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgho rAjagRhamupanizritya viharati veNuvane kalandakanivApe | rAjagRhe nagaradvAre’nyataro gRhapatirADyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNadhanasamudito vaizravaNadhanapratispardhI | sa ca matsarI kuTukuJcaka AgRhItapariSkAra: kAkAyApi baliM na pradAtuM vyavasyati | sa zramaNabrAhmaNavanIpakAn dRSTvA cittaM pradUSayati | svake codyAne mahAn hiraNyasuvarNasya rAzi: sthApita: | sa tatra gRddho’dhyavasita: kAlagata: || sa kAlaM kRtvA tasyaivopari AzIviSa utpanno mahAn kRSNasarpo dRSTiviSa: | atha ye tadudyAnaM janakAyA: pravizanti, tAn prekSitamAtreNa jIvitAdvyaparopayati | eSa ca zabdo rAjagRhe nagare samantato visRta:-ye amukamudyAnaM pravizanti, sarve te nidhanamupayAntIti | janakAyena ca rAjJe bimbisArAya niveditam || atha rAjJo bimbisArasyaitadabhavat-kastaM zakyati vinetumanyatra buddhAdbhagavata iti | atha rAjA bimbisAro mahAjanakAyaparivRto yena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvaikAnte niSaNNa: | ekAntaniSaNNaM rAjAnaM bimbisAraM bhagavAn dharmyayA kathayA saMdarzayati samAdApayati samuttejayati saMpraharSayati | anekaparyAyeNa dharmyayA kathayA saMdarzya samAdApya samuttejya saMpraharSya tUSNIm | atha rAjA bimbisAra utthAyAsanAdekAMsa– muttarAsaGgaM kRtvA dakSiNaM jAnumaNDalaM pRthivyAM pratiSThApya yena bhagavAMstenAJjaliM praNamya bhagavantamidamavocat-iha bhagavan rAjagRhe nagare’muSminnudyAne mahAnAzIviSa: kRSNasarpo dRSTiviSa: prativasati, mahAjanavipraghAtaM karoti | sAdhu bhagavAMstaM vinayedanukampAmupAdAyeti | adhivAsayati bhagavAn rAjJo bimbisArasya tUSNIbhAvena | atha rAjA bimbisAro bhagavata- stUSNIbhAvenAdhivAsanAM viditvA bhagavata: pAdau zirasA vanditvotthAyAsanAtprakrAnta: || atha bhagavAMstasyA eva rAtreratyayAtpUrvAhNe nivAsya pAtracIvaramAdAya yena tadudyAnaM tenopasaMkrAnta: | upasaMkramya bhagavatA sUryasahasrAtirekaprabhA: kanakavarNA marIcaya utsRSTA:, @129 yaistadudyAnaM sarvamava{1. ##Mss.## abhibhAsitam ##for## ava^.}bhAsitam | kalpasahasraparibhAvitAzca maitryaMzava utsRSTA:, yairasya spRSTamAtraM zarIraM prahlAditam | atha sa AzIviSa itazcAmutazca prekSitumArabdha:-kasya prabhAvAnmama zarIraM prahlAditamiti | athAsau dadarza buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRta- mazItyA cAnuvyaJjanairvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | sahadarzanAccAnena bhagavato’ntike cittaM prasAditam | prasannacittasya ca bhagavatA tanmayyA gatyAstanmayyA yonyA dharmo dezita:- bhadramukha tvayaivaitaddravyamupArjitam | yena tvamAzIviSagatimupapAdita: | sAdhu mamAntike cittaM prasAdaya, asmAcca nidhAnA- ccittaM virAgaya | mA haiva ita: kAlaM kRtvA narakeSUpapatsyasa iti | yadAsya bhagavatA jAti: smAritA, tadA rodituM pravRtta: | atha bhagavAMstasyAM velAyAM gAthe bhASate- idAnIM kiM kariSyAmi tiryagyonigatasya te | akSaNapratipannasya kiM rodiSi nirarthakam ||1|| sAdhu prasAdyatAM cittaM mahAkAruNike jine | tiryagyoniM virAgyeha tata: svargaM gamiSyasi ||2|| iti || yAvadbhagavatA pAtre prakSipya veNuvanaM nIta: | atrAntare rAjJA mAgadhena janakAyena ca zrutaM yathAsAvAzIviSo bhagavatA vinIta iti || athAsAvAzIviSa: svAzrayaM jugupsamAno’nAhAratAM pratipanna: | bhagavato’ntike cittaM prasAdya kAlagata:, praNIteSu deveSu trAyastriMzeSupapanna: | dharmatA khalu devaputrasya vA devakanyAyA vA aciropasaMpannasya trINi cittAnyutpadyante-kutazcyuta:, kutropapanna:, kena karmaNeti | pazyati-AzIviSebhyazcyuta:, praNIteSu deveSu trAyastriMzeSUpapanna:, bhagavato’ntike cittaM prasAdyeti | athAzIviSapUrvakasya devaputrasyaitadabhavat-na mama pratirUpaM syAt, yadahaM paryuSita- parivAso bhagavantaM darzanAyopasaMkrAmeyam | yannvahamaparyuSitaparivAsa eva bhagavantaM darzanAyo- pasaMkrAmeyamiti | athAzIviSapUrvako devaputrazcalavimalakuNDalavaro hArArdhahAravirAjitagAtro maNiratnacitracUDa: kuGkumatamAlapatraspRkkAdisaMsRSTagAtrastasyAmeva rAtrau divyAnAmutpalapadmakumuda- puNDarIkaman{2. ##Speyer## ^mandArakANAM ##against Mss.##}dAravANAM puSpANAmutsaGgaM pUrayitvA sarvaM veNuvanaM kalandakanivApamudAreNAvabhAse- nAvabhAsayan bhagavantaM puSpairavakIrya bhagavata: purastAnniSaNNo dharmazravaNAya | atha bhagavA- nAzIviSapUrvakasya devaputrasyAzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzIM caturAryasatyasaMprativedhikIM dharmadezanAM kRtavAn, yAM zrutvA AzIviSapUrvakeNa devaputreNa viMzatizikharasamudgataM satkAyadRSTi- zailaM jJAnavajreNa bhittvA srotaApattiphalaM prAptam | sa dRSTasatyastrirudAnamudAnayati-idamasmAkaM bhadanta na mAtrA kRtaM, na pitrA, na rAjJA, na devatAbhirneSTena svajanabandhuvargeNa na pUrvapretairna zramaNabrAhmaNairyadbhagavatAsmAkaM kRtam | ucchoSitA rudhirAzrusamudrA:, laGghitA asthiparvatA:, pihitAnyapAyadvArANi, vivRtAni svargamokSadvArANi, pratiSThApitA: smo devamanuSyeSu | Aha ca- @130 tavAnubhAvAtpihita: sughoro hyapAyamArgo bahudoSayukta: | apAvRtA svargagati: supuNyA nirvANamArgazca mayopalabdha: ||3|| tvadAzrayAccAptamapetadoSaM mayAdya zuddhaM suvizuddhacakSu: | prAptaM ca zAntaM padamAryakAntaM tIrNazca du:khArNavapAramasmi ||4|| naravarendra narAmarapUjita vigatajanmajarAmaraNAmaya | bhavasahasrasudurlabhadarzana saphalamadya mune tava darzanam ||5||iti|| avanamya tata: pralambahAra: caraNau dvAvabhivandya jAtaharSa: | parigamya ca dakSiNaM jitAriM suralokAbhimukho divaM jagAma ||6|| athAzIviSapUrvako devaputro vaNigiva labdhalAbha:, saMpannasasya iva karSaka:, zUra iva vijitasaMgrAma:, sarvarogaparimukta ivAturo yayA vibhUtyA bhagavatsakAzamupagatastayaiva vibhUtyA tasyAmeva rAtrau rAjJo bimbisArasya sakAzamupasaMkramya sarvaM rAjakulamudAreNAvabhAsenAvabhAsya rAjAnaM prabodhya etaduvAca-mahArAja uttiSTha uttiSTha, kiM svapiSIti | atha rAjA prabuddha: pazyati tamudAramavabhAsaM taM ca devaputram | dRSTvA prItamanAstaM papraccha kastvamiti | sa kathayati-ahaM sa dRSTyAzIviSo bhagavatA tatrodyAne vinIta:, kAlaM kRtvA praNIteSu deveSu trAyastriMzeSUpapanna: | bhagavantaM ca me paryupAsya satyadarzanaM kRtam | sa idAnIM prabodhayAmi | gatvA tadudyAnamamukasmAtpradezAnmahAnidhAnamutpATya mama nAmnA bhagavantaM sazrAvakasaMghaM bhojaya, dakSiNAdezanAM ca kArayeti | adhivAsayati rAjA bimbisAro devaputrasya tUSNIbhAvena | athAzIviSapUrvako devaputro rAjJastUSNIbhAvenAdhivAsanAM viditvA tatraivAntarhita: || atha sa rAjA bimbisArastasyAmeva rAtrau mAgadhAnAM paurajAnapadAnAM nivedya ta- dudyAnaM gatvA nidhAnamutpATya bhagavantaM sazrAvakasaMghaM traimAsyaM bhojayitvA bhagavantaM papraccha- kAni bhagavannAzIviSapUrvakeNa devaputreNa karmANi kRtAni, yenAzIviSeSUpapanna: ? kAni karmANi kRtAni yena deveSUpapanna:, satyadarzanaM ca kRtamiti ? bhagavAnAha-yattenAtimAtro lobha utpAdita:, zramaNabrAhmaNavanIpakAnAM cAntike cittaM pradUSitam, tenAzIviSeSUpapanna: | yanmamAntike cittaM prasAditam, tena deveSUpapanna: | kAzyape ca samyaksaMbuddhe upAsakabhUtena zaraNagamanazikSApadagrahaNaM kRtam, tena satyadarzanaM kRtamiti | tasmAttarhi mahArAja mAtsarya- prahANAya vyAyantavyam | ete doSA na bhaviSyanti ye AzIviSasya | eSa eva guNagaNo bhaviSyati, yastasyaiva devaputrasyetyevaM te mahArAja zikSitavyam | atha rAjA bimbisAro bhagavato bhASitamabhinandyAnumodya bhagavata: pAdau zirasA vanditvotthAyAsanAtprakrAnta: || idamavocadbhagavAn | Attamanasaste bhikSavo’nye ca devAsuragaruDakinnaramahoragAdayo bhagavato bhASitamabhyanandan || @131 52 candra: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | zrAvastyAmanyatama: karSako brAhmaNa: | tena sadRzAtkulAtkalatramAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: patnI ApannasattvA saMvRttA | sA aSTAnAM vA navAnAM vA mAsAnAmatyayAtprasUtA | dArako jAto’bhirUpo darzanIya: prAsAdika: sarvajanamanonayanaprahlAdanakara: | tasya jAtau jAtimahaM kRtvA nAmadheyaM vyavasthApyate-kiM bhavatu dArakasya nAmeti | jJAtaya Ucu:-yasmAdasya jAtau sarvalokAnAM nayanaprahlAdanam, tasmAdbhavatu asya dArakasya candra iti nAmeti | sa ca tena brAhmaNena kRcchreNa labdha: | na cAsyAnya: putro na duhitA || sa unnIto vardhito mahAn saMvRtta: | sa sarvalokaprahlAdanakaratvAdbrAhmaNagRhapatibhi: kRtsnaM nagaramanvAhiNDyata iti | sa brAhmaNastasmin bhUyasyA mAtrayAdhyavasito nityameva krama- sthAnazayyAsu saMrakSaNaparo’vatiSThate | tasya ca brAhmaNasyAnAthapiNDadasamIpe gRham | atha sa brAhmaNadArako’nAthapiNDadasaMsargAjjetavanaM gatvA buddhavacanaM zRNoti | tena bhagavacchAsane prasAda: pratilabdha: | sa cAlpAyuSka: kAlaM kRtvA praNIteSu deveSu trAyastriMzeSUpapanna: || dharmatA khalu devaputrasya vA devakanyAyA vA aciropapannasya trINi cittAnyutpadyante- kutazcyuta:, kutropapannazca, kena karmaNeti | pazyati manuSyebhyazcyuta:, praNIteSu deveSu trAya- striMzeSUpapanna:, bhagavato’ntike cittamabhiprasAdyeti | atha brAhmaNapUrviNo devaputrasyaitadabhavat-na mama pratirUpaM syAt, yadahaM paryuSitaparivAso bhagavantaM darzanAyopasaMkrAmeyam | yannvahamaparyuSita- parivAsa eva bhagavantaM darzanAyopasaMkrAmeyamiti | atha brAhmaNapUrvako devaputrazcalavimalakuNDala- dharo hArArdhahAravirAjitagAtro maNiratnavicitracUDa: kuGkumatamAlapatraspRkkAdisaMsRSTagAtrastasyA- meva rAtrau divyAnAmutpalakumudapuNDarIMkamandAravANAM puSpANAmutsaGgaM pUrayitvA sarvaM jetavana- mudAreNAvabhAsenAvabhAsya bhagavantaM puSpairavakIrya bhagavata: purastAnniSaNNo dharmazravaNAya | atha bhagavAn brAhmaNapUrvakasya devaputrasyAzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzIM caturArya- satyasaMprativedhikIM dharmadezanAM kRtavAn, yAM zrutvA brAhmaNapUrvakeNa devaputreNa viMzatizikharasamudgataM satkAyadRSTizailaM jJAnavajreNa bhittvA srotaApattiphalaM prAptam | sa dRSTasatyastrirudAnamudAnayati- idamasmAkaM bhadanta na mAtrA kRtaM na pitrA na rAjJA na devatAbhirneSTena svajanabandhuvargeNa na pUrvapretairna zramaNabrAhmaNairyadbhagavatAsmAkaM kRtam | ucchoSitA rudhirAzrusamudrA:, laGghitA asthi- parvatA:, pihitAnyapAyadvArANi, vivRtAni svargamokSadvArANi, pratiSThApitA: smo devamanuSyeSu | Aha ca- @132 tavAnubhAvAtpihita: sughoro hyapAyamArgo bahudoSayukta: | apAvRtA svargagati: supuNyA nirvANamArgazca mayopalabdha: ||1|| tvadAzrayAccAptamapetadoSaM mayAdya zuddhaM suvizuddhacakSu: | prAptaM ca zAntaM padamAryakAntaM tIrNazca du:khArNavapAramasmi ||2|| naravarendra narAmarapUjita vigatajanmajarAmaraNAmaya | bhavasahasrasudurlabhadarzana saphalamadya mune tava darzanam ||3|| iti || avanabhya tata: pralambahArazcaraNau dvAvabhinandya jAtaharSa: | parigamya ca dakSiNaM jitAriM suralokAbhimukho divaM jagAma ||4|| atha brAhmaNapUrvako devaputro vaNigiva labdhalAbha:, sasyasaMpanna iva karSaka:, zUra iva jitasaMgrAma:, sarvarogaparimukta ivAturo yayA hi vibhUtyA bhagavatsakAzamAgatastayaiva vibhUtyA svabhavanaM gata: || bhikSava: pUrvarAtrApararAtraM jAgarikAyogamanuyuktA viharanti | tairdRSTo bhagavato’ntike udAro’vabhAsa: | yaM dRSTvA saMdigdhA bhagavantaM papracchu:-kiM bhagavan asyAM rAtryAM bhagavantaM darzanAya brahmA sahAMpati: zakro devendrazcatvAro lokapAlA upasaMkrAntA: ? bhagavAnAha-na bhikSavo brahmA sahAMpatirna zakro devendro nApi catvAro lokapAlA mAM darzanAyopa- saMkrAntA:, api yo’sAvekaputrako’sya brAhmaNasya putro’lpAyuSka: kAlagata:, sa mamAntike cittamabhiprasAdya praNIteSu deveSu trAyastriMzeSupapanna:, so’syAM rAtrau matsakAzamupasaMkrAnta: | tasya mayA dharmo dezita:, dRSTasatyazca svabhavanaM gata: || atra cAntare sa brAhmaNastamekaputrakamiSTaM kAntaM priyaM manApaM kSAntamapratikUlaM zmazAne nirhRtyotsaGge kRtvA karuNakaruNaM vilapan kathayati-hA putraka hA ekaputraketi | jJAtaya: subahvapi zokavinodanaM kurvANA na zaknuvantyutthApayitum | sa kAkakurarazvazRgAlagRdhraparivRta: prakIrNakezIbhi: strIbhiranugato mahAjanakAyena codvIkSyamANastiSThati | tato’sya putro devabhUta: pitaraM paridevamAnaM dRSTvA kAruNyAdAkampitahRdaya: pitu: zokavinodanArthamRSiveSa- dhAriNamAtmAnamabhinirmAya zmazAnasamIpe paJcatapAvasthita: | atha sa brAhmaNastamRSiM papraccha- bho maharSe anena tapasA kiM prArthayasa iti | RSirAha-rAjyaM prArthaye, sauvarNazca me ratha: syAnnAnAratnavicitra:, sUryAcandramasau rathacakre syAtAm, catvArazca lokapAlA: purastAnnameyu: | so’haM taM rathamabhiruhyemAM mahApRthivImanvAhiNDeyeti | brAhmaNa: kathayati- yadi varSazataM pUrNaM tapiSyasi nirantaram | na lapsyase’pi tatsthAnaM paramatapasApi hi ||5|| iti || RSi: kathayati-tvaM ca punaranena mRtakuNapenAzucinA paramadurgandhena zavena kASTha- bhUtena kiM prArthayasa iti | brAhmaNa: prAha-priyo me ekaputraka: kAlagata:, taM prArthaya iti | RSirAha- @133 yadi varSazataM pUrNaM rodiSyasi nirantaram | na lapsyase’pi taM putraM ruditena hi kiM tava ||6|| iti || tatastasya brAhmaNasya bhUtamRSivacanamavagatya prasAdo jAta: | prasAdajAtazcAha- kastvamiti | tata RSistaM veSamantardhApya svaveSeNa sthitvA pitaramAha-ahaM te sa ekaputrako bhagavato’ntike cittaM prasAdya kAlagata: | praNIteSu deveSu trAyastriMzeSupapanna: | tava zoka- vinodanArthamihAgata: | ehi tvaM tAta buddhaM bhagavantaM zaraNaM gaccha, apyeva tvamapi saMsArasamati- krAmaM kuryA iti || atha sa brAhmaNo mRtazarIramapahAya yena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavata: pAdAbhivandanaM kRtvA purastAnniSaNNo dharmazravaNAya | tasmai bhagavatA caturAryasatyasaMprati- vedhikI dharmadezanA kRtA, yAM zrutvA tena brAhmaNena viMzatizikharasamudgataM satkAyadRSTizailaM jJAnavajreNa bhittvA srotaApattiphalaM prAptam | sa labdhodayo labdhalAbho bhagavata: pAdau zirasA vanditvA bhagavantaM tri: pradakSiNIkRtya prakrAnta: || tato bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-pazya bhagavan, yAvadanena devaputreNAyaM pitA zokaM vinodya satyadarzane pratiSThApita iti | bhagavAnAha- kimatra bhikSava AzcaryaM yadanenaitarhi dRSTasatyena pitA paritrAta: | yattvanena atIte’dhvani pRthagjanena satA yAvattrirapi pitA jIvitAd vyavaropyamANa: paritrAta: | tacchruNuta, sAdhu ca suSThu ca manasi kuruta, bhASiSye || bhUtapUrvaM bhikSavo’tIte’dhvani vArANasyAM nagaryAmanyatama: pAradArika: | tasya putro bhadra: kalyANAzayo’tIva lokasyAbhimata: | yAvadasya pitrA cauryaM kRtam | tato rAjJA vadhyatAmityAjJaptam | tata: putreNa yAvantrirapi rAjAnaM vijJApya iSTena jIvitenacchAdita: || bhagavAnAha–kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena pAradArika AsIt, ayaM sa brAhmaNa: | pAradArikaputro’yameva brAhmaNadAraka: || bhikSava Ucu:-kiM karma kRtaM yena pitAputrAbhyAM satyadarzanaM kRtamiti | bhagavAnAha- kAzyape samyaksaMbuddhe upAsakabhUtAbhyAM zaraNagamanazikSApadagrahaNaM kRtam | tenedAnIM satya- darzanaM kRtam | tasmAttarhi bhikSava: sarvasaMskArA anityA:, sarvadharmA anAtmAna:, zAntaM nirvANamiti nirvANe yatna: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo’nye ca devAsurakinnaragaruDamahoragAdayo bhagavato bhASitamabhyanandan || @134 53 sAla: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | tena khalu puna: samayena zrAvastyAM sAlabhaJjikA nAma pa{1. ##Mss.## parvanaM, parvataM ##for## parva ##which Speyer has adopted on the strength of## dvAviMzAvadAna.}rva pratyupasthitam | tatrAnekAni prANizatasahasrANi saMnipatya sAlapuSpANyAdAya krIDanti ramante paricArayanti | yAva- danyatarA zreSThidArikA sAlapuSpANyAdAya zrAvastIM pravizati | bhagavAMzca bhikSugaNaparivRta: zrAvastIM piNDAya caritvA nirgacchati | dadarza sA dArikA buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyA cAnuvyaJjanairvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAti– rekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | dRSTvA ca puna: prasAdajAtayA bhagavAn sAlapuSpairavakIrNa: | tata: pradakSiNIkRtya pratinivRttA-bhUyo’nyAni gRhasyArthe AneSyA- mIti | yAvadasau sAlavRkSamadhirUDhA patitA | bhagavata: kRtopasthAnA kAlagatA praNIteSu deveSu trAyastriMzeSupapannA yAvatsAlapuSpavimAnAlaMkRtA devasamitimupasaMkrAntA || tasmiMzca kAle zakro devendra: sudharmAyAM devasabhAyAM devagaNasya madhye buddhasya varNaM bhASate, dharmasya saMghasya ca varNaM bhASate | dadarza zakro devendrastAM devakanyAM sAlapuSpa- vimAnAlaMkRtAmuttaptakuzalamUlAm | dRSTvA ca gAthayA pratyabhASata- gAtraM kena vimRSTakAJcananibhaM padmotpalAbhaM tava gAtrazrIratulA kRteyamiha te dehAtprabhA ni:sRtA | vaktraM kena vibuddhapadmasadRzaM cAmIkarAbhaM tava brUhi tvaM mama devate phalamidaM yatkarmajaM bhujyate ||1|| devatA prAha- sazrAvako narAditya AkIrNo varalakSaNai: | tatkarma kuzalaM kRtvA rAjate’bhyadhikaM mama | jalajenduvizuddhAbhaM vadanaM kAntadarzanam ||2|| zakra: prAha- aho guNamayaM kSetraM sarvadoSavivarjitam | yatra nyastaM tvayA bIjamiSTaM svargopapattaye ||3|| @135 ko nArcayetpravarakAJcanarAzigauraM buddhaM vizuddhakamalAyatapatranetram | yatrAdhikArajanitAni varAGganAnAM rejurmukhAni kamalAyatalocanani ||4|| dharmatA khalu devaputrasya vA devakanyAyA vA aciropasaMpannasya trINi cittAnyutpa- dyante-kutazcyuta:, kutropapanna:, kena karmaNeti | sA pazyati-manuSyebhyazcyutA, praNIteSu deveSu trAyastriMzeSUpapannA, bhagavato’ntike cittaM prasAdyeti | atha tasyA devakanyAyA eta- dabhavat-na mama pratirUpaM syAdyadahaM paryuSitaparivAsA bhagavantaM darzanAyopasaMkrAmeyam | yannavahamaparyuSitaparivAsA eva bhagavantaM darzanAyopasaMkrAmeyamiti | atha sA devakanyA calavimalakuNDaladharA hArArdhahAravirAjitagAtrI maNiratnavicitracUDA kuGkumatamAlapatraspRkkAdi- saMsRSTagAtrI anekadevatAzatasahasraparivRtA tenaiva sAlapuSpavimAnena saha bhagavatsakAza- mupasaMkrAntA | bhagavantaM puSpairavakIrya bhagavata: purastAnniSaNNA dharmazravaNAya | atha bhagavAMstasyA devatAyA AzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzIM caturAryasatyasaMprati- vedhikIM dharmadezanAM kRtavAn, yAM zrutvA tayA devakanyayA viMzatizikharasamudgataM satkAya- dRSTizailaM jJAnavajreNa bhittvA srotaApattiphalaM sAkSAtkRtam | sA dRSTasatyA trirudAna- mudAnayati-idamasmAkaM bhadanta na mAtrA kRtaM, na pitrA, na devatAbhirna rAjJA neSTena svajanabandhuvargeNa, na pUrvapretairna zramaNabrAhmaNairyadbhagavatAsmAkaM kRtam | ucchoSitA rudhirAzru- samudrA:, laGghitA asthiparvatA:, pihitAnyapAyadvArANi, vivRtAni svargamokSadvArANi, pratiSThApitA: smo devamanuSyeSu | Aha ca- tavAnubhAvAtpihita: sughoro hyapAyamArgo bahudoSayukta: | apAvRtA svargagati: supuNyA nirvANamArgazca mayopalabdha: ||5|| tvadAzrayAccAptamapetadoSaM mayAdya zuddhaM suvizuddhacakSu: | prAptaM ca zAntaM padamAryakAntaM tIrNA ca du:khArNavapAramasmi ||6|| naravarendra narAmarapUjita vigatajanmajarAmaraNAmaya | bhavasahasrasudurlabhadarzana saphalamadya mune tava darzanam || iti ||7|| avanamya tata: pralambahArA caraNau dvAvabhivandya jAtaharSA | parigamya ca dakSiNaM jitAriM suralokAbhimukhI divaM jagAma ||8|| athAsau devakanyA vaNigiva labdhalAbha:, sasyasaMpanna iva karSaka:, zUra iva vijita- saMgrAma:, sarvarogaparimukta ivAturo yayA vibhUtyA bhagavatsakAzamAgatA, tayaiva vibhUtyA svabhavanaM gatA || @136 bhikSava: pUrvarAtrApararAtraM jAgarikAyogamanuyuktA viharanti | tairdRSTo bhagavato’ntike udAro’vabhAsa:, yaM dRSTvA saMdigdhA bhagavantaM papracchu:-kiM bhadanta imAM rAtriM brahmA sahAMpati: zakro devendrazcatvAro lokapAlA bhagavantaM darzanAyopasaMkrAntA: ? bhagavAnAha-na bhikSavo brahmA sahAMpatirna zakro devendro nApi catvAro lokapAlA mAM darzanAyopasaMkrAntA: | api tu dRSTA yuSmAbhi: sA dArikA, yayA ahamantarmArge sAlapuSpairavakIrNa: ? evaM bhadanta | saiSA mamAntike cittamabhiprasAdya kAlagatA praNIteSu deveSu trAyastriMzeSupapannA | sA imAM rAtriM matsakAzamupasaMkrAntA | tasyA mayA dharmo dezita:, dRSTasatyA ca svabhavanaM gatA | tasmAttarhi bhikSava evaM zikSitavyaM yacchAstAraM satkariSyAmo gurukariSyAmo mAnayiSyAma: pUjayiSyAma: | zAstAraM satkRtya gurukRtya mAnayitvA pUjayitvopanizritya vihariSyAma: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 54 zrImatI | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgho rAjagRhamupanizritya viharati veNuvane kalandaka- nivApe | rAjagRhe nagare rAjA bimbisAro rAjyaM kArayati RddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNabahujanamanuSyaM ca prazAntakalikalahaDimbaDamaraM taskararogApagataM zAlIkSugo- mahiSIsaMpannamakhilamakaNTakamekaputrakamiva rAjyaM pAlayati | yadA rAjJA bimbisAreNa bhagavata: sakAzAtsatyAni dRSTAni, tadA rAtriM bhagavantamupasaMkrAmati sArdhamanta:pureNa | atha rAjA bimbisAro’pareNa samayena saMprApte vasantakAlasamaye saMpuSpiteSu pAdapeSu haMsakrauJcamayUra- zukazArikAkokilajIvaMjIvakanirghoSite vanaSaNDe devyA sahAnta:puraparivRta udyAnabhUmiM nirgata: | tatra cAnta:purikAbhI rAjA vijJapta:-deva vayaM na zaknumo’hanyahani bhagavantamupasaM- kramitum | tatsAdhu devo’sminnanta:pure tathAgatasya kezanakhastUpaM pratiSThApayed yatra vayamasakR- tpuSpairgandhairmAlyairvilepanaizchatrairdhvajai: patAkAbhi: pUjAM kuryAmeti | yAvadrAjJA bimbisAreNa bhagavAn vijJapta:-dIyatAmasmabhyaM kezanakhaM yena vayaM tathAgatastUpamanta:puramadhye pratiSThApayAma iti | yAvadbhagavatA kezanakhaM dattam | rAjJA bimbisAreNa mahatA satkAreNAnta:purasahAyena tathAgatasya kezanakhastUpo’nta:puramadhye pratiSThApita: | tatra cAnta:pure’nta:purikA dIpadhUpa- puSpagandhamAlyavilepanairabhyarcanaM kurvanti || yadA punA rAjJA ajAtazatruNA devadattavigrAhitena pitA dhArmiko dharmarAjo jIvi- tAd vyavaropita:, svayaM ca rAjyaM pratipanna:, tadA bhagavacchAsane sarvadeyadharmA: samucchinnA: | @137 kriyAkArazca kArito na kenacittathAgatastUpe kArA: kartavyA iti | yadA paJcadazyAM pravAraNA saMvRttA, tadA tatra kezanakhastUpe na kazcitsaMmArjanaM dIpadhUpapuSpadAnaM vA kurute | tato’nta:- purikA: kezanakhastUpaM tathAvidhaM rAjAnaM ca bimbisAramanusmRtya karuNakaruNaM roditumArabdhA:- hA kaSTaM dharmarAjaviyogAdvayaM puNyAtprahINA iti | tatra ca zrImatI nAmAnta:purikA | sA svakaM jIvitamagaNayitvA buddhaguNAMzcAnusmRtya kezanakhastUpaM saMmRjya dIpamAlAmakArSIt | yAva- dajAtazatrurupariprAsAdatalagata: tamudAramavabhAsaM dRSTvA papraccha kimidamiti | yAvadanyayA kathitam–zrImatyA kezanakhastUpe dIpamAlA kRteti | tata: zrImatImAhUya kathayati-kimarthaM rAjazAsanamatikramasIti | sA kathayati-yadyapi mayA tava zAsanamatikrAntam, kiM tu dharmarAjasya mayA bimbisArasya zAsanaM nAtikrAntamiti | tatastena kupitena cakraM kSiptvA jIvitAd vyavaropitA | sA bhagavati prasannacittA kAlagatA praNIteSu deveSu trAyastriMzeSUpapannA || tatra kAle devasamitirupasthitA | atha zrImatI devakanyA samantayojanaM divyaprabhA- maNDalAvabhAsitA devasamitimupasaMkrAntA | tata: zakro devendrastamudAramavabhAsaM divyAM ca prabhAM samantayojanAM dRSTvA papraccha- gAtraM kena vimRSTakAJcananibhaM padmotpalAbhaM tava gAtrazrIratulA kRteyamiha te dehAtprabhA ni:sRtA | vaktraM kena vibuddhapadmasadRzaM cAmIkarAbhaM tava brUhi tvaM mama devate phalamidaM yatkarmajaM bhujyate ||1|| devatA prAha- trailokyanAthaM jagata: pradIpaM nirIkSya buddhaM varalakSaNADhyam | cakAra dIpaM vadatAM varasya tamonudaM klezatamonudasya ||2|| dRSTvA prabhAM candramarIcivarNAM cakAra bhAvena munau prasAdam | prabhAM ca harSAtsamudIkSya zAstuzcakre praNAmaM vadatAM varasya ||3|| tatkarmaNA{1. ##Speyer##: tatkarmaNa: ##against Mss.##} zriyA dehaM rAjate’bhyadhikaM mama | jalajenduvizuddhAbhaM vadanaM kAntadarzanam ||4|| zakra: prAha- aho guNamayaM kSetraM sarvadoSavivarjitam | yatra nyastaM tvayA bIjamiSTaM svargopapattaye ||5|| @138 ko nArcayetpravarakAJcanarAzigauraM buddhaM vizuddhakamalAyatapatranetram | yatrAdhikArajanitAni varAGganAnAM rejurmukhAni kamalAyatalocanAni ||6|| dharmatA khalu devaputrasya vA devakanyAyA vA aciropapannasya trINi cittAnyutpadyante- kutazcyuta:, kutropapanna:, kena karmaNeti | sA pazyati-manuSyebhyazcyutA, praNIteSu deveSu trAyastriMzeSUpapannA, bhagavato’ntike cittamabhiprasAdyeti | atha zrImatyA devakanyAyA eta- dbhavat-na mama pratirUpaM syAdyadahaM paryuSitaparivAsA bhagavantaM darzanAyopasaMkrAmeyam | yannvahamaparyuSitaparivAsA eva bhagavantaM darzanAyopasaMkrAmeyamiti | atha zrImatI devakanyA divyaprabhAvabhAsapariveSTitA divyAnAmutpalapadmakumudapuNDarIkamandAravANAmutsaGgaM pUrayitvA sarvaM veNuvanaM kalandakanivApamudAreNAvabhAsenAvabhAsya bhagavantaM puSpairavakIrya bhagavata: purastAnniSaNNA dharmazravaNAya || atha bhagavAJcchrImatyA devakanyAyA AzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzIM caturAryasatyasaMprativedhikIM dharmadezanAM kRtavAn, yAM zrutvA zrImatyA devakanyayA viMzati- zikharasamudgataM satkAyadRSTizailaM jJAnavajreNa bhittvA srotaApattiphalaM prAptam | sA dRSTasatyA trirudAnamudAnayati-idamasmAkaM bhadanta na mAtrA kRtaM, na pitrA, na rAjJA, na devatAbhi- rneSTena svajanabandhuvargeNa, na pUrvapretairna zramaNabrAhmaNairyadbhagavatAsmAkaM kRtam | ucchoSitA rudhirAzrusamudrA:, laGghitA asthiparvatA:, pihitAnyapAyadvArANi, vivRtAni svargamokSadvArANi, pratiSThApitA: smo devamanuSyeSu | Aha ca- tavAnubhAvAtpihita: sughoro hyapAyamArgo bahudoSayukta: | apAvRtA svargagati: supuNyA nirvANamArgazca mayopalabdha: ||7|| tvadAzrayAccAptamapetadoSaM mayAdya zuddhaM suvizuddhacakSu: | prAptaM ca zAntaM padamAryakAntaM tIrNA ca du:khArNavapAramasmi ||8|| naravarendra narAmarapUjita vigatajanmajarAmaraNAmaya | bhavasahasrasudurlabhadarzana saphalamadya mune tava darzanam ||9|| avanamya tata: pralambahArA caraNau dvAvabhivandya jAtaharSA | parigamya ca dakSiNaM jitAriM suralokAbhimukhI divaM jagAma ||10|| atha zrImatI devakanyA vaNigiva labdhalAbha:, sasyasaMpanna iva karSaka:, zUra iva jitasaMgrAma:, sarvarogavimukta ivAtura:, yayA vibhUtyA bhagavatsakAzamAgatA, tayaiva vibhUtyA svabhavanaM gatA || @139 bhikSava: pUrvarAtrApararAtraM jAgarikAyogamanuyuktA viharanti | tairdRSTo bhagavato’ntike udAro’vabhAsa: | yaM dRSTvA saMdigdhA bhagavantaM papracchu:-kiM bhagavannimAM rAtriM brahmA sahAMpati: zakro devendrazcatvAro lokapAlA bhagavantaM darzanAyopasaMkrAntA: ? bhagavAnAha-na bhikSavo brahmA sahAMpatirna zakro devendro nApi catvAro lokapAlA mAM darzanAyopasaMkrAntA: | api tu rAjJo bimbisArasya zrImatI nAmAnta:purikA svajIvitamagaNayitvA buddhaguNAM zcAnusmRtya tathAgatasya kezanakhastUpe dIpamAlAM kRtavatI | tato rAjJA ajAtazatruNA kupitena jIvi- tAd vyavaropitA | sA mamAntike cittaM prasAdya kAlagatA praNIteSu trAyastriMzeSUpapannA | sA asyAM rAtrau matsakAzamupasaMkrAntA | tasyA mayA dharmo dezita:, dRSTasatyA ca svabhavanaM gatA | tasmAttarhi bhikSava evaM zikSitavyaM yacchAstAraM satkariSyAmo gurukariSyAmo mAnayiSyAma: pUjayiSyAma: | zAstAraM satkRtya gurukRtya mAnayitvA pUjayitvopanizritya vihariSyAma: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 55 vastram | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairkSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | yadA anAthapiNDadena gRhapatinA buddhapramukhAya bhikSusaMghAya jetavanaM niryAtitam, krameNa (ca) koTizataM bhagavacchAsane dattam, tadA tasya buddhirabhavat-kimatrAzcaryaM yadahaM dAnAni dadAmi, puNyAni vA karomi, yannvahaM daridrajanAnugrahArthaM zrAvastInivAsino janakAyA- cchandakabhikSaNaM kRtvA bhagavantaM sazrAvakasaMghamupatiSTheyam | evaM me mahAjanAnugraha: kRto bhaviSyati, bahu cAnena puNyaM prasUtaM bhaviSyatIti | tato’nAthapiNDadena gRhapatinA eSa vRttAnto rAjJe nivedita: | rAjJA sarvasyAM zrAvastyAM ghaNTAvaghoSaNaM kAritam–zRNvantu bhavanta: zrAvastInivAsina: paurA: | adya saptame divase anAthapiNDado gRhapatirhastiskandhAbhirUDha- stathAgatasya sazrAvakasaMghasyArthAya cchandakabhikSaNaM kartukAma: | yasya vo yanmAtraM parityaktaM tadanupradAtavyamiti | yAvatsaptame divase anAthapiNDado gRhapatirhastiskandhAdhirUDhastathA- gatasya sazrAvakasaMghasyArthAya chandakabhikSaNaM kartuM pravRtta: | tatra yeSAM yanmAtro vibhavaste tanmAtraM dAtuM pravRttA: | keciddhAraM prayacchanti, kecitka{1. ##Some Mss. read here:## keciddharSaM prayAnti, kecitkaTakaTaM,## i.e.some were delighted and others murmered, which is clearly an interpolation, not supported by chinese version.## harSa ##is mentioned as an ornament.##}Takam, kecitkeyUram, kecijjAtarUpamAlAm, @140 kecidaGgulimudrAm, kecinmuktAhAram, keciddhiraNyam, kecitsuvarNam, kecidantaza: kArSA- paNam | gRhapatirapi parAnugrahArthaM pratigRhNAti || yAvadanyatamA strI paramadaridrA | tayA tribhirmAsai: kRcchreNa paTaka upArjita: | sA taM paTakaM prAvRtya vIthImavatIrNA | anAthapiNDadazca tayA dUrata evAgacchan zaGkhapaTahairvAdyamAnairava- lokita: | tayAnyatama upAsaka: pRSTa:-yadi tAvadayaM gRhapatirADhyo mahAdhano mahAbhogo’ntarbhUmau nigUDhAnyapi nidhAnAni pazyati, kasmAdayaM parakulebhyo bhaikSyamaTatIti | sA upAsakenoktA- parAnugrahArtham | ye’samarthA bhagavantaM sazrAvakasaMghaM bhojayitum, teSAmarthe’nugrahaM karoti | kathaM bahava: sametA bhagavantaM pratipAdayeyuriti | tatastasyA dArikAyA buddhirutpannA-ahaM tAva- dakRtapuNyA, na me zaktirasti, yadahamekAkinI bhagavantaM sazrAvakasaMghaM bhojanena pratipAda- yeyam | yannvahamatra kiMcidanupradadyAmiti | sA svakaM vibhavamavalokayantI na kiMcitpazyati Rte paTakAt | sA cintayituM pravRttA-yadyahamihasthaiva paTakaM pradAsyAmi, nagnA bhaviSyAmi | yannvahaM zaraNapRSThamabhiruhya paTakaM kSipeyamiti | tata: sA zaraNapRSThamabhiruhya svazarIrAtpaTaka mavanIya anAthapiNDadasyopari kSiptavatI | sA gRhapatinA saMlakSitA-nUnamasyA eSa eva vibhavo yadanayA zaraNasaMsthayA kSiptamiti | tena svapauruSeyANAmAjJAnupradattA-gacchantu bhavanta:, avalokayantu kenAyaM paTaka: kSipta iti | tairavalokitA yAvadutkuTukA niSaNNA | tatastai: pRSTA | tayA coktam-yo me vibhava AsItsa me bhagavadguNAnukIrtanaM pratizrutya dAridryabhayabhItayA tathAgatapramukhe bhikSusaMghe datta iti | tatastairanAthapiNDadAya niveditam | tato’nAthapiNDa- dena gRhapatinA paramavismayajAtena sA dArikA vicitrairvastrairAbharaNaizcAcchAditA | sA cAlpAyuSkA kAlagatA praNIteSu deveSu trAyastriMzeSupapannA | upapannamAtrAyAstasyAstathAvidhAni vastrANi prAdurbhUtAni, na kasyacidanyasya devaputrasya vA devakanyAyA vA || dharmatA khalu devaputrasya vA devakanyAyA vA aciropasaMpannasya trINi cittAnyutpadyante- kutazcyuta:, kutropapanna:, kena karmaNeti | sA pazyati manuSyebhyazcyutA, praNIteSu deveSu trAya- striMzeSUpapannA, bhagavata: paTakapradAnAditi | tato vastradAyikA devakanyA calavimala- kuNDaladharA hArArdhahAravibhUSitagAtrI maNiratnavicitracUDA kuGkumatamAlapatraspRkkAdisaMsRSTa- gAtrI tAmeva rAtriM divyAnAmutpalapadmakumudapuNDarIkamandAravANAM puSpANAmutsaGgaM pUrayitvA sarvaM jetavanamudAreNAvabhAsenAvabhAsya bhagavantaM puSpairavakIrya bhagavata: purastAnniSaNNA dharma- zravaNAya | atha bhagavAn paTakapradAyikAyA devakanyAyA AzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzIM caturAryasatyasaMprativedhikIM dharmadezanAM kRtavAn, yAM zrutvA paTapradAyikAyA devakanyAyA viMzatizikharasamudgataM satkAyadRSTizailaM jJAnavajreNa bhittvA srotaApattiphalaM sAkSAtkRtam | sA dRSTasatyA trirudAnamudAnayati-idamasmAkaM bhadanta na mAtrA kRtaM na pitrA na rAjJA na devatAbhirneSTena svajanabandhuvargeNa na pUrvapretairna zramaNabrAhmaNairyadbhagavatAsmAkaM @141 kRtam | ucchoSitA rudhirAzrusamudrA:, laGghitA asthiparvatA: pihitAnyapAyadvArANi, vivR- tAni svargamokSadvArANi, pratiSThApitA: smo devamanuSyeSu | Aha ca- tavAnubhAvAtpihita: sughoro hyapAyamArgo bahudoSayukta: | apAvRtA svargagati: supuNyA nirvANamArgazca mayopalabdha: ||1|| tvadAzrayAccAptamapetadoSaM mayAdya zuddhaM suvizuddhacakSu: | prAptaM ca zAntaM padamAryakAntaM tIrNA ca du:khArNavapAramasmi ||2|| naravarendra narAmarapUjita vigatajanmajarAmaraNAmaya | bhavasahasrasudurlabhadarzana saphalamadya mune tava darzanam ||3|| iti || avanamya tata: pralambahArA caraNau dvAvabhivandya jAtaharSA | parigamya ca dakSiNaM jitAriM suralokAbhimukhI divaM jagAm ||4|| atha paTapradAyikA devakanyA vaNigiva labdhalAbha:, sasyasaMpanna iva karSaka:, zUra iva vijitasaMgrAma:, sarvarogaparimukta ivAturo yayA vibhUtyA bhagavatsakAzamAgatA tayaiva vibhUtyA svabhavanaM gatA || bhikSava: pUrvarAtrApararAtraM jAgarikAyogamanuyuktA viharanti | tairdRSTo bhagavato’ntike udAro’vabhAsa: | yaM dRSTA saMdigdhA bhagavantaM papracchu:-kiM bhagavannasyAM rAtrau bhagavantaM darzanAya brahmA sahAMpati: zakro devendrazcatvAro lokapAlA upasaMkrAntA: ? bhagavAnAha-na bhikSavo brahmA sahAMpatirna zakro devendro nApi catvAro lokapAlA mAM darzanAyopasaMkrAntA: | yA daridradArikA anAthapiNDadasya gRhapatezchandakabhikSaNaM kurvANasya paTaM dattvA kAlagatA, praNIteSu deveSu trAyastriMzeSupapannA, sA imAM rAtriM matsakAzamupasaMkrAntA | tasyA mayA dharmo dezita: | sA prasAdajAtA prakrAntA, dRSTasatyA ca svabhavanaM gatA | tasmAttarhi bhikSava evaM zikSi- tavyam, yadbuddhadharmasaMgheSu kArAn kariSyAmo nApakArAn | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 56 zuka: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna– pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | rAjagRhe nagare rAjA bimbisAro rAjyaM kArayati RddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNabahujanamanuSyaM ca prazAntakalikalahaDimbaDamaraM taskararogApagataM zAlIkSugomahiSI- saMpannamakhilamakaNTakam | ekaputrakamiva rAjyaM pAlayati | sa ca rAjA zrAddho bhadra: kalyANAzaya @142 Atmahitaparahitapratipanna: kAruNiko mahAtmA dharmakAma: prajAvatsala: | yAvadasau bhaga- vaddarzanotkaNThita: kare kapolaM dattvA cintAparo vyavasthita: | tato’mAtyairukta:-kimarthaM deva zoka: kriyata iti | rAjovAca-ciradRSTo me sugata: | so’hamAkAGkSAmi bhagavato darzanamiti | azrauSIdbhagavAn divAvihAropagato divyena zrotreNa vizuddhenAtikrAntamAnuSeNa rAjA bimbisAra utkaNThita iti | atrAntare nAsti kiMcidbuddhAnAM bhagavatAmajJAtamadRSTa- maviditamavijJAtam | dharmatA khalu buddhAnAM bhagavatAM mahAkAruNikAnAM lokAnugrahapravRttAnA- mekArakSANAM zamathavipazyanAvihAriNAM tridamathavastukuzalAnAM caturoghottIrNAnAM caturRddhipAda- caraNatalasupratiSThitAnAM caturSu saMgrahavastuSu dIrgharAtrakRtaparicayAnAM paJcAGgaviprahINAnAM paJcagatisamatikrAntAnAM SaDGgasamanvAgatAnAM SaTpAramitAparipUrNAnAM saptabodhyaGgakusumADhyAnA- maSTAGgamArgadezikAnAM navAnupUrvasamApattikuzalAnAM dazabalabalinAM dazadiksamApUrNayazasAM dazazatavazavartiprativiziSTAnAm–trirAtrestrirdivasasya buddhacakSuSA lokaM vyavalokya jJAnadarzanaM pravartate-ko hIyate, ko vardhate, ka: kRcchraprApta:, ka: saMkaTaprApta:, ka: saMbAdhaprApta:, ka: kRcchra- saMkaTasaMbAdhaprApta:, ko’pAyanimna:, ko’pAyapravaNa:, ko’pAyaprAgbhAra:, kamahamapAyAduddhRtya svarge mokSe ca pratiSThApayeyam, kasya kAmapaGkanimagnasya hastoddhAramanupradadyAm, kamArya- dhanavirahitamAryadhanaizvaryAdhipatye pratiSThApayeyam, kasyAnavaropitAni kuzalamUlAnyavaropayeyam, kasyAvaropitAni paripAcayeyam, kasya paripakvAni vimocayeyam | Aha ca– apyevAtikramedvelAM sAgaro makarAlaya: | na tu vaineyavatsAnAM buddho velAmatikramet ||1|| tato bhagavAn rAjJo bimbisArasyAnugrahArthaM trayANAM vArSikANAM mAsAnAmatyayAtkRta- cIvaro niSThitacIvara: samAdAya pAtracIvaraM janapadacArikAM prakrAnta: | anupUrveNa cArikAM carannanyatamaM vanaSaNDamanuprApta: | tatra ca vanaSaNDe manuSyapralApI zuka: prativasati | tena bhagavAn dUrata eva dRSTa: | tatastvaritatvaritaM bhagavantamuvAca-etu bhagavAn, svAgataM bhagavate, kriyatAmasmAkamanugraha:, ihaiva vanaSaNDe ekAM rAtriM prativaseti tato bhagavAJchukasyAnu- grahArthaM yatra vRkSe zukasyAlayastatra tRNasaMstaraM saMstIrya paryaGkeNa niSaNNa:, anyavRkSeSu mahAzrAvakA:, tata: zuka: kRtsnAM rAtrimitastatastaM vanaSaNDaM paryaTati, mA haiva kazcidbhaga- vantaM sazrAvakasaMghaM viheThayiSyatIti manuSyo vA amanuSyo vA yakSo vA rAkSaso vA zvApadazcaNDazRGgo veti | tata: prabhAtAyAM rajanyAM bhagavantaM tri:pradakSiNIkRtya kSamayitu- mArabdha: | kSamasva bhagavaMstiryagyonigato’ham, nAsti me vibhavo yena bhagavantamabhyarcayeyam, api tvahamagrato gacchAmi | rAjJo bimbisArasya bhagavata AgamanaM nivedayAmIti | evamastviti | yAvadasau rAjJa: sakAzaM saMprasthita: | anupUrveNa rAjJa: sakAzamanuprApta: | tasmiMzca samaye rAjA upariprAsAdatalagato niSpuruSeNa tUryeNa krIDati ramate paricArayati | tata: zuko mAnuSapralApI rAjAnamuvAca | bho rAjan, viditaM te bhavatu-bhagavAn sazrAvaka- @143 saMghastava vijitamanuprApta: | tadarhati devo bhaktaM sajjIkartumiti | tato rAjA tvaritatvaritaM prAsAdAdavatIryAmAtyagaNaparivRto bhagavato’rthena AsanakAni prajJapya chatradhvajapatAkAbhi- rvicitraizca gandhapuSpadhUpairbhagavantaM pratyudgata: | tato rAjJA bhagavAn sazrAvakasaMgho mahatA satkAreNa pravezita:, praNItena cAhAreNa saMtarpita: || atha zukasyaitadabhavat-yadbhagavAn sazrAvakasaMgha evaMvibhUtistatsarvaM mAmAgamya | iti viditvA hRSTatuSTapramudita udagraprItisaumanasyajAto rAjJa: purastAditazcAmutazca paryaTan zyenakenApahRtya paJcatvamApAdita: | bhagavato’ntike cittaM prasAdya kAlagata: | praNIteSu deveSu trAyastriMzeSUpapanna: || dharmatA khalu devaputrasya vA devakanyAyA vA aciropasaMpannasya trINi cittAnyutpadyante- kutazcyuta: kutropapanna:, kena karmaNeti | sa pazyati-tiryagbhyazcyuta:, praNIteSu deveSu trAyastriMzeSUpapanna:, bhagavato’ntike cittamabhiprasAdyeti | atha zukapUrviNo devaputrasyaitadabhavat– na mama pratirUpaM syAdyadahaM paryuSitaparivAso bhagavantaM darzanAyopasaMkrAmeyam | yannvahamaparyu- SitaparivAsa eva bhagavantaM darzanAyopasaMkrAmeyamiti | atha zukapUrvI devaputrazcalavimala- kuNDaladharo hArArdhahAravirAjitagAtro maNiratnavicitracUDa: kuGkumatamAlapatraspRkkAdisaMsRSTa- gAtrastasyAmeva rAtrau divyAnAmutpalapadmakumudapuNDarIkamandAravANAM puSpANAmutsaGgaM pUrayitvA sarvaM jetavanamudAreNAvabhAsenAvabhAsya bhagavantaM puSpairavakIrya bhagavata: purastAnniSaNNo dharma- zravaNAya | atha bhagavAMzchukapUrviNo devaputrasyAzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzIM caturAryasatyasaMprativedhikIM dharmadezanAM kRtavAn, yAM zrutvA zukapUrviNA devaputreNa viMzati- zikharasamudgataM satkAyadRSTizailaM jJ#navajreNa bhittvA srotaApattiphalaM sAkSAtkRtam | sa dRSTasatyastrirudAnamudAnayati-idamasmAkaM bhadanta na mAtrA kRtaM, na pitrA, na rAjJA, na devatAbhirneSTena svajanabandhuvargeNa, na pUrvapretairna zramaNabrAhmaNiryadbhagavatAsmAkaM kRtam | ucchoSitA rudhirAzrusamudrA:, laGghitA asthiparvatA:, pihitAnyapAyadvArANi, vivRtAni svargamokSadvArANi, pratiSThApitA: smo devamanuSyeSu | Aha ca- tavAnubhAvAtpihita: sughoro hyapAyamArgo bahudoSayukta: | apAvRtA svargagati: supuNyA nirvANamArgazca mayopalabdha: ||2|| tvadAzrayAccAptamapetadoSaM mayAdya zuddhaM suvizuddhacakSu: | prAptaM ca zAntaM padamAryakAntaM tIrNazca du:khArNavapAramasmi ||3|| naravarendra narAmarapUjita vigatajanmajarAmaraNAmaya | bhavasahasrasudurlabhadarzana saphalamadya mune tava darzanam ||4|| avanamya tata: pralambahArazcaraNau dvAvabhivandya jAtaharSa: | parigamya ca dakSiNaM jitAriM suralokAbhimukho divaM jagAma ||5|| @144 atha zukapUrvI devaputro vaNigiva labdhalAbha:, sasyasaMpanna iva karSaka:, zUra iva vijitasaMgrAma:, sarvarogaparimukta ivAturo yayA vibhUtyA bhagavatsakAzamAgatastayaiva vibhUtyA svabhavanaM gata: || bhikSava: pUrvarAtrApararAtraM jAgarikAyogamanuyuktA viharanti | tairdRSTo bhagavato’ntike udAro’vabhAsa: | yaM dRSTvA saMdigdhA bhagavantaM papracchu:-kiM bhagavannasyAM rAtrau bhagavantaM darzanAya brahmA sahAMpati: zakro devendrazcatvAro lokapAlA upasaMkrAntA: ? bhagavAnAha-na bhikSavo brahmA sahAMpatirna zakro devendro nApi catvAro lokapAlA mAM darzanAyopasaMkrAntA: | api tu dRSTa: sa yuSmAbhi: zuko yena vayaM tasmin vanaSaNDe rAtriM vastumupanimantritA iti ? bhikSava Ucu:-evaM bhadanteti | bhagavAnAha-sa eSa bhikSava: kAlaM kRtvA praNIteSu deveSu trAyastriMzeSUpapanna iti | bhikSava Ucu:-kAni bhadanta zukapUrvakeNa devaputreNa karmANi kRtAni yena zukeSUpapanna:, kAni karmANi kRtAni yena deveSUpapanna:, satyadarzanaM ca kRta- miti | bhagavAnAha-zukapUrvakeNaiva bhikSavo devaputreNa pUrvamanyAsu jAtiSu karmANi kRtA- nyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | zuka- pUrvakeNa devaputreNa karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi api kalpazatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||6|| bhUtapUrvaM bhikSavo’tIte’dhvani asminneva bhadrakalpe viMzativarSasahasrAyuSi prajAyAM kAzyapo nAma samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa vArANasIM nagarImupanizritya viharati sma | tasyAnyatama upAsaka: | tena zikSAzaithilyaM kRtam | tasya karmaNo vipAkA- cchukeSUpapanna: | yanmamAntike cittaM prasAditam, tena deveSUpapanna: | yattena pariziSTAni zikSApadAni rakSitAni, tena satyadarzanaM kRtam | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || @145 57 dUta: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgho rAjagRhe varSA upagato veNuvane kalandakanivApe | atha anAthapiNDado gRhapatiryena rAjA prasenajitkauzalastenopasaMkrAnta: | upasaMkramya rAjAnaM prasenajitaM jayenAyuSA ca vardhayitvA vijJApayati-yatkhalu deva jAnIyAzciradRSTo’smAbhi- rbhagavAn | paritRSitA: smo bhagavato darzanAya | icchAmo vayaM bhagavantaM draSTumiti | tato rAjA anAthapiNDadaM gRhapatimuvAca-kaccitte gRhapate zrutaM kutra bhagavAnetarhi varSA upagata iti ? anAthapiNDada uvAca-zrutaM me deva bhagavAn rAjagRhe varSA upagata iti || tato rAjJA prasenajitA kauzalena anAthapiNDadAdyaizca paurajAnapadAmAtyairanyatama: puruSo dUtyenAhUyokta:-ehi tvaM bho: puruSa, yena bhagavAMstenopasaMkrAma | upasaMkramya asmAkaM vacanena bhagavata: pAdau zirasA vandasva, alpAbAdhatAM ca pRccha alpAtaGkaM ca laghUtthAnatAM ca yAtrAM ca balaM ca sukhaM cAnavadyatAM ca sparzavihAratAM ca | evaM ca vada-rAjA bhadanta kauzala: zrAvastI- nivAsinazca paurA AkAGkSanti bhagavato darzanam | evaM cAhu:-ciradRSTo’smAbhirbhagavAn | paritRpitA: smo bhagavato darzanAya | icchAmo vayaM bhagavantaM draSTum | sAdhu bhagavAJchrAvastI- mAgacchedanukampAmupAdAyeti | evaM deveti sa puruSo rAjJa: prasenajita: kauzalasya sAmAtya– paurajAnapadasya pratizrutya zrAvastIto’nupUrveNa caJcUryamANo rAjagRhaM nagaramanuprApta: | tata: pUrvaM rAjagRhaM nagaramavalokya yena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvaikAnte niSaNNa: | ekAntaniSaNNa: sa puruSo bhagavantamidamavocat–rAjA bhadanta prasenajitkauzala: zrAvastInivAsinazca paurA bhagavata: pAdau zirasA vanditvA alpAvAdhatAM pRcchanti, alpAtaGkatAM ca laghUtthAnatAM ca yAtrAM ca balaM ca sukhaM cAnavadyatAM ca sparza- vihAratAM ca | evaM cAhu:-ciradRSTo’smAbhirbhagavAn | paritRSitA: smo bhagavato darzanAya | icchAmo vayaM bhagavantaM draSTum| sAdhu bhagavAJchrAvastImAgacchedanukampAmupAdAyeti | bhagavA- nAha-sacenme bho: puruSa rAjA bimbisAro’nujJAsyati, gamiSyAmIti | tata: sa dUto rAjAnaM bimbisAramanujJApya bhagavantamidamavocat-anujJAto’si bhagavan rAjJA bimbisAreNa gamanAya, yasyedAnIM bhagavAn kAlaM manyata iti | adhivAsayati bhagavAMstasya puruSasya tUSNIbhAvena || atha bhagavAMstrayANAM vArSikANAM mAsAnAmatyayAtkRtacIvaro niSThitacIvara: samAdAya pAtracIvaraM mahatA parivAreNa zrAvastyabhimukho’bhijagAma | dUto’pi rathAbhirUDha: saMprasthita: | athAsau dadarzaM buddhaM bhagavantaM padbhayAM saMprasthitam | tato rathAdavatIrya yena bhagavAMstenAJjaliM praNamya bhagavantamidamavocat pratigRhyatAM bhagavannasmAkIno ratho’nukampAmupAdAyeti || @146 bhagavAnAha- RddhipAdarathenAhaM samyagvyAyAmavartinA | vicarAmi mahIM kRtsnAmakSata: klezakaNTakai: ||1|| iti || dUta: prAha-yadyapi bhagavAnRddhipAdayAnayAyI, tathApi tu kriyatAM mamAnugrahArthamanu- kampeti | atha bhagavAn dUtasyAnugrahArthamRddhyA rathasyopari sthita: | tato bhagavAn rathAbhirUDha: zrAvastImanuprApta: | dUtena ca rAjJe niveditam | atha rAjA sAmAtya: sapaurajAnapado bhagavantaM pratyudgata: | tatraiva ca jetavane rAtriM vAsamupagato dharmazravaNAya | sa ca dUto’lpAyuSko dharmaM zrutvA tasyAmeva rAtrau kAlagata: | sa kAlaM kRtvA praNIteSu deveSu trAyastriMzeSUpapanna: || dharmatA khalu devaputrasya vA devakanyAyA vA aciropasaMpannasya trINi cittA- nyutpadyante-kutazcyuta:, kutropapanna:, kena karmaNeti | sa pazyati manuSyebhyazcyuta:, praNIteSu deveSu trAyastriMzeSUpapanna:, bhagavato’ntike cittamabhiprasAdyeti | atha dUtapUrviNo devaputrasyaitadabhavat- na mama pratirUpaM syAdyadahaM paryuSitaparivAso bhagavantaM darzanAyopasaMkrAmeyam | yannvahamaparyu- SitaparivAsa eva bhagavantaM darzanAyopasaMkrAmeyamiti | atha dUtapUrvI devaputrazcalavimala- kuNDaladharo hArArdhahAravirAjitagAtro maNiratnavicitracUDa: kuGkumatamAlapatraspRkkAdisaMsRSTa- gAtrastasyAmeva rAtrau divyAnAmutpalapadmakumudapuNDarIkamandAravANAM puSpANAmutsaGgaM pUrayitvA sarvaM jetavanamudAreNAvabhAsenAvabhAsya bhagavantaM puSpairavakIrya bhagavata: purastAnniSaNNo dharma- zravaNAya | atha bhagavAn dUtapUrviNo devaputrasyAzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzIM caturAryasatyasaMprativedhikIM dharmadezanAM kRtavAn, yAM zrutvA dUtapUrviNA devaputreNa viMzati- zikharasamudgataM satkAyadRSTizailaM jJAnavajreNa bhittvA srotaApattiphalaM sAkSAtkRtam | sa dRSTasatyastrirudAnamudAnayati-idamasmAkaM bhadanta na mAtrA kRtaM, na pitrA, na rAjJA, na devatAbhirneSTena svajanabandhuvargeNa na pUrvapretairna zramaNabrAhmaNairyadbhagavatAsmAkaM kRtam | ucchoSitA rudhirAzrusamudrA:, laGghitA asthiparvatA:, pihitAnyapAyadvArANi, vivRtAni svargamokSadvArANi, pratiSThApitA: smo devamanuSyeSu | Aha ca– tavAnubhAvAtpihita: sughoro hyapAyamArgo bahudoSayukta: | apAvRtA svargagati: supuNyA nirvANamArgazca mayopalabdha: ||2|| tvadAzrayAccAptamapetadoSaM mayAdya zuddhaM suvizuddhacakSu: | prAptaM ca zAntaM padamAryakAntaM tIrNazca du:khArNavapAramasmi ||3|| naravarendra narAmarapUjita vigatajanmajarAmaraNAmaya | bhavasahasrasudurlabhadarzana saphalamadya mune tava darzanam ||4|| avanamya tata: pralambahArazcaraNau dvAvabhivandya jAtaharSa: | parigamya ca dakSiNaM jitAriM suralokAbhimukho divaM jagAma ||5|| @147 atha dUtapUrvI devaputro vaNigiva labdhalAbha:, sasyasaMpanna iva karSaka:, zUra iva vijitasaMgrAma:, sarvarogaparimukta ivAturo yayA hi vibhUtyA bhagavatsakAzamAgatastayaiva vibhUtyA svabhavanaM gata: || tato rAjA prasenajidupariprAsAdatalagatastamudAramavabhAsaM dRSTvA prabhAtAyAM rajanyAM bhagavantaM papraccha-kiM bhagavannimAM rAtriM bhagavantaM darzanAya brahmA sahAMpati: zakro devendrazcatvAro lokapAlA upasaMkrAntA: ? bhagavAnAha-na mahArAja brahmA sahAMpatirna zakro devendro nApi catvAro lokapAlA mAM darzanAyopasaMkrAntA:, api tu tAvako dUta: sa mamAntike citta- mabhiprasAdya kAlagata: praNIteSu deveSu trAyastriMzeSUpapanna: | sa imAM rAtriM matsakAzamAgata: | tasya mayA dharmo dezita: | sa dRSTasatya: svabhavanaM gata iti | tato rAjA vismayajAta: katha- yati-aho buddho aho dharma: aho saMgho yatra nAma parIttaM karma kRtvA mahAn vipAka iti | atha rAjA prasenajitkauzalo bhagavato bhASitamabhinandyAnumodya bhagavata: pAdau zirasA vanditvotthAyAsanAtprakrAnta: || tatra bhagavAn bhikSUnAmantrayate sma-tisra imA bhikSavo’graprajJaptaya: | katamAstisra: ? buddhe’graprajJaptirdharme saMghe’graprajJapti: | buddhe’grapajJapti: katamA? ye kecitsattvA apadA vA dvipadA vA bahupadA vA rUpiNo vA arUpiNo vA saMjJino vA asaMjJino vA naivasaMjJino nAsaMjJina:, tathAgato’rhan samyaksaMbuddhasteSAmagra AkhyAta: | ye kecidbuddhe’bhiprasannA:, agre, te’bhi- prasannA: | teSAmagre’bhiprasannAnAmagra eva vipAka: pratikAGkSitavyo deveSu vA devabhUtAnAM manuSyeSu vA manuSyabhUtAnAm | iyamucyate buddhe’graprajJapti: | dharme’graprajJapti: katamA ? ye keciddharmA: saMskRtA vA asaMskRtA vA, virAgo dharmasteSAmagra AkhyAta: | ye keciddharme’bhi- prasannA:, agre te’bhiprasannA: | teSAmagre’bhiprasannAnAmagra eva vipAka: pratikAGkSitavyo deveSu vA devabhUtAnAM manuSyeSu vA manuSyabhUtAnAm | iyamucyate dharme’graprajJapti: | saMghe'graprajJapti: katamA ? ye kecitsaMghA vA gaNA vA pUgA vA parSado vA, tathAgatazrAvakasaMghasteSAmagra AkhyAta: | ye kecitsaMghe’bhiprasannA:, agre te’bhiprasannA: | teSAmagre’bhiprasannAnAmagra eva vipAka: pratikAGkSitavyo deveSu vA devabhUtAnAM manuSyeSu vA manuSyabhUtAnAm | iyamucyate saMghe’graprajJapti: || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || --------------- 58 mahiSa: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- @148 pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: kozaleSu janapadeSu cArikAM carannanyatamavanaSaNDa- manuprApta: | tatra ca vanaSaNDe mahAn mahiSIyUtha: prativasati, paJcamAtrANi ca mahiSIpAla- zatAni | yAvattatrAnyatamo mahiSo balavAn parameNa balena samanvAgata: | sa paramanuSyANAM gandhamAghrAya pRSThato’nudhAvati | bhagavAMzca taM pradezamanuprApta: | tato mahiSIpAlairbhagavAn sazrAvakasaMgho dUrata eva dRSTa: | tatastairuccai:zabdairukta:-bhagavAn, imaM mArgaM varjaya, duSTamahiSo’tra prativasatIti | bhagavAnAha-alpotsukA bhavantu bhavanta: | vayamatra kAlajJA bhaviSyAma iti | athAsau duSTamahiSo bhagavantaM dUrata eva dRSTvA lAGgUlamunnAbhya yena bhagavAMstena pradhAvita: | tato bhagavatA purastAtpaJca kesariNa: sa{1. ##Mss## paTudhAriNa:; ##Speyer## saTadhAriNa.}TAdhAriNa: siMhA nirmitA:, vAme dakSiNe ca pArzve dvAvagniskandhau, upariSTAnmahatyayomayI zilA | tata: sa mahiSa: samantato mahAbhayaM dRSTvA bhagavata: pAdau nizritya dInavadanazca bhagavantaM prekSate | tato’sya bhagavatA tanmayyA gatyAstanmayyA yonyAstribhi: pAdairdharmo dezita:-iti hi bhadramukha sarva- saMskArA anityA:, sarvadharmA anAtmAna:, zAntaM nirvANamiti | jAtizca smAritA | sa zrutvA rodituM pravRtta: | atha bhagavAMstasyAM velAyAM gAthe bhASate– idAnIM kiM kariSyAmi tiryagyonigatasya te | akSaNapratipannasya kiM rodiSi nirarthakam ||1|| sAdhu prasAdyatAM cittaM mayi kAruNike jine | tiryagyoniM virAgyeha tata: svargaM gamiSyasi ||2|| iti || athAsau duSTamahiSa: svAzrayaM jugupsamAno’nAhAratAM pratipanna: | dIptAgnayastiryagyoni- gatA: prANina: | sa Azu kAlaM kRtvA praNIteSu deveSu trAyastriMzeSupapanna: || dharmatA khalu devaputrasya vA devakanyAyA vA aciropasaMpannasya trINi cittAnyutpadyante- kutazcyuta:, kutropapanna:, kena karmaNeti | sa pazyati tiryagbhyazcyuta:, praNIteSu deveSu trAyastriMzeSUpapanna:, bhagavato’ntike cittamabhiprasAdyeti | atha mahiSapUrviNo devaputrasyaita- dabhavat-na mama pratirUpaM syAdyahaM paryuSitaparivAso bhagavantaM darzanAyopasaMkrAmeyam | yannavahamaparyupitaparivAsa eva bhagavantaM darzanAyopasaMkrAmeyamiti | atha mahiSapUrvI devaputra- zcalavimalakuNDaladharo hArArdhahAravirAjitagAtro maNiratnavicitracUDa: kuGkumatamAlapatraspRkkA- disaMsRSTagAtrastasyAmeva rAtrau divyAnAmutpalapadmakumudapuNDarIkamandAravANAmutsaGgaM pUrayitvA sarvaM taM vanaSaNDamudAreNAvabhAsenAvabhAsya bhagavantaM puSpairavakIrya bhagavata: purastAnniSaNNo dharmazravaNAya | atha bhagavAn mahiSapUrviNo devaputrasyAzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzIM caturAryasatyasaMprativedhikIM dharmadezanAM kRtavAn, yAM zrutvA mahiSapUrviNA devaputreNa viMzatizikharasamudgataM satkAyadRSTizailaM jJAnavajreNa bhittvA srotaApattiphalaM sAkSAtkRtam | sa dRSTasatyastrirudAnamudAnayati-idamasmAkaM bhadanta na mAtrA kRtaM, na pitrA, na rAjJA, na @149 devatAbhirneSTena svajanabandhuvargeNa, na pUrvapretairna zramaNabrAhmaNairyadbhagavatAsmAkaM kRtam | ucchoSitA rudhirAzrusamudrA:, laGghitA asthiparvatA:, pihitAnyapAyadvArANi, vivRtAni svargamokSadvArANi, pratiSThApitA: smo devamanuSyeSu | Aha ca– tavAnubhAvAtpihita: sughoro hyapAyamArgo bahudoSayukta: | apAvRtA svargagati: supuNyA nirvANamArgazca mayopalabdha: ||3|| tvadAzrayAccAptamapetadoSaM mayAdya zuddhaM suvizuddhacakSu: | prAptaM ca zAntaM padamAryakAntaM tIrNazca du:khArNavapAramasmi ||4|| naravarendra narAmarapUjita vigatajanmajarAmaraNAmaya | bhavasahasrasudurlabhadarzana saphalamadya mune tava darzanam ||5|| avanabhya tata: pralambahArazcaraNau dvAvabhivandya jAtaharSa: | parigamya ca dakSiNaM jitAriM suralokAbhimukho divaM jagAma ||5|| atha tairmahiSIpAlai: sa udAro’vabhAso dRSTa:, yaM dRSTvA kutUhalajAtA bhagavantaM papracchu:- ka eSa bhagavan rAtrau divyamavabhAsaM kRtvA bhagavatsakAzamanuprApta iti | bhagavAnAha-sa eSa bhavanto mahiSo mamAntike cittamabhiprasAdya kAlagata: praNIteSu deveSu trAyastriMzeSUpapanna: | so’syAM rAtrau matsakAzamupasaMkrAnta: | tasya mayA dharmo dezita: | sa dRSTasatya: svabhavanaM gata: | tataste mahiSIpAlA: paraM vismayamApannA:-AzcaryaM yannAma ayaM tiryagyonigato bhUtvA bhagavantaM kalyANamitramAsAdya deveSUpapanna:, satyadarzanaM ca kRtam | kathaM nAma vayaM manuSyabhUtA vizeSaM nAdhigacchemeti ? tataste buddhaM bhagavantaM sazrAvakasaMghaM praNItenAhAreNa saMtarpya bhagavato- ‘ntike pravrajitA: | tairyujyamAnairghaTamAnairvyAyacchamAnai: sarvaklezaprahANAdarhattvaM sAkSAtkRtam || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta mahiSapUrvakeNa devaputreNa karmANi kRtAni yena mahipeSUpapanna: ? ebhizca mahiSIpAlai: kiM karma kRtaM yenArhattvaM sAkSAtkRtam ? bhagavAnAha-ebhireva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | ebhi: karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||7|| bhUtapUrvaM bhikSavo’tIte’dhvani asminneva bhadrakalpe viMzatisahasrAyuSi prajAyAM kAzyapo nAma samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamya- sArathi: zAstA devamanuSyANAM buddho bhagavAn | sa vArANasIM nagarImupanizritya viharati @150 RSipatane mRgadAve | tatra ca kAle bhikSUNAM vinizcaye vartamAne tripiTo bhikSu: paJcazata- parivAro vinizcaye’vasthita: | tatra ca bhikSava: zaikSAzaikSA: | te tripiTaM praznaM pRcchanti | sa na zaknoti vyAkartum | tena kupitena kharaM vAkkarma nizcAritam-ime ca mahiSA: kiM prajAnantIti | ziSyairapyasyoktam-ime mahiSIpAlA: kiM prajAnantIti || bhagavAnAha-kiM manyadhve bhikSavo yo’sau mahiSa:, ayamasau tripiTa: | ye te ziSyA:, ime te mahiSIpAlA: | tena karmaNA paJca janmazatAni mahiSeSUpapannA: | imAni ca paJca mahiSIpAlazatAni saMvRttAni | yanmamAntike cittaM prasAditaM tena deveSUpapanna:, satyadarzanaM ca kRtam | tasmAttarhi bhikSavo vAgduzcaritaprahANAya vyAyantavyaM yathA ete doSA na bhaviSyanti ye mahiSasya mahiSIpAlAnAM ca | eSa eva guNagaNo bhaviSyati yastasyaiva devaputrabhUtasya | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || ------------------------ 59 upoSadha: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho– ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | tena khalu puna: samayena devAnAM trAyastriMzAnAmupoSadho nAma devaputro’sakRdasakRdbhagavatsakAzamupa– saMkrAmati dharmazravaNAya | yAvadapareNa samayena upoSadho nAma devaputra: paJcazataparivAro yena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvaikAnte niSaNNo dharma- zravaNAya | atha bhagavAnupoSadhasya devaputrasya AzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzIM caturAryasatyasaMprativedhikIM dharmadezanAM kRtavAn, yAM zrutvA upoSadhena devaputreNa viMzatizikhara- samudgataM satkAyadRSTizailaM jJAnavajreNa bhittvA srota{1. ##Speyer## srotApatti^ ##here, but elsewhere he also uses the form## srotaApatti. ##Note the Pali form## sotApatti.}ApattiphalaM sAkSAtkRtam | sa dRSTasatya– strirudAnamudAnayati-idamasmAkaM bhadanta na mAtrA kRtaM, na pitrA, na rAjJA, na devatAbhi- rneSTena svajanabandhuvargeNa, na pUrvapretairna zramaNabrAhmaNairyadbhagavatAsmAkaM kRtam | ucchoSitA rudhirAzrusamudrA:, laGghitA asthiparvatA:, pihitAnyapAyadvArANi, vivRtAni svargamokSadvArANi, pratiSThApitA: smo devamanuSyeSu | Aha ca- tavAnubhAvAtpihita: sughoro hyapAyamArgo bahudoSayukta: | apAvRtA svargagati: supuNyA nirvANamArgazca mayopalabdha: ||1|| @151 tvadAzrayAccAptamapetadoSaM mayAdya zuddhaM suvizuddhacakSu: | prAptaM ca zAntaM padamAryakAntaM tIrNazca du:khArNavapAramasmi ||2|| naravarendra narAmarapUjita vigatajanma jarAmaraNAmaya | bhavasahasrasudurlabhadarzana saphalamadya mune tava darzanam ||3|| avanamya tata: pralambahArazcaraNau dvAvabhivandya jAtaharSa: | parigamya ca dakSiNaM jitAriM suralokAbhimukho divaM jagAma ||4|| tato bhikSava: pUrvarAtrApararAtraM jAgarikAyogamanuyuktA viharanti | tairdRSTo bhagavato’ntike udAro’vabhAsa: | yaM dRSTvA saMvignA bhagavantaM papracchu:-kiM bhadanta imAM rAtriM bhagavantaM darzanAya brahmA sahAMpati: zakro devendrazcatvAro lokapAlA upasaMkrAntA: ? bhagavAnAha-na bhikSavo brahmA sahAMpatirna zakro devendro nApi catvAro lokapAlA mAM darzanAyopasaMkrAntA: | api tu deveSu trAyastriMzeSu upoSadho nAma devaputra: paJcazataparivAro mAM darzanAyopasaMkrAnta: | tasya mayA dharmo dezita: | dRSTasatyazca sa svabhavanaM gata iti | bhikSava: saMzayajAtA: sarvasaMzaya- cchettAraM buddhaM bhagavantaM papracchu:-kuto bhadanta upoSadhasya devaputrasyotpattirnAmAbhi- nirvRttizceti | bhagavAnAha-icchatha yUyaM bhikSava: zrotum ? evaM bhadanta | tena hi bhikSava: zRNuta, sAdhu ca suSThu ca manasi kuruta, bhASiSye || bhUtapUrvaM bhikSavo’tIte’dhvani asminneva bhadrakalpe viMzativarSasahasrAyuSi prajAyAM kAzyapo nAma samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa vArANasIM nagarImupanizritya viharati RSipatane mRgadAve | yAvadapareNa samayena kRkI rAjA bhagavantaM darzanAyopasaMkrA- mati paryupAsanAya | yAvaddvau brAhmaNau RSipatanaM gatau kenacitkaraNIyena | tAbhyAM rAjA dRSTo mahatyA rAjaRddhyA mahatA rAjAnubhAvena | tayo rAjyAbhilASo jAta: | tAbhyAmanyatama upAsaka: pRSTa:-bho buddhopAsaka, kiM karma kRtvA yaccintayati yatprArthayate tadasya sarvaM samRdhya- tIti | upAsakenoktam-ya: parizuddhamaSTAGgasamanvAgatamupavAsamupavasati, yaccintayati yatprArtha- yate tadasya sarvaM samRddhyatIti | tatastau brAhmaNau ASADhasya gRhapate: sakAzAdaSTAGgasamanvA- gatamupavAsamupalabhyopoSitau | tadaikena parizuddho rakSita: | sa kAlaM kRtvA rAjJa: kRke: putratvamabhyupagata: | tasya sujAta iti nAmadheyaM vyavasthApitam | sa pituratyayAdrAjye pratiSThApita: || dvitIyenopavAsa: khaNDita: | sa kAlaM kRtvA nAgeSUpapanna: | tasyopari divase divase saptakRtva: taptavAlukA nipatati yayA so’sthizeSa: kriyate | tasyaitadabhavat-kasyedaM karmaNa: phalaM kasyAyaM karmaNa: phalavipAko yenAhamIdRzaM du:khamanubhavAmIti | sa pazyati-aSTAGga- samanvAgataM me upavAsaM samAdAya zikSAzaithilyaM kRtaM yenAhamIdRzaM mahaddu:khaM pratyanubhavAmi | yena puna: samAdAya rakSitaM tena rAjyaM pratilabdhamiti | tasyaitadabhavat-yannavahamidAnImapi @152 tAvadaSTAGgasamanvAgatamupavAsamupavaseyam | apyeva nAma nAgayonermokSa: syAditi | tato nAgavarNamantardhApya brAhmaNavarNamAtmAnamabhinirmAya rAjJa: sakAzamupasaMkrAnta: | upasaMkramya jayenAyuSA ca vardhayitvovAca-aSTAGgasamanvAgatena me mahArAja upavAsena prayojanam | tadarhati devo’STAGgasamanvAgatamupavAsaM paryeSitum | atha na paryeSase, niyataM devasya saptadhA mUrdhAnaM sphAlayAmi | ityuktvA tatraivAntarhita: | tato rAjA bhItastrasta: saMvigna AhRSTaromakUpo hiraNyapiTakaM dhvajAgre baddhvA sarvavijite ghaNTAvaghoSaNaM kArayAmAsa-yo me’STAGgasamanvAgata- mupavAsaM dezayiSyati, tasyaitaM hiraNyapiTakaM dAsyAmi, mahatA satkAreNa satkariSyAmIti | yAvadanyatamA vRddhA strI palagaNDaduhitA | tayA rAjJa: stambho darzita:-atra me stambhe pitA asakRdgandhadhUpapuSpArcanaM kRtavAn | tamutpATya pratyavekSasveti | tato rAjJA pauruSeyANA- mAjJA dattA-ayaM stambha utpATyatAmiti | tato rAjapuruSai: stambha utpATita: | tasyAdhastA- tsuvarNapatrAbhilikhito’STAGgasamanvAgata upavAso labdha: | sa ha paJca copAsakazikSApadAni saptatriMzacca bodhipakSyA dharmA: | tato rAjJA tasya nAgasyASTAGgasamanvAgata upavAso likhitvA datta: | RSipatananivAsibhizca dvAdazabhirRSisahasrai: saptatriMzadbodhipakSyA dharmA: pratyakSIkRtA: | sa ca nAgo’STAGgasamanvAgatamupavAsamupoSya sthalamudgamyotsRSTakAyo’vasthita: | so’nAhAratAM pratipanna: kAlaM kRtvA paJcazataparivAra: praNIteSu deveSu trAyastriMzeSUpapanna: | ato bhikSava upoSadhasyotpattirnAmAbhinirvRttizceti || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || -------------------- 60 haMsA: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | zrAvastyAM rAjA prasenajitkauzalo rAjyaM kArayati RddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNabahujanamanuSyaM ca prazAntakalikalahaDimbaDamaraM taskararogApagataM zAlIkSugomahiSI- saMpannamakhilamakaNTakam | ekaputramiva rAjyaM pAlayati | yAvadapareNa samayena rAjA prasena- jitkauzalo jetavanaM nirgato bhagavantaM darzanAyopasaMkramituM paryupAsanAya | rAjJA ca paJcAlena rAjJa: prasenajitkauzalasya prAbhRtaM paJca haMsazatAni preSitAni | yadA rAjA jetavanaM nirgata- stadA tAni paJca haMsazatAnyupanAmitAni | tato rAjJA prasenajitA teSAmabhayapradAnaM dattvA tatraiva jetavane samutsRSTAni | yadA bhagavAn mahAzrAvakaparivRto’jina{2. ##Speyer## azane ##for## ajine ##against Mss., on the strength of Tibetan translation.##} upaniSIdati, tadA te haMsA bhagavatsakAzamupasaMkrAmanti | bhagavAnapi tebhya Alopamanuprayacchati mahAzrAvakAzca | @153 te bhuktvA tRptA: praNItendriyAstiSThanti | yadA bhagavAn pratisaMlayanAdvyuthAya catasRNAM parSadAM dharmaM dezayati, tadA te haMsA bhagavatsakAzaM gatvA dharmaM zRNvanti | te cAlpAyuSkA: kAlaM kRtvA praNIteSu deveSu trAyastriMzeSUpapannA: || dharmatA khalu devaputrasya vA devakanyAyA vA aciropapannasya trINi cittAnyutpadyante- kutazcyuta:, kutropapanna:, kena karmaNeti | pazyanti haMsebhyazcyutA:, praNIteSu deveSu trAyastriMze- SUpapannA:, bhagavato’ntike cittamabhiprasAdyeti | atha haMsapUrviNo devaputrAzcalavimalakuNDala- dharA hArArdhahAravirAjitagAtrA maNiratnavicitritacUDA: kuGkumatamAlapatraspRkkAdisaMsRSTa- gAtrAstasyAmeva rAtrau divyAnAmutpalapadmakumudapuNDarIkamandAravANAM puSpANAmutsaGgaM pUrayitvA sarvaM jetavanamudAreNAvabhAsenAvabhAsya bhagavantaM puSpairavakIrya bhagavata: purastAnniSaNNA dharma- zravaNAya | atha bhagavAn haMsapUrviNAM devaputrANAmAzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzIM caturAryasatyasaMprativedhikIM dharmadezanAM kRtavAn, yAM zrutvA haMsapUrvibhirdevaputrairviMzatizikhara- samudgataM satkAyadRSTizailaM jJAnavajreNa bhittvA srotApattiphalaM prAptam | te dRSTasatyA vaNija iva labdhalAbhA:, sasyasaMpannA iva karSakA:, zUrA iva vijitasaMgrAmA:, sarvarogaparimuktA ivAturA: yayA vibhUtyA bhagavatsakAzamAgatAstayaiva vibhUtyA svabhavanaM gatA: || bhikSava: pUrvarAtrApararAtraM jAgarikAyogamanuyuktA viharanti | tairdRSTo bhagavato’ntike udAro’vabhAsa: | yaM dRSTvA saMdigdhA bhagavantaM papracchu:-kiM bhagavannimAM rAtriM bhagavantaM darzanAya brahmA sahAMpati: zakro devendrazcatvAro lokapAlA upasaMkrAntA: ? bhagavAnAha-na bhikSavo brahmA sahAMpatirna zakro devendro nApi catvAro lokapAlA mAM darzanAyopasaMkrAntA:, api tu dRSTAste yuSmAbhirbhikSavastAni paJca haMsazatAni rAjJA prasenajitA kauzalena iho- tsRSTAni ? evaM bhadanta | tAni mamAntike cittamabhiprasAdya kAlagatAni, praNIteSu deveSUpa- pannAni | tAnyasyAM rAtrau matsakAzamupasaMkrAntAni | teSAM mayA dharmo dezita: | dRSTasatyAni ca svabhavanaM gatAni || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta haMsapUrvakairdevaputrai: karmANi kRtAni yena haMseSUpapannA:, kAni karmANi kRtAni yena deveSU- papannA:, satyadarzanaM ca kRtamiti ? bhagavAnAha-ebhireva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | ebhi: karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tu upAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| @154 bhUtapUrvaM bhikSavo’sminneva bhadrake kalpe viMzativarSasahasrAyuSi prajAyAM kAzyapo nAma samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa vArANasIM nagarImupanizritya viharati RSipatane mRgadAve | tatraibhi: pravrajitai: zikSAzaithilyaM kRtam | tena haMseSUpapannA: | yanmamAntike cittaM prasAditaM tena deveSUpapannA: | yatpariziSTAni zikSApadAni tena satyadarzanaM kRtamiti | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava: ekAntakRSNAni karmANi apAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || @155 saptamo varga: | tasyoddAnam- suvarNAbha: sugandhizca vapuSmAn balavAn priya: | padmAkSo dundubhi: putrA: sUryo mallapatAkayA || 61 suvarNAbha: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: kapilavastuni viharati nyagrodhArAme | kapilavastuni anyatama: zAkya ADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNadhana- samudito vaizravaNadhanapratispardhI | tena sadRzAtkulAtkalatramAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: patnI ApannasattvA saMvRttA | sA aSTAnAM vA navAnAM vA mAsAnAmatyayAtprasUtA | dArako jAto’bhirUpo darzanIya: prAsAdiko’tikrAnto mAnuSavarNamasaMprAptazca divyaM varNaM jAmbUnadaniSkasadRza: | suvarNavarNayA cAnena prabhayA sarvaM kapilavastu nagaramavabhAsitam | taddarzanAnmAtApitarAvanye ca kutUhalAbhyAgatA: sattvA: paraM vismayamAgatA: | cintayanti ca-kuto’yamIdRza: sattva- vizeSa iti | tasya jAtau jAtimahaM kRtvA nAmadheyaM vyavasthApyate-kiM bhavatu dArakasya nAmeti | jJAtaya Ucu:-yasmAdanena jAtena suvarNavarNayA prabhayA sarvaM kapilavastu nagaramava- bhAsitam, tasmAdbhavatu dArakasya suvarNAbha iti nAmeti | suvarNAbho dArako’STAbhyo dhAtrI- bhyo'nupradatto dvAbhyAmaMsadhAtrIbhyAM dvAbhyAM kSIradhAtrIbhyAM dvAbhyAM maladhAtrIbhyAM dvAbhyAM krIDa- nikAbhyAM dhAtrIbhyAm | so’STAbhirdhAtrIbhirunnIyate vardhyate kSIreNa dadhnA navanItena sarpiSA sarpimaNDenAnyaizcottaptottaptairupakaraNavizeSai: | Azu vardhate hRdasthamiva paGkajam | sa ca paNDito vyakto medhAvI zrAddho bhadra: kalyANAzaya Atmahitaparahitapratipanna: kAruNiko mahAtmA dharmakAma: || yAvadapareNa samayena rUpamadamatto bahiradhiSThAnasya krIDati | saMbahulAzca zAkyA nyagrodhArAmaM gacchanti | tatastena suvarNAbhena dRSTA: pRSTAzca-kva bhavanto gacchantIti | tairuktam– nyagrodhArAmaM gacchAmo buddhaM bhagavantaM draSTumiti | suvarNAbhasya buddha ityazrutapUrvaM nAma zrutvA sarvaromakUpANyAhRSTAni, paramaM ca kutUhalamutpannam | tasyaitadabhavat-yannvahamapi buddhaM bhagavantaM darzanAyopasaMkrAmeyamiti | so’pi nyagrodhArAmaM gacchati | tatastatra dadarza suvarNAbhakumAro buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyA cAnuvyaJjanairvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | sahadarzanAccAsya @156 yo’sau rUpamada: sa prativigata: | sa bhagavata: pAdAbhivandanaM kRtvA purastAnniSaNNo dharmazravaNAya | tasya bhagavatA dharmo dezita: | sa taM dharmaM zrutvA pravrajyAbhilASI saMvRtta: | yAvanmAtApitarAvanujJApya bhagavatsakAzamupasaMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvA yena bhagavAMstenAJjaliM praNamayya bhagavantamidamavocat-labheyAhaM bhadanta svAkhyAte dharmavinaye pravrajyAmupasaMpadaM bhikSubhAvam | careyamahaM bhagavato’ntike brahmacaryamiti | tato bhagavAn gajabhujasadRzaM suvarNavarNabAhumabhiprasArya suvarNAbhadArakamidamavocat-ehi kumAra, cara brahmacaryamiti | ehIti cokta: sa tathAgatena muNDazca saMghATiparItadeha: | sadya: prazAntendriya eva tasthAvevaM sthito buddhamanorathena ||1|| yAvatsaptAhAvaropitakezazmazrurdvAdazavarSopasaMpanneryApatha: pAtrakaravyagrahasto bhagavata: purastAtsthita: | tasya bhagavatA manasikAro datta: | tena yujyamAnena vyAyacchamAnena ghaTa- mAnena idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAragatI: zatanapatana- vikaraNavidhvaMsanadharmatayA parAhatya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | arhan saMvRtta: traidhAtukavItarAga: samaloSTakAJcana: AkAzapANitalasamacitto vAsIcandanakalpo vidyA- vidAritANDakozo vidyAbhijJApratisaMvitprApto bhavalAbhalobhasatkAraparAGmukha: | sendropendrANAM devAnAM pUjyo mAnyo’bhivAdyazca saMvRtta: || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta suvarNA- bhena karmANi kRtAni yenaivamabhirUpo darzanIya: prAsAdika:, pravrajya ca aci{1. ##Speyer## cAciram. ##Mss. badly mutilated.##}rAdarhattvaM sAkSA- tkRtamiti | bhagavAnAha-suvarNAbhenaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | suvarNAbhena karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandha- dhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi api kalpazatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||2|| bhUtapUrvaM bhikSavo’tIte’dhvani ekanavate kalpe vipazyI nAma samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa bandhumatIM rAjadhAnImupanizritya viharati | yAvadvipazyI samyaksaMbuddho buddhakAryaM kRtvA indhanakSayAdivAgnirnirupadhizeSe nirvANadhAtau parinirvRta: | tato rAjJA bandhu- matA bhagavata: zarIre zarIrapUjAM kRtvA samantayojana: stUpazcatUratnamaya: pratiSThApita: krozamucca- @157 tvena | stUpamahazca prajJapta: | yAvadanyatamo gRhapatistasmin stUpamahe vartamAne nirgata: | tena tasmAtstUpAtsauvarNavarNa Adarza: patito dRSTa: | sa tenAvataMsakaM kArayitvA tatra stUpe Aro- pita: | gandhadhUpapuSpArcanaM kRtvA pAdayornipatya praNidhAnaM kRtam-ahamapyevaMvidhAnAM guNAnAM lAbhI bhaviSyAmi, evaMvidhameva zAstAramArAgayeyamiti || bhagavAnAha-kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena gRhapatirAsIt, ayaM sa suvarNAbha: | yattena vipazyina: samyaksaMbuddhasya stUpe kArA: kRtA:, tenAsyaivaMvidho rUpa- vizeSa: saMvRtta: | yatpraNidhAnaM kRtaM tadihaiva janmanyarhattvaM sAkSAtkRtam | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAnta- zukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || -------------------- 62 sugandhi: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgha: kapilavastuni viharati nyagrodhArAme | kapilavastuni anyatama: kulaputra: prativasati ADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNa- dhanasamudito vaizravaNadhanapratispardhI | tena sadRzAtkulAtkalatramAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: putro jAta: abhirUpo darzanIya: prAsAdiko atikrAnto mAnuSavarNamasaMprAptazca divyaM varNam | tasya mukhAnnIlotpala- gandho vAti, sarvazarIraccandanagandha: | tasya jAtau jAtimahaM kRtvA nAmadheyaM vyavasthApyate- kiM bhavatu dArakasya nAmeti | jJAtaya Ucu:-yasmAdasya mukhAnnIlotpalagandho vAti, zarIrAccandanagandha:, tasmAdbhavatu dArakasya sugandhiriti nAmeti | sugandhirdArako’STAbhyo dhAtrIbhyo datto dvAbhyAmaMsadhAtrIbhyAM dvAbhyAM kSIradhAtrIbhyAM dvAbhyAM maladhAtrIbhyAM dvAbhyAM krIDanikAbhyAM dhAtrIbhyAm | so’STAbhirdhAtrIbhirunnIyate vardhyate kSIreNa dadhnA navanItena sarpiSA sarpirmaNDenAnyaizcottaptottaptairupakaraNavizeSai: | Azu vardhate hradasthamiva paGkajam | sa pUrvahetubalAdhAnAcchrAddho bhadra: kalyANAzaya Atmahitaparahitapratipanna: kAruNiko mahAtmA dharmakAma: | yadA sugandhirdAraka: keyUrahArakaTakAlaMkRto vIthImavatarati, tadA candanagandhena sarvaM nagaramApUrayati | janakAyazca divyaM gandhamAghrAya paraM vismayamApadyate | evaM cAha- aho puNyAnAM sAmarthyamiti || @158 yAvadapareNa samayena sugandhirdArako nyagrodhArAmaM gata: | athAsau dadarza buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyA cAnuvyaJjanairvirAjitagAtraM vyAma- prabhAlaMkRtaM sUryasahasrAtirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | sahadarzanAccAnena bhagavato’ntike cittaM prasAditam | prasAdajAtazca bhagavata: pAdAbhivandanaM kRtvA purastA- nniSaNNo dharmazravaNAya | tasmai bhagavatA AzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzI caturAryasatyasaMprativedhikI dharmadezanA kRtA, yAM zrutvA sugandhidArakeNa viMzatizikharasamudgataM satkAyadRSTizailaM jJAnavajreNa bhittvA srotApattiphalaM sAkSAtkRtam | sa dRSTasatyo mAtApitarAvanu- jJApya bhagavacchAsane pravrajita: | tena yujyamAnena ghaTamAnena vyAyacchamAnena idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAragatI: zatanapatanavikaraNavidhvaMsanadharmatayA parAhRtya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | arhan saMvRttastraidhAtukavItarAga: samaloSTakAJcana AkAza- pANitalasamacitto vAsIcandanakalpo vidyAvidAritANDakozo vidyAbhijJApratisaMvitprApto bhavalAbhalobhasatkAraparAGmukha: | sendropendrANAM devAnAM pUjyo mAnyo’bhivAdyazca saMvRtta: || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta sugandhinA karmANi kRtAni yenAsya mukhAnnIlotpalagandho vAti, sarvazarIrAccandanagandhazca | bhagavAnAha-sugandhinaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | sugandhinA karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipa- cyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| bhUtapUrvaM bhikSavo’tIte’dhvani ekanavate kalpe vipazyI nAma samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa bandhumatIM rAjadhAnImupanizritya viharati | yAvadvipazyI samyaksaMbuddha- sakalaM buddhakAryaM kRtvA indhanakSayAdivAgnirnirupadhizeSe nirvANadhAtau parinirvRta:, tato rAjJA bandhumatA bhagavata: zarIre zarIrapUjAM kRtvA samantayojana: stUpazcatUratnamaya: pratiSThApita: kroza: muccatvena | stUpamahazca prajJapta: | tatrAnyatamena gRhapatinA prasAdajAtena vicitrairgandhai: pralepaM dattvA dhUpapuSpArcanaM kRtvA praNidhAnaM kRtam-anenAhaM kuzalamUlena cittotpAdena deyadharma- parityAgena evaMvidhAnAM guNAnAM lAbhI bhaviSyAmi | evaMvidhameva zAstAramArAgayeyam, mA virAgayeyamiti || bhagavAnAha-kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena gRhapatirAsIt, ayaM sa sugandhi: | yadanena vipazyina: samyaksaMbuddhasya stUpe kArA: kRtAstena sugandha: saMvRtta: | @159 yatpraNidhAnaM kRtaM teneha janmanyarhattvaM sAkSAtkRtam | iti hi bhikSava: ekAntakRSNAnAM karma- NAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla: vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 63 vapuSmAn | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: kapilavastuni viharati nyagrodhArAme | kapilavastuni anyatama: zAkya ADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNadhanasamudito vaizravaNadhanapratispardhI | tena sadRzAtkulAtkalatramAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: putro jAto’bhirUpo darzanIya: prAsA- diko gauro’tikrAnto mAnuSavarNamasaMprAptazca divyaM varNaM ramyavapu: sUkSmatvaG mahezAkhya: prAptocchrayakAyazca | tasya jAtau jAtimahaM kRtvA nAmadheyaM vyavasthApitam-kiM bhavatu dArakasya nAmeti | jJAtaya Ucu:-yasmAdasya divyaM vapu:, tasmAdbhavatu dArakasya vapuSmAniti nAmeti | vapuSmAn dArako’STAbhyo dhAtrIbhyo datto dvAbhyAmaMsadhAtrIbhyAM dvAbhyAM kSIradhAtrIbhyAM dvAbhyAM maladhAtrIbhyAM dvAbhyAM krIDanikAbhyAM dhAtrIbhyAm | so’STAbhirdhAtrIbhirunnIyate vardhyate kSIreNa daghnA navanItena sarpiSA sarpimaNDenAnyaizcottaptottaptairupakaraNavizeSai: | Azu vardhate hRdastha- miva paGkajam | sa ca zrAddho bhadra: kalyANAzaya Atmahitaparahitapratipanna: kAruNiko mahAtmA dharmakAma: sarvalokeSu pUjyo mAnyo’bhivAdyazca | ta{2. ##Mss.## tato manuSyANAmapi pAMsubhUtapradezAM. ##Speyer’s reconstruction of the text is based upon the parallel version in## ratnAvadAnamAlA- yatra yatra vapuSmAn sa cakrAma bhuvi saMcaran | tatra tatrAbhavanmedhyA bhUpradezA: samantata: ||}to vapuSmAn yAn yAnapi bhUpradezAn gatvA krAmati, te te’sya medhyA bhavanti | evaMvidha: puNyamahezAkhya: || yAvadapareNa samayena nyagrodhArAmaM gata: | athAsau dadarza buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyA cAnuvyaJjanairvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAti- rekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | sahadarzanAccAnena bhagavato’ntike cittaM @160 prasAditam | prasAdajAtazca bhagavata: pAdAbhivandanaM kRtvA purastAnniSaNNo dharmazravaNAya | tasmai bhagavatA AzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzI caturAryasatyasaMprativedhikI dharmadezanA kRtA, yAM zrutvA vapuSmatA viMzatizikharasamudgataM satkAyadRSTizailaM jJAnavajreNa bhittvA srotaApattiphalaM sAkSAtkRtam | sa dRSTasatyo mAtApitarAvanujJApya bhagavacchAsane pravrajita: | tena yujyamAnena ghaTamAnena vyAyacchamAnena idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAragatI: zatanapatanavikiraNavidhvaMsanadharmatayA parAhatya sarvakleza- prahANAdarhattvaM sAkSAtkRtam | arhan saMvRtta: traidhAtukavItarAga: samaloSTakAJcana AkAzapANi- talasamacitto vAsIcandanakalpo vidyAvidAritANDakozo vidyAbhijJApratisaMvitprApto bhavalAbhalobhasatkAraparAGmukha: | sendropendrANAM devAnAM pUjyo mAnyo’bhivAdyazca saMvRtta: || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta vapuSmatA karmANi kRtAni yenAsyaivaMvidha Azrayo’rhattvaM ca prAptamiti | bhagavAnAha-vapuSmataiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | vapuSmatA karmANi kRtAnyupacitAni | ko’nya: pratyanu- bhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| bhUtapUrvaM bhikSavo’tIte’dhvani ekanavate kalpe vipazyI nAma samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa bandhumatIM rAjadhAnImupanizritya viharati | yAvadvipazyI samyaksaMbuddha: sakalaM buddhakAryaM kRtvA indhanakSayAdivAgnirnirupadhizeSe nirvANadhAtau parinirvRta:, tato’sya rAjJA bandhumatA zarIre zarIrapUjAM kRtvA samantayojanazcatUratnamaya: stUpa: pratiSThApita: kroza- muccatvena | tatra ca rAjJA bandhumatA saputravargeNa sAmAtyagaNaparivRtena stUpamaha: kRta: | yAvadanyatamasmin divase’nyatamo daridrapuruSa: stUpAGgaNaM praviSTa: | tatra tena puSpANi mlAnAni dRSTAni, rajasA ca [stU{1.##Speyer’s suggestion that## stUpavarNo ##or simply## varNo ##represent Mss. better than## stUpAGgaNo, ##may be noted.##}pAGgaNo] malinIkRta: | tatastena buddhaguNAnanusmRtya prasAdajAtena saMmArjanI gRhItvA stUpa: saMmRSTo nirmAlyaM cApanItam | tato’pagatarajaM stUpaM nirmalaM dRSTvA prasAdajAta: pAdayornipatya praNidhAnaM kRtavAn-anenAhaM kuzalena cittotpAdena caivaMvidhAnAM guNAnAM lAbhI bhaviSyAmItyevaMvidhameva zAstAramArAgayeyaM mA virAgayeyamiti || @161 bhagavAnAha-kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena daridra: puruSa AsIt, ayaM sa vapuSmAn | yatastena stUpa: saMmRSTa:, tenAbhirUpa: saMvRtta: | yatpraNidhAnaM kRtaM teneha janmanyarhattvaM sAkSAtkRtam | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAnta- kRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || -------------- 64 balavAn | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsana- glAnapratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: kapilavastuni viharati nyagrodhArAme | kapila- vastuni anyatama: zAkya ADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNadhana- samudito vaizravaNadhanapratispardhI | tena sadRzAtkulAtkalatramAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: putro jAto’bhirUpo darzanIya: prAsAdiko’tikrAntapauruSabala: | tasya jAtau jAtimahaM kRtvA nAmadheyaM vyavasthApyate-kiM bhavatu dArakasya nAmeti | jJAtaya Ucu:-yasmAdayaM dArako balavAn, prAptaM syAdasya balavAniti nAma | balavAn dArako’STAbhyo dhAtrIbhyo datto dvAbhyAmaMsadhAtrIbhyAM dvAbhyAM kSIradhAtrIbhyAM dvAbhyAM maladhAtrIbhyAM dvAbhyAM krIDanikAbhyAM dhAtrIbhyAm | so’STAbhirdhAtrIbhi- runnIyate vardhyate kSIreNa dadhnA navanItena sarpiSA sarpimaNDena anyaizcottaptottaptairupakaraNa– vizeSai: | Azu vardhate hradasthamiva paGkajam | sa ca zrAddho bhadra: kalyANAzaya Atmahita- parahitapratipanna: kAruNiko mahAtmA dharmakAma: || yAvadapareNa samayena nyagrodhArAmaM gata: | athAsau dadarza buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyAnuvyaJjanairvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtireka- prabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | sahadarzanAccAnena bhagavato’ntike cittaM prasA- ditam | prasAdajAtazca bhagavata: pAdAbhivandanaM kRtvA purastAnniSaNNo dharmazravaNAya | tasmai bhagavatA AzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzI caturAryasatyasaMprativedhikI dharmadezanA kRtA, yAM zrutvA balavatA viMzatizikharasamudgataM satkAyadRSTizailaM jJAnavajreNa bhittvA srotApatti- phalaM sAkSAtkRtam | sa dRSTasatyo mAtApitarAvanujJApya bhagavacchAsane pravrajita: | tena yujya- mAnena ghaTamAnena vyAyacchamAnena idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAra- @162 gatI: zatanapatanavikiraNavidhvaMsanadharmatayA parAhatya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | arhan saMvRtta: traidhAtukavItarAga: samaloSTakAJcana AkAzapANitalasamacitto vAsIcandanakalpo vidyAvidAritANDakozo vidyAbhijJApratisaMvitprApto bhavalAbhalobhasatkAraparAGmukha: | sendro- pendrANAM devAnAM pUjyo mAnyo’bhivAdyazca saMvRtta: || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta balavatA karmANi kRtAnyupacitAni yenAsyAzrayo balavAn, arhattvaM ca prAptamiti | bhagavAnAha- balavataiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNata- pratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | balavatA karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| bhUtapUrvaM bhikSavo’tIte’dhvani ekanavate kalpe vipazyI nAma samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa bandhumatIM rAjadhAnImupanizritya viharati | yAvadvipazyI samyaksaMbuddha: sakalaM buddhakAryaM kRtvA indhanakSayAdivAgnirnirupadhizeSe nirvANadhAtau parinirvRta:, tasya rAjJA bandhumatA zarIre zarIrapUjAM kRtvA samantayojana: stUpazcatUratnamaya: pratiSThApita: kroza- muccatvena | tatra stUpamahe vartamAne mahAjanakAyena nRtyatA gAyatA ca stUpaM pAMsunA malinI- kRtam | yAvadanyatamo gRhapati: stUpAGgaNaM praviSTa: | sa pazyati stUpAGgaNaM rajasA malinI- kRtam | tatastena gRhapatinA buddhaguNAnanusmRtya prasAdajAtena tailavyAmizro gandhakAyo datta:, praNidhAnaM ca kRtam-apyevaMvidhAnAM guNAnAM lAbhI syAm | evaMvidhameva zAstAramArAgayeyaM mA virAgayeyamiti || bhagavAnAha-kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena gRhapati:, ayaM sa balavAn | yadanena vipazyina: stUpe kArA: kRtAstena balavAn saMvRtta: | yatpraNidhAnaM kRtaM tenedAnImarhattvaM sAkSAtkRtam | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || @163 65 priya: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDa- kinnaramahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsana- glAnapratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: kapilavastuni viharati nyagrodhArAme | kapila- vastuni anyatama: zAkya ADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNadhanasamu- ditto vaizravaNadhanapratispardhI | tena sadRzAtkulAtkalatramAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: putro jAto’bhirUpo darzanIya: prAsAdiko mahezAkhyo priyadarzanazca | tasya janmani sarvaM kapilavastu nagaraM yazasA A- pUritam | tasya jAtau jAtimahaM kRtvA nAmadheyamavasthApyate-kiM bhavatu dArakasya nAmeti | jJAtaya Ucu:-yasmAdayaM jAtamAtra eva sarvajanapriya:, tasmAdasya priya iti nAma bhavatu | priyo dArako’STAbhyo dhAtrIbhyo datto dvAbhyAmaMsadhAtrIbhyAM dvAbhyAM kSIradhAtrIbhyAM dvAbhyAM maladhAtrIbhyAM dvAbhyAM krIDanikAbhyAM dhAtrIbhyAm | so’STAbhirdhAtrIbhirunnIyate vardhyate kSIreNa dadhnA navanItena sarpiSA sarpimaNDenAnyaizcottaptottaptairupakaraNavizeSai: | Azu vardhate hRdasthamiva paGkajam | sa ca zrAddho bhadra: kalyANAzaya Atmahitaparahitapatipanna: kAruNiko mahAtmA dharmakAma: prajAvatsalastyAgaruci: pradAnaruci: pradAne’bhirato mahati tyAge vartate | sa zramaNabrAhmaNakRpaNavanIpakAnAM vividhairdAnavisargai: saMgrahaM karoti || yAvatpriyo dArako’pareNa samayena nyagrodhArAmaM gata: | athAsau dadarza buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyA cAnuvyaJjanairvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | sahadarzanAccAnena bhagavato’ntike cittaM prasAditam | sa prasAdajAtazca bhagavata: pAdAbhivandanaM kRtvA purastAnniSaNNo dharma- zravaNAya | tasmai bhagavatA AzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzI caturAryasatyasaMprati- vedhikI dharmadezanA kRtA, yAM zrutvA priyeNa dArakeNa viMzatizikharasamudgataM satkAyadRSTizailaM jJAnavajreNa bhittvA srotApattiphalaM sAkSAtkRtam | sa dRSTasatyo mAtApitarAvanujJApya bhagava- cchAsane pravrajita: | tena yujyamAnena ghaTamAnena vyAyacchamAnena idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAragatI: zatanapatanavikiraNavidhvaMsanadharmatayA parAhatya sarvakleza- prahANAdarhattvaM sAkSAtkRtam | arhan saMvRtta: traidhAtukavItarAga: samaloSTakAJcana: AkAza- pANitalasamacitto vAsIcandanakalpo vidyAvidAritANDakozo vidyAbhijJApratisaMvitprApto bhavalAbhalobhasatkAraparAGmukha: | sendropendrANAM devAnAM pUjyo mAnyo’bhivAdyazca saMvRtta: || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta priyeNa karmANi kRtAni yena mahAyazasAM priyo manApazca | pravrajya cArhattvaM prAptamiti | bhagavAnAha- priyeNaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNata- @164 pratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | priyeNa kRtAni karmANyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| bhUtapUrvaM bhikSavo’tIte’dhvani ekanavate kalpe vipazyI nAma samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa bandhumatIM rAjadhAnImupanizritya viharati | yAvadvipazyI samyaksaMbuddha: sakalaM buddhakAryaM kRtvA indhanakSayAdivAgnirnirupadhizeSe nirvANadhAtau parinirvRta:, tasya rAjJA bandhumatA zarIre zarIrapUjAM kRtvA samantayojanazcatUratnamaya: stUpa: pratiSThApita: krozamucca– tvena | yAvadapareNa samayena vasantakAlasamaye saMpuSpiteSu (pAdapeSu) nAnAcitriteSu puSpeSu prAdurbhUteSvanyatamo gRhapatI rAjAnaM vijJApayAmAsa-icchAmyahaM devasahAyo vipazyina: stUpe puSpAropaNaM kartumiti | rAjA kathayati-evamastviti | yAvattena gRhapatinA rAjA- mAtyapauruSai: sahAyena ghaNTAvaghoSaNena vicitrapuSpasaMgrahaM kRtvA vipazyina: stUpe puSpArohaNaM kRtam, yatrAnekai: prANizatasahasraizcittAni prasAdya kuzalamUlAni samAropitAni || bhagavAnAha-kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena gRhapatirAsIt, ayaM sa priya: | yattena mahArAjasahAyena kuzalamUlAnyavaropitAni, tena mahAjanasya priyo manApazca saMvRtta:, tenaiva hetunA darzanIya: prAsAdika: | arhattvaM ca prAptam | iti hi bhikSava ekAnta- kRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyati- mizra: | tasmAttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || ------------- 66 pa{1. ##Mss.## padma: ##for## padmAkSa: ##even though## uddAna ##mentions it as## padmAkSa:,}dmAkSa: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: kapilavastuni viharati nyagrodhArAme | kapilavastuni anyatama: zAkya ADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNadhanasamudito @165 vai zravaNadhanapratispardhI | tena sadRzAtkulAtkalatramAnAtam | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: putro jAto’bhirUpo darzanIya: prAsA- diko’bhinIlapadmanetra: divyenendranIlamaNiratnena zirasyAbaddhena, yena kapilavastu nagaramindra- nIlavarNaM vyavasthApitam | tasya jAtau jAtimahaM kRtvA nAmadheyaM vyavasthApyate-kiM bhavatu dArakasya nAmeti | jJAtaya Ucu:-yasmAdasya padmasadRze akSiNI, tasmAdbhavatu dArakasya padmAkSa iti nAmeti | padmAkSo dArako’STAbhyo dhAtrIbhyo datto dvAbhyAmaMsadhAtrIbhyAM dvAbhyAM kSIradhAtrIbhyAM dvAbhyAM maladhAtrIbhyAM dvAbhyAM krIDanikAbhyAM dhAtrIbhyAm | so’STAbhrdhAtrIbhi- runnIyate vardhyate kSIreNa dadhnA navanItena sarpiSA sarpimaNDenAnyaizcottaptairupakaraNavizeSai: | Azu vardhate hRdasthamiva paGkajam | sa ca zrAddho bhadra: kalyANAzaya Atmahitaparahitapratipanna: kAruNiko mahAtmA dharmakAmastyAgaruci: pradAnAbhirato mahati tyAge vartate | sa yena yena gacchati, tena devamanuSyai: pUjyate’bhyarcyate ca || atha padmAkSo dArako’pareNa samayena nyagrodhArAmaM gata: | athAsau dadarza buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyA cAnuvyaJjanairvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | sahadarzanAccAnena bhagavato’ntike cittamabhiprasAditam | prasAdajAtazca bhagavatpAdAbhivandanaM kRtvA purastAnniSaNNo dharmazravaNAya | tasmai bhagavatA AzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzI caturAryasatya– saMprativedhikI dharmadezanA kRtA, yAM zrutvA padmAkSeNa viMzatizikharasamudgataM satkAyadRSTizailaM jJAnavajreNa bhittvA srotApattiphalaM sAkSAtkRtam | sa dRSTasatyo dAnapradAnAni dattvA zramaNa- brAhmaNakRpaNavanIpakadu:khitAn saMtarpayitvA mAtApitarAvanujJApya bhagavacchAsane pravrajita: | tena yujyamAnena ghaTamAnena vyAyacchamAnena idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAragatI: zatanapatanavikiraNavidhvaMsanadharmatayA parAhatya sarvaklezaprahANAdarhattvaM sAkSA- tkRtam | arhan saMvRtta: traidhAtukavItarAga: samaloSTakAJcana AkAzapANitalasamacitto vAsIcandanakalpo vidyAvidAritANDakozo vidyAbhijJApratisaMvitprApto bhavalAbhalobhasatkAra- parAGmukha: | sendropendrANAM devAnAM pUjyo mAnyo’bhivAdyazca saMvRtta: | yAvadasau piNDapAta- praviSTo mahAjanakAyenodvIkSyamANo jihreti | atha sa padmAkSo bhagavata: sakAzamupasaMkramya bhagavantaM vijJApayAmAsa-sAdhu me bhagavAMstathA karotu yathA maNiratnamantardhIyeta | bhagavAnAha- karmajaM hyetat, na zakyamantardhApayitum | api tu tathA kariSyAmi yacchrAddhA drakSyanti nAzrAddhA iti | tato bhagavatA tathA kRtam || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta padmAkSeNa karmANi kRtAni yenaivaM mahezAkhyo’rhattvaM ca prAptamiti | bhagavAnAha-padmAkSeNaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupa- sthitAnyavazyaMbhAvIni | padmAkSeNa karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? @166 na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnya- zubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| bhUtapUrvaM bhikSavo’tIte’dhvani ekanavate kalpe vipazyI nAma samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa bandhumatIM rAjadhAnImupanizritya viharati | yAvadvipazyI samyaksaMbuddha: sakalaM buddhakAryaM kRtvendhanakSayAdivAgnirnirupadhizeSe nirvANadhAtau parinirvRta:, tasya rAjJA bandhumatA zarIre zarIrapUjAM kRtvA samantayojanazcatUratnamaya: stUpa: pratiSThApita: | tatra anekAni prANizatasahasrANi kArAn kRtvA svargamokSaparAyaNAni bhavanti | yAvadanyatama: sArtha- vAho mahAsamudrAtsiddhayAnapAtro’bhyAgata: | tena tatra mahadindranIlakaM ratnamAnItam | tena vipazyina: stUpaM dRSTvA tathAgataguNAnanusmRtya tanmaNiratnaM vipazyina: stUpavarSasthAlyAmupari nibaddham | tasyAnubhAvena digvidiza: sarvAnIlAkArA avasthitA: | padmaizca pUjAM kRtvA praNidhAnaM kRtam-ahamapyevaM guNAnAM lAbhI syAm, evaMvidhameva zAstAramArAgayeyaM mA virAgayeyamiti || bhagavAnAha-kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena sArthavAha AsIt, ayaM sa padmAkSa: | yattena vipazyina: stUpe maNiratnamAropitaM tasya karmaNo vipAkenAsya maNiratnaM zirasi prAdurbhUtam | yannIlapadmai: pUjA kRtA tenAbhinIlapadmanetra: saMvRtta: | yatpraNi- dhAnaM kRtaM teneha janmanyarhattvaM sAkSAtkRtam | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAnta- kRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || ----------------- 67 dundubhisvara: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgha: kapilavastuni viharati nyagrodhArAme | kapilavastuni anyatama: zAkya ADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNadhanasamudito vaizravaNadhanapratispardhI | tena sadRzAtkulAtkalatramAnItam | sa tayA sArdhaM krIDati ramate @167 paricArayati | tasya krIDato ramamANasya paricArayata: putro jAto’bhirUpo darzanIya: prAsAdiko mahezAkhya: kalaviGkamanojJa{1. ##Mss.## manojJabhANI ##or## ^vANI, ##unnecessarily emended by Speyer into## bhASi.}bhANI dundubhisvaranirghoSa: | tasya jAtau jAtimahaM kRtvA nAmadheyaM vyavasthApyate-kiM bhavatu dArakasya nAmeti | jJAtaya Ucu:-yasmAdayaM dArako dundubhisvara:, tasmAdasya bhavatu dundubhisvara iti nAmeti | dundubhisvaro dArako’STAbhyo dhAtrIbhyo datto dvAbhyAmaMsadhAtrIbhyAM dvAbhyAM kSIradhAtrIbhyAM dvAbhyAM maladhAtrIbhyAM dvAbhyAM krIDanikAbhyAM dhAtrIbhyAm | so’STAbhirdhAtrIbhirunnIyate vardhyate kSIreNa dadhnA navanItena sarpiSA sarpimaNDenAnyaizcottaptottaptairupakaraNavizeSai: | Azu vardhate hRdasthamiva paGkajam | sa ca zrAddho bhadra: kalyANAzaya Atmahitaparahitapratipanna: kAruNiko mahAtmA dharmakAma: prajA- vatsalastyAgaruci: pradAnarucirmahati tyAge vartate || yAvadapareNa samayena dundubhisvaro dArako nyagrodhArAmaM gata: | athAsau dadarza buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyA cAnuvyaJjanairvirAjitagAtraM vyAma- prabhAlaMkRtaM sUryasahasrAtirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | sahadarzanAccAnena bhagavato’ntike cittaM prasAditam | prasAdajAtazca bhagavata: pAdAbhivandanaM kRtvA purastA- nniSaNNo dharmazravaNAya | tasmai bhagavatA AzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzI caturArya- satyasaMprativedhikI dharmadezanA kRtA, yAM zrutvA dundubhisvareNa dArakeNa viMzatizikharasamudgataM satkAyadRSTizailam* jJAnavajreNa bhittvA srotApattiphalaM sAkSAtkRtam | sa dRSTasatyo dAnapradAnAni dattvA zramaNabrAhmaNavanIpakAn du:khitAn saMtarpayitvA mAtApitarAvanujJApya bhagavacchAsane pravrajita: | tena yujyamAnena ghaTamAnena vyAyacchamAnena idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAragatI: zatanapatanavikiraNavidhvaMsanadharmatayA parAhatya sarvaklezaprahANA- darhattvaM sAkSAtkRtam | arhan saMvRtta: traidhAtukavItarAga: samaloSTakAJcana AkAzapANi- talasamacitto vAsIcandanakalpo vidyAvidAritANDakozo vidyAbhijJApratisaMvitprApto bhavalAbha- lobhasatkAraparAGmukha: | sendropendrANAM devAnAM pUjyo mAnyo'bhivAdyazca saMvRtta: || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta dundubhisvareNa karmANi kRtAni yenAbhirUpo darzanIya: prAsAdiko’rhattvaM ca prAptamiti ? bhagavAnAha-dundubhisvareNaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdha- saMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | dundubhisvareNa karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandha- dhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm || @168 bhUtapUrvaM bhikSavo’tIte’dhvani ekanavate kalpe vipazyI nAma samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa bandhumatIM rAjadhAnImupanizritya viharati | yAvadvipazyI samyaksaMbuddha: sakalaM buddhakAryaM kRtvendhanakSayAdivAgnirnirupadhizeSe nirvANadhAtau parinirvRta:, tasya rAjJA bandhumatA zarIre zarIrapUjAM kRtvA samantayojanazcatUratnamaya: stUpa: pratiSThApita: krozamuccatvena | tatrAnekAni prANizatasahasrANi kArAn kRtvA svargamokSaparAyaNAni bhavanti | yAvadanyatareNa gRhapatinA vicitrANi vAdyabhANDAni puruSAzca zikSayitvA tatra stUpe niryAtitA:, ye tatra stUpe ahanyahani vAdyavizeSai: satkAraM kurvanti || kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena gRhapatirAsIt, ayaM sa dundubhi- svara: | yattena vipazyina: stUpe vicitrANi vAdyabhANDAni niryAtitAni, tenedAnIM dundubhi- svara: saMvRtta: | tenaiva hetunedAnImarhattvaM sAkSAtkRtam | iti hi bhikSava ekAntakRSNAnA- mekAntakRSNo vipAka:, ekAntazuklAnAM karmaNAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmA ttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 68 pu{1. ##Mss.## putra: ##against## uddAna.}trA: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgha: kapilavastuni viharati nyagrodhArAme | kapilavastuni anyatama: zAkya ADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNadhanasamudito vaizravaNadhanapratispardhI | tena sadRzAtkulAtkalatramAnItam | sa tayA sArdhaM krIDati ramate paricAra- yati | tasya krIDato ramamANasya paricArayata: patnI ApannasattvA saMvRttA | sA aSTAnAM vA navAnAM vA mAsAnAmatyayAtprasUtA | mahatI mahatI mAMsapezI jAtA, yAM dRSTvA mAtApitarau viSaNNau, anye ca gRhavAsina: paricArakA jJAtayazca-ko nAmAyamevaMvidho jAta iti | yAvadasau gRhapati: zokAgAraM pravizya kare kapolaM dattvA cintAparo vyavasthita:-kasya nivedayeyam, ko jJAsyati kimetaditi | tasya buddhirutpannA-ayaM buddho bhagavAn sarvajJa: sarvadarzI | buddhasya bhagavato nivedayAmi, sa jJAsyatIti | sa yena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavantaM papraccha | bhagavAnAha-mA bhaiSIstvaM gRhapate, mA bhaiSI: | suvihite karpAse @169 mAMsapezIM sthApayitvA trirdivasasya pANinApamRjya kSIreNa puna: pariprokSasva yAvatsaptAham | tata: sphuTiSyati, kupArazatamutpatsyate | te ca sarve mahAnagnabalino bhaviSyanti | iti zrutvA gRhapati: paraM vismayamApanna: | cintayati ca-lAbhA me sulabdhA yasya me IdRzA: putrA utpatsyantIti | tena tathaiva kRtam | yAvatsaptame divase sA mAMsapezI sphuTitA | kumAra- zatamutpannam | sarve abhirUpA darzanIyA: prAsAdikA: sarvAGgapratyaGgopetA mahAnagnabalina: || yAvatkrameNa unnItA vardhitA mahAnta: saMvRttAzca | sarve yauvanamadamattA itazcAmutazca paribhramanto nyagrodhArAmaM gatA: | atha te dadRzurbuddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyA cAnuvyaJjanairvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtirekaprabhaM jaGgama- miva ratnaparvataM samantato bhadrakam | sahadarzanAcca bhagavata: pAdAbhivandanaM kRtvA purastAnniSaNNA- dharmazravaNAya | teSAM bhagavatA AzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzI caturAryasatya- saMprativedhikI dharmadezanA kRtA, yAM zrutvA sarvaireva viMzatizikharasabhudgataM satkAyadRSTizailaM jJAnavajreNa bhittvA srotApattiphalaM sAkSAtkRtam | te dRSTasatyA mAtApitarAvanujJAya bhagava- cchAsane pravrajitA: | tai: sarvairyujyamAnairghaTamAnairvyAyacchamAnai: sarvaklezaprahANAdarhattvaM sAkSAtkRtam | arhanto vabhUvustraidhAtukavItarAgA: saptaloSTakAJcanA AkAzapANitalasamacittA vAsIcandana- kalpA vidyAvidAritANDakozA vidyAbhijJApratisaMvitprAptA bhavalAbhalobhasatkAraparAGmukhA: | sendropendrANAM devAnAM pUjyA mAnyA abhivAdyAzca saMvRttA: || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta kumArazatena karmANi kRtAni, yena mahAnagnabalina: saMvRttA:, sahitAzca bhrAtara iti | bhagavAnAha-ebhireva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | ebhi: kRtAni karmANyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| bhUtapUrvaM bhikSavo’tIte'dhvani ekanavate kalpe vipazyI nAma samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa bandhumatIM rAjadhAnImupanizritya viharati | yAvadvipazyI samyaksaMbuddha: sakalaM buddhakAryaM kRtvA indhanakSayAdivAgnirnirupadhizeSe nirvANadhAtau parinirvRta:, tasya rAjJA bandhumatA zarIre zarIrapUjAM kRtvA samantayojanazcatUratnamaya: stUpa: pratiSThApita: krozaMbhuccatvena, yatrAnekAni prANizatasahasrANi kArAn kRtvA svargamokSaparAyaNAni bhavanti | yAvadgoSThikAnAM @170 zataM nirgatam | taM stUpaM dRSTvA tathAgataguNAnanusmRtya taistatra stUpe ekapuruSeNa vA ekadehinA vA ekAtmanA vA ekacitteneva ekAtmabhAveneva sarvairekasamUhIbhUtai: prasannacittakai: prItijAtairekA- tmanIbhUtaistatra stUpe puSpadhUpagandhamAlyavilepanAni naivedyarasarasAgrabhojyAni sarvopahArANi copaDhaukitAni | dhvajavitAnacchatrANi cAropitAni | Aropya ekasamUhIbhUtvA ekasvareNa stutiM kRtvA pradakSiNazatasahasraM kRtam | tatastai: sarvairekAtmabhAvenaikacittakena praNidhAnaM kRtam-anena kuzalamUlenAsmAkaM tathaivaikAtmajAtA ekacittakA: samAnadehA: samAnAcArA: samAnadharmA: samAnapuNyA: samanirvANA bhavantu iti | tatraiva stUpe evaM bhaktiparAyaNA nirvRtA: || {1.##The text in all Mss. is mutilated. The para must begin with## kiM manyadhve bhikSava:…saMvRttA: ##as in several other stories.} * * * * * * tenaiva hetunA idAnImekapezIjAtA: samarUpA: samadehabhAvA: samAtmacittA: samabalavIryaparAkramA: samAcArA: samadharmeSu parAyaNA: samaM srotApattiphalaM prAptA:, samaM cArhattvaM prAptA: | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAnta(kRSNo) vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || --------------- 69 sUrya: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: ki{2. ##After## kinnarai: ##some Mss read## manuSyai: ##which is unusual.##}nnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgha: kapilavastuni viharati nyagrodhArAme | kapilavastuni anyatama: zAkya ADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNadhanasamudito vaizravaNadhanapratispardhI | tena sadRzAtkulAtkalatramAnItam | sa tayA sArdhaM krIDati ramate pari- cArayati | tasya krIDato ramamANasya paricArayata: putro jAto’bhirUpo darzanIya: prAsAdiko mahezAkhya: zirasi maNiratnayukta: | {3. ##Tibetan translation here seems to add a few sentences describing the sun-like splendour of the gem on crest. None of the Mss. used by Speyer contains any reference to these phrases. Cf.## tasya maNiratnasya prabhayA sarvaM gRhamavabhAsitaM sUryasyeva.} | tasya jAtau jAtimahaM kRtvA nAmadheyaM vyavasthApyate-kiM bhavatu dArakasya nAmeti | jJAtaya Ucu:-yasmAdasya dArakasya zirasi maNiratnaM prAdurbhUtam, tasya maNiratnasya prabhayA sarvaM gRhamavabhAsitaM sUryasyeva, tasmAdasya @171 sUryo nAma bhavatu iti | sUryo dArako’STAbhyo dhAtrIbhyo datto dvAbhyAmaMsadhAtrIbhyAM dvAbhyAM maladhAtrIbhyAM dvAbhyAM kSIradhAtrIbhyAM dvAbhyAM krIDanikAbhyAM dhAtrIbhyAm | so’STAbhirdhAtrIbhi- runnIyate vardhyate kSIreNa dadhnA navanItena sarpiSA sarpirmaNDenAnyaizcottaptottaptairupakaraNavizeSai: | Azu vardhate hradasthamiva paGkajam | sa ca zrAddho bhadra: kalyANAzaya Atmahitaparahitapratipanna: kAruNiko mahAtmA dharmakAma: prajAvatsalastyAgaruci: pradAnakauzalo mahati tyAge vartate || yAvadapareNa samayena sUryo dArako nyagrodhArAmaM gata: | athAsau dadarza buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyA cAnuvyaJjanairvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | sahadarzanAccAnena bhagavato’ntike cittaM prasAdya svazirasi maNiratnamuddhRtya bhagavata upanAmitam | tata: prasAdajAto bhagavata: pAdAbhivandanaM kRtvA purastAnniSaNNo dharmazravaNAya | tato bhagavatA sUryasyAnukampA- mupAdAya tanmaNiratnamupagRhyAzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzI caturAryasatyasaMprativedhikI dharmadezanA kRtA, yAM zrutvA tena sUryeNa dArakeNa viMzatizikharasamudgataM satkAyadRSTizailaM jJAnavajreNa bhittvA srotApattiphalaM sAkSAtkRtam | sa dRSTasatyo dAnapradAnAni dattvA zramaNa- brAhmaNavanIpakAn du:khitAn sattvAn saMtarpayitvA mAtApirAvanujJApya bhagavata: zAsane pra- vrajita: | tena yujyamAnena ghaTamAnena vyAyacchamAnena idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAragatI: zatanapatanavikiraNavidhvaMsanadharmatayA parAhatya sarvaklezaprahANA- darhattvaM sAkSAtkRtam | arhan saMvRtta: traidhAtukavItarAga: samaloSTakAJcana AkAzapANitala- samacitto vAsIcandanakalpo vidyAvidAritANDakozo vidyAbhijJApratisaMvitprApto bhavalAbhalobha- satkAraparAGmukha: | sendropendrANAM devAnAM pUjyo mAnyo’bhivAdyazca saMvRtta: || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta sUryeNa dArakeNa karmANi kRtAni yena zirasi maNiratnaM jAtam, yena ca mahezAkhyo’rhattvaM ca prAptamiti | bhagavAnAha-sUryeNaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | sUryeNa karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| bhUtapUrvaM bhikSavo’tIte’dhvani ekanavate kalpe vipazyI nAma samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa bandhumatIM rAjadhAnImupanizritya viharati | yAvadvipazyI samyaksaMbuddha: @172 sakalaM buddhakAryaM kRtvA indhanakSayAdivAgnirnirupadhizeSe nirvANadhAtau parinirvRta:, tasya rAjJA bandhumatA zarIre zarIrapUjAM kRtvA samantayojanazcatUratnamaya: stUpa: pratiSThApita: krozamucca- tvena | yatrAnekAni prANizatasahasrANi kArAn kRtvA svargamokSaparAyaNAni bhavanti | tatra stUpamaho vartate | zrAddhA brAhmaNagRhapatayo vicitrairgandhamAlyavilepanaizchatrairdhvajai: patAkAbhi: pUjAM kurvanti | yAvadapareNaM puruSeNa rAjJA: sakAzAd dyUtaM krIData: sUryAbhAsaM maNiratnaM nirjitam | tatastena prasAdajAtena vipazyinazcaitye varSAsthAlyAM samAropitam | tata: pAdayo- rnipatya praNidhAnaM kRtam-anenAhaM kuzalena cittotpAdena deyadharmaparityAgena ca evaMvidhAnAM guNAnAM lAbhI syAm, evaMvidhaM zAstAramArAgayeyaM mA virAgayeyam, evaMvidhena cUDAyAM baddhena mAtu kukSernirgaccheyamiti || bhagavAnAha-kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena akSadhUrta AsIt, ayaM sa sUrya: | yattena vipazyina: stUpe ratnaM samAropitaM tenAsya zirasi maNiratnaM prAdu- rbhUtam | tenaiva hetunA abhirUpo darzanIya: prAsAdika: | arhattvaM ca sAkSAtkRtam | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNAni karmANyapAsya vyati- mizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 70 malla{1. ##Mss.## mallapatAka:.}patAkA | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapatyaya- bhaiSajyapariSkArANAM sazrAvakasaMgha: kapilavastuni viharati nyagrodhArAme | kapilavastuni anyatama: zAkya ADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNadhanasamudito vaizravaNadhana- pratispardhI | tena sadRzAtkulAtkalatramAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: putro jAta: abhirUpo darzanIya: prAsAdiko’tikrAnto mAnuSaM varNamasaMprAptazca divyaM varNam | yadAsau kumAro jAtastadA devatAbhirdivyA patAkA: samantata ucchrApitA:, divyAni vAdyabhANDAni parAhatAni, divyAni cotpalakumudapadma- puNDarIkamAndAravANAM puSpANi kSiptAni sarvaM ca kapilavastu nagaraM yazasA ApUritam, sarvagRheSu cAsya nAmnA patAkA ucchrApitA: | tasya jAtau jAtimahaM kRtvA nAmadheyaM vyavasthApyate-kiM bhavatu dArakasya nAmeti | jJAtaya Ucu:-yasmAdasya jAtasya yazasA sarva- @173 loka ApUrita:, tasmAdbhavatu dArakasya viditayazA iti nAmeti | viditayazA dArako’STAbhyo dhAtrIbhyo datto dvAbhyAmaMsadhAtrIbhyAM dvAbhyAM kSIradhAtrIbhyAM dvAbhyAM maladhAtrIbhyAM dvAbhyAM krIDanikAbhyAM dhAtrIbhyAm | so’STAbhirdhAtrIbhirunnIyate vardhyate kSIreNa dadhnA navanItena sarpiSA sarpimaNDenAnyaizcottaptottaptairupakaraNavizeSai: | Azu vardhate hradasthamiva paGkajam | sa ca zrAddho bhadra: kalyANAzaya Atmahitapratipanna: kAruNiko mahAtmA dharmakAma: prajAvatsala: || yAvadapareNa samayena nyagrodhArAmaM gata: | athAsau dadarza buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyA cAnuvyaJjanairvirAjitagAtraM vyAmaprabhAlaMkRta sUryasahasrA- tirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | sahadarzanAccAnena bhagavato’ntike cittaM prasAditam | prasAdajAtazca bhagavatpAdAbhivandanaM kRtvA purastAnniSaNNo dharmazravaNAya | tasmai bhagavatA AzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzI caturAryasatyarAMpratibodhakI dharmadezanA kRtA, yAM zrutvA viditayazasA dArakeNa viMzatizikharasamudgataM satkAyadRSTizailaM jJAnavajreNa bhittvA srotApattiphalaM sAkSAtkRtam | sa dRSTasatya: zramaNabrAhmaNakRpaNavanIpakebhyo dAnapradAnAni dattvA mAtApitarAvanujJApya bhagavacchAsane pravrajita: | tena yujyamAnena SaTa- mAnena vyAyacchamAnena idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAragatI zatanapatanavikiraNavidhvaMsanadharmatayA parAhatya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | arhan | saMvRtta: traidhAtuktavItarAga: samaloSTakAJcana AkAzapANitalasamacitto vAsIcandanakalpo vidyAvidAritANDakozo vidyAbhijJApratisaMvitprApto bhavalAbhalobhasatkAraparAGmukha: | sendro pendrANAM devAnAM pUjyo mAnyo’bhivAdyazca saMvRtta: | sa yAcitacIvaraM paribhuGkte alpamayAcitam, yAcitapiNDapAtazayanAsanaglAnapratyayabhaiSjyaparikrAgan paribhuGkte alpamayAcitam || bhikSava: saMzayajAtA: sarvazaMzayacchettAraM buddha bhagavantaM papracchu:-kAni bhadanta viditayazasA karmANi kRtAni yena jAtamAtrasya devatAbhi: patAkA ucchrApitA:, yazasA ca sarvaloka ApUrNa:, pravrajya cAhattvaM sAkSAtkRtamiti | bhagavAnAha-viditayazasaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAti ovava- tpratyupasthitAnyavazyaMbhAvIni | viditayazasa: karmANi kRtAnyupacitAni | ko’nya: pratyanubhavi- Syati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| bhUtapUrvaM bhikSavo’tIte’dhvanyekanavate kalpe vipazyI nAma samyaksaMbuddho loka utpAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho @174 bhagavAn | sa bandhumatIM rAjadhAnImupanizritya viharati | yAvadvipazyI samyaksaMbuddha: sakalaM buddhakAryaM kRtvA indhanakSayAdivAgnirnirupadhizeSe nirvANadhAtau parinirvRta:, tasya rAjJA bandhumatA zarIre zarIrapUjAM kRtvA samantayojanazcatUratnamaya: stUpa: pratiSThApita: krozamuccatvena | yatra anekAni prANizatasahasrANi kArAn kRtvA svargamokSaparAyaNAni bhavanti | yAvadrAjJA bandhumatA stUpamaha: kArita: | tatra ca stUpamahe vartamAne mallAnAM madhye patAkA ucchrApitA | yAvadrAja- mallena rAjamallo nihata: | tatastena mallapatAkA AsAditA | sa tAmAdAya anekaprANizata- sahasraparivRto nAnAvicitrairvAdyairvAdyamAnairyena vipazyina: stUpastenopasaMkrAnta: | upasaMkramya tathAgataguNAnAmanusmaraNaM kRtvA tAM patAkAM stUpayaSTyAM baddhvA praNidhAnaM kRtavAn-ahamapyevaM vidhAnAM guNAnAM lAbhI syAm, evaMvidhameva zAstAramArAgayeyaM mA virAgayeyamiti || bhagavAnAha-kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena malla AsIt, ayaM sa viditayazA: | yadanena vipazyina: stUpe kArA: kRtAstena saMsAre’nantaM sukhamanubhUtavAn | tenaiva hetunA idAnImarhattvaM sAkSAtkRtam | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAnta- kRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || @175 a{1. ##Volume II of Speyer’s edition commences here.##}STamo varga: | tasyoddAnam- suprabhA supriyA caiva zuklA somA tathAparA | kuvalayA sundarI caiva muktA caiva kacaGgalA | kSemA virUpA ca * * vargo bhavati samuddita: || 71 suprabhA | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | zrAvastyA- manyatama: zreSThI ADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNadhanasamudito vaizravaNadhanapratispardhI | tena sadRzAtkulAtkalatramAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: patnI ApannasattvA saMvRttA | sA aSTAnAM vA navAnAM vA mAsAnAmatyayAtprasUtA | dArikA jAtA abhirUpA darzanIyA prAsAdikA divyAlaMkArabhUSitA maNiratnena kaNThe Abaddhena | tasmAcca prabhA nirgacchati, yayA sarvA zrAvastI avabhAsate | tasyA jAtau jAtimahaM kRtvA nAmadheyaM vyavasthApyate-kiM bhavatu dArikAyA nAmeti | jJAtaya Ucu:-yasmAdanayA jAtamAtrayA maNiratnAvabhAsena sarvA zrAvastI avabhAsitA, tasmAdbhavatu dArikAyA: suprabheti nAmeti | sA suprabhA dArikA aSTAbhyo dhAtrIbhyo dattA dvAbhyAmaMsadhAtrIbhyAM dvAbhyAM kSIradhAtrIbhyAM dvAbhyAM maladhAtrIbhyAM dvAbhyAM krIDanikAbhyAM dhAtrIbhyAm | sA aSTAbhirdhAtrIbhirunnIyate vardhyate kSIreNa dadhnA navanItena sarpiSA sarpimaNDenAnyaizcottaptottaptairupakaraNavizeSai: | Azu vardhate hradasthamiva paGkajam | sA dArikA zrAddhA bhadrA kalyANAzayA AtmahitaparahitapratipannA | tasyA ye ye yAcanakA Agacchanti, tebhyastebhya: kaNThAdalaMkAramavamucya prayacchati | datte ca punaralaMkAra: prAdurbhavati || yAvadasau dArikA krameNa mahatI saMvRttA, tadA tasyA bahavo yAcanakA Agacchanti, rAjaputrA amAtyaputrA: zreSThiputrAzca | tairupadrUyamANa: pitA cAsyA: kare kapolaM dattvA cintAparo vyavasthita:-yadyekasmai dAsyAmi, anye me amitrA bhaviSyantIti | yAvadasau dArikA pitaraM cintAparamavekSyovAca-tAta kimasi cintApara iti | tena so’rtho vistareNa samAkhyAta: | dArikA kathayati-tAta na te zoka: kartavya: | svayamevAhaM saptame divase svayaM- varamavatariSyAmIti | tata: zreSThI rAjJa: prasenajito nivedya zrAvastyAM ghaNTAvaghoSaNaM kArayA- mAsa-saptame divase suprabhA dArikA svayaMvaramavatariSyati, yena vo yatkaraNIyaM sa tatkarotviti || @176 tata: saptame divase suprabhA dArikA rathAbhirUDhA kASAyaM dhvajamucchrApya buddhaM bhagavanta citrapaTe lekhayitvA abhiSTuvatI vIthImavatIrNA | sA tatra rAjaputrairamAtyaputrai: zreSThiputraizca sotkaNThodvIkSyamANA vicitrAbhi: kathAbhi: saMjJapyovAca-sarvathAhaM na kenacidaMzena bhavatAM paribhapaM karomi | kevalaM tu nAhaM kAmenArthinI | buddhaM zaraNaM gatAsmi | tasya sakAze pravrajiSyA- mIti | tataste nirbhartsitA: pratinivRttA: | suprAbhapi dArikA bhagavatsakAzamupasaMkramya bhaga- vata: pAdAbhivandanaM kRtvA purastAnniSaNNA dharmazravaNAya | tasyA bhagavatA AzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzo caturAryasatyasaMprativedhikI dharmadezanA kRtA, yAM zrutvA suprabhayA dArikayA viMzatizikharasamudgataM satkAyadRSTizailaM jJAnavajreNa bhittvA srotApattiphalaM sAkSAtkRtam, abhinirhArazca kRta: | atha suprabhA dArikA utthAyAsanAdekAMsaputtarAsaGgaM kRtvA yena bhagavAM- stenAJjaliM praNamayya bhagavantamidamavocat labheyAha bhadanta svAkhyAte dharmavinaye pravrajyAmupa- saMpadaM bhikSuNIbhAvan | careyamahaM bhagavato’ntike brahmacaryamiti | tato bhagavAn saMlakSayati- anayA asmAcchAsane mahadvineyAkarSaNaM kartavyamiti | tato bhagavatoktA-gaccha dArike parSada- mavalokayeti | tata: suprabhA dArikA jetavanAnnirgatya tatrAgatA | tatraikaikasyaivaM bhavati-bale- nainAM harAma iti | t etAmAkramitumArabdhA: | tata: suprabhA dArikA tairupakramyamANA vitata pakSa iva haMsarAjo gaganatalamabhyudgamya vicitrANi prAtihAryANi darzayituprArabdhA | Azu pRthagjanasya RddhigavarjanakarI | tataste tadatyadbhutaM devamanuSyAvarjanakaraM prAtihAryaM dRSTvA uddaNDaromANo mUlanikRttA iva drumA: pAdayornipatya vijJApayitumArabdhA:-avatara avatara bhagini, yayaite tvayA dharmA: sAkSAtkRtA: | asthAnametad yattvaM kAmAn paribhuJjIthA iti | tata: suprabhA dArikA gaganatalAdavatIrya janakAyasya purastAtsthityA tathAvidhAM dharmadezanAM kRttavatI, yAM zrutvA anekai: prANizatasahasrai: satyadarzanaM kRtam | tato bhagavatA mahAprajApatyA: sanyastA | tatastayA praprAjitA upasaMpAditA ca | tayA yujyamAnayA ghaTamAnayA vyAyacchamAnayA idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAragatI: zatanapatanavikiraNavidhvaMsana- dharpatayA parAhatya sarvaklazaprahANAdarhattvaM sAkSAtkRtam | arhantI savRttA, traidhAtukavItarAgA samaloSTakAJcanA AkAzapANitalasamacittA vAsIcandanakalpA vidyAvidAritANDakozA vidyAbhijJApratisaMvitprAptA bhavalAbhalobhasatkAraparA{1 ##The correct form, according to## pANimi, ##4. 1. 54, should be## parAGmukhI ##but our Mss. read## parAGmukhA ##throughout.##}GmukhA | sendropendrANAM devAnAM pUjyA mAnyAbhivAdyA ca saMvRttA || bhikSava: saMzayajAtA: sarva saMzayacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta suprabhayA dArikayA karmANi kRtAni, yenAbhirUpA darzanIyA prAsAdikA, maNiratnaM ca kaNThe prAdurbhUtam, pravrajya cArhattvaM sAkSAtkRtamiti | bhagavAnAha-suprabhayaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi @177 kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| bhUtapUrvaM bhikSavo’tIte’dhvani ekanavate kalpe vipazyI nAma samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa bandhumatIM rAjadhAnImupanizritya viharati | yAvadvipazyI samyaksaMbuddha: sakalaM buddhakAryaM kRtvendhanakSayAdivAgnirnirupadhizeSe nirvANadhAtau parinirvRta:, tasya rAjJA bandhumatA zarIre zarIrapUjAM kRtvA samantayojanazcatUratnamaya: stUpa: pratiSThApita: krozamuccatvena | yA bandhumato rAjJo’gramahiSI vRddhIbhUtA, tayA vicitrANyAbharaNAni zarIrAdavamucya tatra stUpe dattAni | tata: pAdayornipatya praNidhAnaM kRtavatI-anena kuzalamUlena cittotpAdena deya- dharmaparityAgena cArhattvaM prApnuyAmiti || bhagavAnAha-kiM manyadhve bhikSavo yA sA tena kAlena tena samayena rAjJo bandhumato agramahiSI AsIt, iyaM sA suprabhA | yadanayA vipazyina: stUpe vicitrANyAbharaNAni samA- ropitAni, tenAbhirUpA darzanIyA prAsAdikA sarvAGgapratyaGgopetA saMvRttA | yatpraNidhAnaM kRtam, tenedAnImarhattvaM sAkSAtkRtam | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || ----------------------- 72 supriyA | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | tena khalu samayena anAthapiNDadasya gRhapate: patnI ApannasattvA saMvRttA | sA aSTAnAM vA navAnAM vA mAsAnAmatyayAtprasUtA | dArikA jAtA abhirUpA darzanIyA prAsAdikA sarvAGgapratyaGgopetA zrAvastyadhivAsino janakAyasyAtIva priyA | tasyA jAtau jAtimahaM kRtvA nAmadheyaM vyavasthApyate-kiM bhavatu dArikAyA nAmeti | jJAtaya Ucu:-yasmAdiyaM priyA sarvajanasya, tasmAdbhavatu dArikAyA: supriyeti nAmeti | jAtismarA jAtamAtrA gAthAM bhASate- @178 dattaM hi dAnaM bahu vAlpakaM vA vistIryate kSetravizeSayogAt | tasmAddhi deyaM viduSA prayatnAt buddhAya lokendrasurezvarAya ||1|| athAsyA mAtApitarAvanye ca gRhavAsinastaM vAkyavyAhAraM zrutvA bhItAstrastA: | saMvignA AkRSTaromakUpA: kathayanti-pizAcIva seyaM dAriketi | sA kathayati-amba nAhaM pizAcI nApi rAkSasI, kiM tarhi dArikA | icchAmi dAnAni dAtumiti | tato’syA mAtrA anAthapiNDadasya gRhapaterniveditam-evameSA dArikA brUta iti | tatastena gRhapatinA hRSTatuSTa- pramuditena bhagavAnantargRhe sabhikSusaMgho bhojita:, tasyAzca nAmnA dakSiNAdezanaM kAritam || yAvadasau dArikA krameNa saptavarSA saMvRttA, mAtApitarAvanujJApya bhagavacchAsane pravrajitA | sA sarvAsAM bhikSuNInAmiSTA kAntA priyA manApA | yAvattatra kAlena mahAdurbhikSaM prAdurbhUtaM durbhikSAntarakalpasadRzam, yatrAnekAni prANizatasahasrANi annapAnaviyogAtkAlaM kurvanti | tatra bhagavAnAyuSmantamAnandamAmantrayate sma-gaccha Ananda, madvacanAtsupriyAM vada- catasraste parSadastraimAsyaM cIMvarapiNDapAtazayanAsanaglAnapratyayabhaiSajyapariSkArai: pratipAdayitavyA iti | tata AyuSmAnAnanda: supriyAM gatvovAca-bhagavAnAha-catasraste pariSadastraimAsyaM cIvarapiNDapAtazayanAsanaglAnapratyayabhaiSajyapariSkArai: pratipAdayitavyA iti | tata: supriyA kRtakarapuTA bhagavata AjJAM zirasi kRtvA kathayati-evamastviti || supriyA zrAvastImabhisaMprasthitA gocaravyavalokanArtham | yAvadeSA pravRttiranAthapiNDadena zrutA | sa tvaritaM supriyAyA agrato bhUta: kathayati-supriye kva gacchasIti | sA kathayati- bhagavAnAha traimAsyaM vaiyAvRtyakarmaNi niyukteti | anAthapiNDada uvAca-alpotsukA bhava, ahaM tvAM sarveNa pravArayAmIti | supriyA kathayati-kimatrAzcaryaM yadi tAto dRSTasatya: pravArayati samantato- ‘ntarhitAni nidhAnAnyabhisamIkSya | ahaM tu daridrajanasyAnugrahaM karomIti | tathA paJcabhirupA- sakazatairalpotsukA kriyate | mAlikayA devyA, varSAkArayA kSatriyayA, RSidattapurANAbhyAM sthapatibhyAM, vizAkhayA mRgAramAtrA, rAjJA prasenajitA | aTavIgatA tatrApyamanuSyairmanuSyaveSa- dhAribhi: pravAryate | tayA evaM pravAryamANayA bhagavAn sazrAvakasaMghastraimAsyamupasthitazcIvara- piNDapAtazayanAsanaglAnapratyayabhaiSajyapariSkArai: | tatraiva ca traimAsye yujyamAnaghaTamAnavyAyaccha- mAnayA idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAragatI: zatanapatanavikiraNa- vidhvaMsanadharmatayA parAhatya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | arhantI saMvRttA traidhAtuka- vItarAgA samaloSTakAJcanA AkAzapANitalasamacittA vAsIcandanakalpA vidyAvidAritANDa- kozA vidyAbhijJApratisaMvitprAptA bhavalAbhalobhasatkAraparAGmukhA | sendropendrANAM devAnAM pUjyA mAnyAbhivAdyA ca saMvRttA || @179 atha bhagavAMstraimAsyAtyayAtkRtacIvaro niSThitacIvara: samAdAya pAtracIvaraM zrAvastyA rAjagRhaM saMprasthita: sArdhaM zrAvakasaMghena | tata: supriyayA bhagavAnantarmArge alpotsuka: kRta: | yAvadasau {1 ##Neither Tibetan nor Chinese translations give any help to restore the gap.##}* [alpo]dikAmaTavImanuprApta:, gaNDIdezakAlo jAta:, pathyadanaM ca nAsti | tayA bhagavAn sazrAvakasaMgha upanivezita: | tata: pAtraM vAme pANau pratiSThApyo- vAca, pravyAhRtavatI-yadi puNyAnAmasti vipAka:, pAtramevaMvidhabhakSyabhojyAdinA paripUryeteti | tato devatayA divyayA sudhayA paripUritam | tata: supriyayA anuparipATikayA sarvasya bhikSu- saMghasya pAtrANi pUritAni | tatra bhagavAn bhikSUnAmantrayate sma-eSA agrA me bhikSavo bhikSuNInAM mama zrAvikANAM kRtapuNyAnAM yaduta supriyA bhikSuNI || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavatAM papracchu: | kAni bhadanta supriyayA karmANi kRtA(ni) yena ADhye kule jAtA abhirUpA darzanIyA prAsAdikA abhimatA sarvajanasya, pravrajya cArhattvaM sAkSAtkRtamiti | bhagavAnAha-supriyayaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaM- bhAvIni | supriyayA karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||2|| bhUtapUrvaM bhikSavo’tIte'dhvani asminneva bhadrake kalpe viMzativarSasahasrAyuSi prajAyAM kAzyapo nAma samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSa- damyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa vArANasIM nagarImupanizritya viharati RSipatane mRgadAve | atha kAzyapa: samyaksaMbuddha: pUrvAhNe nivAsya pAtracIvaramAdAya bhikSugaNa- parivRto bhikSusaMghapuraskRto vArANasIM nagarIM piNDAya prAvikSat | yAvadanyatara: zreSThI sapari- jana udyAnaM gata:, prabhUtaM ca khAdanIyaM bhojanIyaM nItam | yAvattasya preSyadArikayA {2 ##The gap, according to Tibetan translation, indi- cates that the slave girl carried cooked rice, According to## kalpadrumAvadAna, ##it is:## peDAmAdAya paiSTikIm.}* * * * | (tayA) bhagavAn sazrAvakasaMgho’ntarmArge dRSTa: | tasyA: prasAdajAtAyA buddhirutpannA-kiM mAM svAmI dvirapi dAsIkariSyati, yannvahaM bhagavantaM bhojayeyamiti | tata- stayA bandhanatADanamagaNayitvA bhaktapeDAmuddhATya bhagavAn sazrAvakasaMgho vicitreNAhAreNa saMtarpita: | tata: zreSThina: sakAzamupasaMkrAntA | yAvacchreSThinA uktA-dArike kva sA bhakta- peDeti | sA kathayati-bhagavAn me kAzyapa: samyaksaMbuddha: piNDakena pratipAdita: | iti @180 zrutvA zreSThI paraM vismayamApanna: | tatastena hRSTatuSTapramuditenoktA-gaccha dArike, adyAgreNa tvamadAsI bhava, yA tvaM mama suptasya jAgarSIti | sA kRtakarapuTA gRhapatiM vijJApitavatI-anu- jAnIhi mAm, bhagavacchAsane pravrajiSyAmIti | tato’syA: zreSThinA pAtracIvaraM dattam | sA svakena pAtracIvareNa bhagavacchAsane pravrajitA | bhagavata: kAzyapasya pravacane dazavarSa- sahasrANi vaiyAvRtyaM kRtam, bhaktaistarpaNairyavAgUpAnairnityakairnaimittikairdIpamAlAbhi: kaThinacIvarai- rdAnapradAnAni dattvA praNidhAnaM kRtam-yanmayA bhagavate kAzyapAya kRcchreNa samudAnIya dAnapradAnAni dattAni, anenAhaM kuzalamUlena cittotpAdena deyadharmaparityAgena ca bhagavata: zAkyamune: pravrajyArhattvaM prApnuyAmiti || bhagavAnAha-kiM manyadhve bhikSavo yAsau preSyadArikA, iyamasau supriyA | yadanayA bhagavAn kAzyapa: piNDakena pratipAdita:, tena ADhye kule jAtA abhirUpA darzanIyA prAsAdikA abhimatA sarvajanasya | yatpraNidhAnaM kRtaM tenedAnImarhattvaM sAkSAtkRtam | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || ------------------------- 73 zuklA | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: kapilavastuni viharati nyagrodhArAme | zAkyeSu rohiNo nAma zAkya: prativasati ADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNa- dhanasamudito vaizravaNadhanapratispardhI | tena sadRzAtkulAtkalatramAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayato na putro na duhitA | sa kare kapolaM datvA cintAparo vyavasthita:-anekadhanasamuditaM me gRham, na me putro na duhitA | mamAtyayAtsarvasvApateyamaputrakamiti kRtvA rAjavidheyaM bhaviSyatIti | sa zramaNabrAhmaNanaimittika- suhRtsaMbandhibAndhavairucyate-devatArAdhanaM kuruSveti | so’putra: putrAbhinandI zivavaruNakubera- vAsavAdInanyAMzca devatAvizeSAnAyAcate | tadyathA-ArAmadevatA vanadevatAzcatvaradevatA: zRGgATakadevatA balipratigrAhikA devatA: | sahajA: sahadhArmikA nityAnubaddhA api devatA AyAcate sma | asti caiSa loke pravAdo yadAyAcanaheto: putrA jAyante duhitarazceti | tacca naivam | yadyevamabhaviSyat, ekaikasya putrasahasramabhaviSyattadyathA rAjJazcakravartina: | api tu trayANAM sthAnAnAM saMmukhIbhAvAtputrA jAyante duhitarazca | kathameSAM trayANAm ? mAtApitarau @181 raktau bhavata: saMnipatitau, mAtA kalyA bhavati RtumatI, gandharvazca pratyupasthito bhavati | eteSAM trayANAM sthAnAnAM saMmukhIbhAvAtputrA jAyante duhitarazca || sa caivamAyAcanaparastiSThati | anyatamA ca dArikA anyatamasmAddevanikAyA- ccyutvA tasya prajApatyA: kukSimavakrAntA | tayA svAmine niveditam | tata: svAminocyate- bhadre yadi putraM JaniSyasItyevaM kuzalam, atha duhitaram, tayaiva saha tvAM niSkAsayAmIti | yAvadasAvaSTAnAM vA navAnAM vA mAsAnAmatyayAtprasUtA | dArikA jAtA abhirUpA darzanIyA prAsAdikA atikrAntA mAnuSaM varNamasaMprAptA ca divyaM varNam, zuklairvastrai: prAvRtA anupaliptaiva garbhamalena | yAvadrohiNena zrutaM prajApatI te prasUtA dArikA jAteti, sa kupita: praviSTa: | tato’sya prajApatyA divyavastraprAvRtA dArikopanItA | tato rohiNa: zAkyo dArikAM dRSTvA paraM vismayamApanna: | tasyA jAtau jAtimahaM kRtvA nAmadheyaM vyavasthApyate-kiM bhavatu dAri- kAyA nAmeti | jJAtaya Ucu:-yasmAdiyaM zuklavastraparivRtA jAtA, tasmAdbhavatu dArikAyA: zukleti nAmeti | zuklA dArikA aSTAbhyo dhAtrIbhyo dattA dvAbhyAmaMsadhAtrIbhyAM dvAbhyAM kSIradhAtrIbhyAM dvAbhyAM maladhAtrIbhyAM dvAbhyAM krIDanikAbhyAM dhAtrIbhyAm | sA aSTAbhirdhAtrIbhi- runnIyate vardhyate kSIreNa dadhnA navanItena sarpiSA sarpimaNDenAnyaizcottaptottaptairupakaraNavizeSai: | Azu vardhate hradasthamiva paGkajam | yathA yathA ca zuklA dArikA vardhate, tathA tathA tAnyapi vastrANi vardhante na ca malinIbhavanti, na cAsyA: kAyo malenAbhibhUyate || yadA zuklA dArikA krameNa mahatI saMvRttA, tadAsyA bahavo yAcanakA Agacchanti rAjaputrA amAtyaputrAzca | tatastairupadrUyamANa: pitA cAsyA: kare kapolaM datvA cintAparo vyavasthita:-yadyekasmai dAsyAmi, anye me amitrA bhaviSyantIti | yAvadasau dArikA pitaraM cintAparamavekSyovAca-tAta kimasi cintApara iti | tena so’rtho vistareNa samAkhyAta: | dArikA kathayati-tAta na te zoka: kartavya:, nAhaM kAmenArthinI, bhagavacchAsane pravrajiSyAmi, anujAnIhi mAM tAteti | yAvadasau mAtApitarAvanujJApya bhagavacchAsane pravrajitA | yenaiva vastreNa prAvRtA jAtA, tata eva paripUrNaM paJcacIvaraM saMpannam | tayA yujyamAnayA ghaTamAnayA vyAyacchamAnayA idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAragatI: zatana- patanavikiraNavidhvaMsanadharmatayA parAhatya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | arhantI saMvRttA, traidhAtukavItarAgA samaloSTakAJcanA AkAzapANitalasamacittA vAsIcandanakalpA vidyA- vidAritANDakozA vidyAbhijJApratisaMvitprAptA bhavalAbhalobhasatkAraparAGmukhA | sendropendrANAM devAnAM pUjyA mAnyAbhivAdyA ca saMvRttA || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta zuklayA karmANi kRtAni, yenADhye kule jAtA abhirUpA darzanIyA prAsAdikA zuklavastraprAvRtA | pravrajya cArhattvaM sAkSAtkRtamiti | bhagavAnAha-zuklayaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | zuklayA @182 karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtA- nyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | nap raNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| bhUtapUrvaM bhikSavo’tIte’dhvani asminneva bhadrake kalpe viMzativarSasahasrAyuSi prajAyAM kAzyapo nAma samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSa- damyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa vArANasIM nagarImupanizritya viharati RSipatane mRgadAve | yAvadanyatarA zreSThibhAryA zrAddhA bhadrA kalyANAzayA kenacideva karaNIyena RSipatanaM gatA | athAsau dadarza buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyA cAnuvyaJjanairvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | sahadarzanAcca bhagavata: pAdAbhivandanaM kRtvA purastAnniSaNNA dharmazravaNAya | tato’syA bhagavatA kAzyapena dharmo dezita: | tayA labdhaprasAdayA bhagavantaM sazrAvakasaMghamantargRhe bhojayitvA bhikSusaMghAya kaThinacIvaramanupradattam, krameNa ca mAtApitarA- vanujJApya bhagavacchAsane pravrajitA || kiM manyadhve bhikSavo yAsau zreSThibhAryA, eSaivAsau zuklA bhikSuNI | yadanayA bhikSusaMghAya kaThinacIvaramanupradattaM tena zuklavastraprAvRtA jAtA | yadbrahmacaryavAsa: paripAlita- steneha janmanyarhattvaM sAkSAtkRtam | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAnta- kRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam | idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || ----------------------- 74 somA | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | zrAvastyA- manyatamo brAhmaNa ADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNadhanasamudito vaizravaNadhanapratispardhI trayANAM vedAnAM pAraga: sanighaNTakaiTabhAnAM sAkSaraprabhedAnAmitihAsa- paJcamAnAM padazo {1 vyAkaraNa: ##means one who explains or expounds,##}vyAkaraNa: | sa paJca mANavakazatAni brAhmaNakAn mantrAn pAThayati | tena @183 putraheto: sadRzAtkulAtkalatramAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: patnI ApannasatvA saMvRttA | sA aSTAnAM vA navAnAM vA mAsAnAmatyayAtprasUtA | dArikA jAtA abhirUpA darzanIyA prAsAdikA sarvAGgapratyaGgopetA | tasyA jAtau jAtimahaM kRtvA nAmadheyaM vyavasthApyate-kiM bhavatu dArikAyA: nAmeti | jJAtaya Ucu:-prAyazo’smAkaM putrapautrikayA somanAmAni kriyante | bhavatu dArikAyA: someti nAma | somA dArikA unnIyate vardhyate kSIreNa dadhnA navanItena sarpiSA sarpimaNDenAnyaizcottaptottaptai- rupakaraNavizeSai: | Azu vardhate hradasthamiva paGkajam || yadA krameNa mahatI saMvRttA, sA paNDitA vyaktA medhAvinI paTupracArA smRtimatI zrutidharA ca | yAvadasyA: pitA mANavakAn mantrAn pAThayati, sA zrutamAtreNodgRhNAti | zrutvA ca teSAM zAstrANAM pUrvApareNa vyAkhyAnaM karoti | tato’syA yazasA sarvA zrAvastI phuTA saMvRttA | tIrthyAzcAsyA ahanyahani darzanAyopasaMkrAmanti, tayA ca saha vinizcayaM kurvanti | yadA bhagavAnanuttarAM samyaksaMbodhimabhisaMbuddha:, tadA zrAvastImAgata: | prAyeNa ye paNDitA: paNDitasaMkhyAtA:, te bhagavato darzanAyopasaMkrAmanti | tata: sA tAn napazyantI antarjana- mAmantrayate-ko’tra bhavanto heturyenaitarhi zAstravido nopasaMkrAmantIti | te kathayanti-bhagavAn saMrvajJa: zAkyamunirnAmeha saMprApta:, sarve tatpravaNA: saMvRttA iti | tato buddha ityazrutapUrvaM ghoSaM zrutvAsyA: sarvaromakUpA hRSTA: | tatra somA dArikA buddhazabdazravaNAdbhagavatsakAzamupasaMkrAntA | athAsau dadarza buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyA cAnuvyaJjanai- rvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | sahadarzanAcca bhagavatpAdAbhivandanaM kRtvA purastAnniSaNNA dharmazravaNAya | atha bhagavAn somAyA dArikAyA AzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzIM caturAryasatyasaMprativedhikIM dharmadezanAM kRtavAn, yAM zrutvA somayA viMzatizikharasamudgataM satkAyadRSTizailaM jJAnavajreNa bhittvA srotA- pattiphalaM sAkSAtkRtam | sA dRSTasatyA mahAprajApatyA: sakAze pravrajitA | tayA yujyamAnayA ghaTamAnayA vyAyacchamAnayA idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAra- gatI: zatanapatanavikiraNavidhvaMsanadharmatayA parAhatya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | arhantI saMvRttA traidhAtukavItarAgA samaloSTakAJcanA AkAzapANitalasamacittA vAsIcandana- kalpA vidyAvidAritANDakozA vidyAbhijJApratisaMvitprAptA bhavalAbhalobhasatkAraparAGmukhA | sendropendrANAM devAnAM pUjyA mAnyAbhivAdyA ca saMvRttA || yadA bhagavatA bhikSubhya AjJA dattA-yUyameva bhikSavo’nvardhamAsaM prAtimokSa- sUtroddezamuddizateti, tadA mahAprajApatyA-uddizatu bhagavAn prAtimokSam, uddizatu sugata: prAtimokSamiti | bhagavAnAha-na hi bhikSuNyastathAgatA arhanta: samyaksaMbuddhA: padazo dharmamuddizanti | yadi yuSmAkaM kAcidutsahate sakRdukttaM dhArayitum, evamahamuddizeyamiti | tena khalu samayena sA bhikSuNI tasyAmeva parSadi saMniSaNNA saMnipatitA | atha sA bhikSuNI utthAyAsanAdyena bhagavAMstenAJjaliM praNamayya bhagavantametadavocat-uddizatu bhagavAn prAti- @184 mokSam, uddizatu sugata: prAtimokSam | ahaM sakRduktaM dhArayiSye | tato bhagavatA vistareNoddiSTa:, somayA sakRdukto dhArita: | tatra bhagavAn bhikSUnAmantrayate sma-eSA agrA me bhikSavo bhikSuNInAM mama zrAvikANAM bahuzrutAnAM zrutadharINAM yaduta somA bhikSuNI || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta somayA bhikSuNyA karmANi kRtAnyupacitAni, yenADhye kule jAtA abhirUpA darzanIyA prAsAdikA zrutidharA ca saMvRtteti | bhagavAnAha-somayaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaM- bhAvIni | somayA karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tu upAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| bhUtapUrvaM bhikSavo’tIte’dhvanyasminneva bhadrake kalpe viMzativarSasahasrAyuSi prajAyAM kAzyapo nAma samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSa- damyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa vArANasIM nagarImupanizritya viharati RSipatane mRgadAve | yAvadanyatarA brAhmaNadArikA bhagavata: kAzyapasya zAsane pravrajitA | tayA tatroddiSTaM paThitaM skandhakauzalaM pratItya samutpAdakauzalaM sthAnAsthAnakauzalaM ca kRtam | na tu zakitaM naiSThikaM jJAnamutpAdayitum | yasyAzcopAdhyAyikAyA: sakAze pravrajitAsIt, sA bhagavatA kAzyapena zrutadharINAmagrA nirdiSTA | tata: somayA bhikSuNyA maraNakAle praNidhAnaM kRtam-yathA me upAdhyAyikA zrutadharINAmagrA nirdiSTA, evamahamapyanAgate’dhvani yo’sau bhagavatA kAzyapenottaro nAma mANavo vyAkRta:-bhaviSyasi tvaM mANava varSazatAyuSi prajAyAM zAkyamuni- rnAma tathAgato’rhan samyaksaMbuddha iti, tasya zAsane pravrajitA bhagavatA zAkyamuninA zrutidharINAmagrA nirdizyeya || bhagavAnAha-kiM manyadhve bhikSavo yAsau brAhmaNadArikA AsIt, iyaM sA somA bhikSuNI | yadanayA praNidhAnaM kRtam, tena zrutidharINAmagrA nirdiSTA | yadanayA tasyoddiSTaM paThitaM svAdhyAyitam, tenedAnImarhattvaM sAkSAtkRtam | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmA- ttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karma- svAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || @185 75 kuvalayA | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgho rAjagRhamupanizritya viharati veNuvane kalandakanivApe | tena khalu samayena rAjagRhe nagare girivalgusamAgamo nAma parva pratyupasthitam | tatra sarvebhya: SaDbhyo mahAnagarebhyo janakAya: saMnipatati | yAvaddakSiNApathAnnaTAcArya Agata: | tasya duhitA kuvalayA nAma abhirUpA darzanIyA prAsAdikA sarvAGgapratyaGgopetA | sA rUpayauvanA- rogyamadamattA | yadA raGgamadhyamavatarati, tadA sarvaprekSakai: sotkaNThairudvIkSyate | ye cAprati- saMkhyAnabahulAsteSAM manAMsyAkarSati | tatra yadA parva pratyupasthitaM bhavati, tadA pUraNaprabhRtaya: saparSatkA upasaMkrAmanti | tata: kuvalayA dArikA janakAyamuvAca-asti bhavanto rAjagRhe nagare kazcinmanuSyabhUto yo me rUpeNa samo viziSTataro veti | janakAyenoktA-asti zramaNo gautama: saparivAra iti | kuvalayovAca-kimasau manuSyabhUto’tha deva iti | manuSyabhUta: sa tu sarvajJa iti || tatastadvacanamupazrutya kuvalayA sarvAlaMkArabhUSitA bhagavatsakAzamupasaMkrAntA | upa- saMkramya bhagavata: purastAtsthitvA nRtyati gAyati vAdayate strIliGgAni strIcihnAni strInimittAni copadarzayati | ye sarAgA bhikSavaste tayA saM{1 ##Mss.## saMtrAsitA:. ##Speyer## saMbhrAmitA:, ##attraeted, captured.##}bhrAmitA: | tato bhagavAn rAgabahulAnAM bhikSUNAM vinayanArthaM kuvalayAyAzca rUpayauvanamadApanayanArthaM tadrUpAnRddhyabhisaMskArAnabhisaMskRtavAn, yena kuvalayA jIrNa vRddhA palitaziraskA khaNDadantA kubjagopAnasIvakrA nirmitA | tatkAla- samanantarameva kuvalayAyA AtmAnaM vIbhatsamabhivIkSya yo’sau rUpayauvanamada: sa prativigata: | rAgavahulAzca bhikSava: saMvignA: | tata: kuvalayA apagatamadA bhagavata: pAdau zirasA vanditvA bhagavantaM vijJApitavatI-sAdhu me bhagavAMstathA dharmaM dezayatu, yathAhamasmAtpUtikalevarAdalpakRcchreNa parimucyeyeti | atha bhagavAn kuvalayAyAsteSAM cAvItarAgANAM bhikSUNAmAzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tathAvidhAM dharmadezanAM kRtavAn, yAM zrutvA kaizcidviMzatizikharasamudgataM satkAyadRSTizailaM jJAnavajreNa bhittvA srotApattiphalaM sAkSAtkRtam, kaizcitsakRdAgAmiphalam, kaizcidanAgAmiphalam, kaizcitpravrajya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | kuvalayApi labdha- prasAdA bhagavatsakAze pravrajitA | tayA yujyamAnayA ghaTamAnayA vyAyacchamAnayA idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAragatI: zatanapatanavikiraNavidhvaMsana dharma- tayA parAhatya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | arhantI saMvRttA traidhAtukavItarAgA sama- loSTakAJcanA AkAzapANitalasamacittA vAsIcandanakalpA vidyAvidAritANDakozA vidyA- @186 bhijJApratisaMvitprAptA bhavalAbhalobhasatkAraparAGmukhA | sendropendrANAM devAnAM pUjyA mAnyA abhivAdyA ca saMvRttA | tairapi naTaistena saMvegena sarvaklezaprahANAdarhattvaM sAkSAtkRtam || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-AzcaryaM bhadanta yadbhagavatA kuvalayA naTadArikA rUpayauvanamadamattA jarayA saMvejya yAvadatyantaniSThe nirvANe pratiSThApitA iti | bhagavAnAha-kimatra bhikSava AzcaryaM yadidAnIM mayA vigatarAgeNa vigatadveSeNa vigatamohena parimuktena jAtijarAvyAdhimaraNazokaparidevadu:khadaurmanasyopAyAsai: sarvajJena sarvAkArajJena sarvajJajJAnajJeyavaziprAptena kuvalayA dArikA rUpayovanamadamattA jarayA saMvejya yAvadatyantaniSThe nirvANe pratiSThApitA | yattu mayA atIte’dhvani sarAgeNa sadveSeNa samohenAparimuktena jAtijarAvyAdhimaraNazokaparidevadu:khadaurmanasyopAyAsai: kuvalayA dArikA saMvejya paJcasu vratapradezeSu pratiSThApitA | tacchRNuta, sAdhu ca suSThu ca manasi kuruta, bhASiSye || bhUtapUrvaM bhikSavo’tIte’dhvani vArANasyAM nagaryAM brahmadatto nAma rAjA rAjyaM kArayati RddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNabahujanamanuSyaM ca prazAntakalikalahaDimba- DamaraM taskararogApagataM zAlIkSugomahiSIsaMpannam | priyamivaikaputrakaM rAjyaM kArayati | yAvadasau rAjA devyA saha krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: kAlAntareNa devI ApannasattvA saMvRttA | sA aSTAnAM vA navAnAM vA mAsAnAmatyayAtprasUtA | dArako jAto’bhirUpo darzanIya: prAsAdiko gaura: kanakavarNazchatrAkArazirA: pralambabAhu- rvistIrNalalATa u{1 uccaghoSaNa: ##may be due to the fusion of## uccaghoSa: ##and## ^ghoNa:.}ccaghoSaNa: saMgatabhrUstuGganAsa: sarvAGgapratyaGgopeta: | tasya jAtau jAtimahaM kRtvA nAmadheyaM vyavasthApyate-kiM bhavatu dArakasya nAmeti | jJAtaya Ucu:-yasmAdasya pitA kAzirAja:, ayaM cAbhirUpo darzanIya: prAsAdika:, tasmAdbhavatu dArakasya kAzisundara iti nAma | kAzisundaro dArako’STAbhyo dhAtrIbhyo datto dvAbhyAmaMsadhAtrIbhyAM dvAbhyAM kSIradhAtrIbhyAM dvAbhyAM maladhAtrIbhyAM dvAbhyAM krIDanikAbhyAM dhAtrIbhyAm | so’STAbhirdhAtrIbhirunnIyate vardhyate kSIreNa dadhnA navanItena sarpiSA sarpimaNDenAnyaizcottaptottaptairupakaraNavizeSai: | Azu vardhate hradasthamiva paGkajam | yadA mahAn saMvRttastadA yauvarAjye’bhiSikta: | so’nekadoSaduSTa- manarthamUlaM rAjatvaM viditvA RSSu pravrajita: | sa ca himavatkandare prativasati phalamUlAmbu- bhakto’jinavalkaladhArI agnihotrika: | yAvadapareNa samayena phalA{2 ##Mss.## phalAnAM. ##Speyer adds## artham, ##which is not necessary. This is a Prakritism for## phalebhya:, ##i.e.,## phalAnyAhartum ##as Prakrit has no dative form.##}nA[martha]manyataraM parvatakandara- manupravRtta: | yAvattatra kinnaradArikA | RSikumAraM dRSTvA saMraktA nRtyati gAyati vAdayati strIcihnAni strInimittAni strIvikrIDitAnyupadarzayati | yAvatkAzisundareNa RSiNA tasyA dArikAyA dharmadezanA dattA | jIrNAsi bhagini, prathamaste svaro madhura: snigdhazca, pazcimaste jarjarIbhUta iti | tatastena tasyA dharmadezanA kRtA, yAM zrutvA kinnarakanyAyA yo’bhUdrUpamada: @187 sa prativigata: | tayA prasAdajAtayA praNidhAnaM kRtam-yasmin samaye’nuttarAM samyaksaMbodhi- mabhisaMbudhyethA:, tadA te’haM zrAvikA syAmiti || bhagavAnAha-kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena RSikumAro babhUva, ahaM sa: | kinnarakanyA iyameva kuvalayA | bhikSavo buddhaM bhagavantaM pRcchanti-kAni bhadanta kuvalayayA karmANi kRtAni yenAbhirUpA darzanIyA prAsAdikA saMvRttA, kAni karmANi kRtAni yenArhattvaM sAkSAtkRtamiti | bhagavAnAha-kuvalayayaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaM- bhAvIni | kuvalayayA karmANi kRtAnyupacitAni | ko’ya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| bhUtapUrvaM bhikSavo’tIte’dhvani catvAriMzadvarSasahasrAyuSi prajAyAM trakucchando nAma samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa zobhAvatIM rAjadhAnImupanizritya viharati | yAvaddakSiNApathAdanyataro naTAcArya Agata: | tatra zobhanena rAjJA bhagavata: sakAzAtsatya- darzanaM kRtvA naTAcAryANAmAjJA dattA-bauddhaM nATakaM mama purastAnnATayitavya miti | tairAjJA zirasi pratigRhItA-evaM bhadanteti | tata: sarvanaTairbauddhaM nATakaM vicArya muninirjitaM kRtam | yAva{1 ##Mss.## yAvadrAjA amAtyagaNaparivRto naTaM nATayitumArabdha:, ##which is quite good.##}drAjJo’mAtyagaNaparivRtasya purato naTA nATayitumArabdhA: | tatra naTAcArya: svayameva buddhaveSeNAvatIrNa:, pariziSTA naTA bhikSuvepeNa | tato rAjJA hRSTatuSTapramuditena naTAcArya- pramukho naTagaNo mahatA dhanaskandhenAcchAdita: | tataste bhagavacchAsane labdhaprasAdA dAna- pradAnAni datvA samyakpraNidhAnaM cakru:-anena vayaM kuzalamUlena cittotpAdena deyadharmapari- tyAgena ca anAgatAn buddhAnArAgayema, mA virAgayemeti || kiM manyadhve bhikSavo ye te naTA:, ime te kuvalayApramukhA: | yadebhistatra praNidhAnaM kRtaM tenedAnImarhattvaM sAkSAtkRtam | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAnta- kRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || @188 76 kAzikasundarI | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgha: vArANasyAM viharati RSipatane mRgadAve | vArANasyAM nagaryAM rAjA brahmadatto rAjyaM kArayati RddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNabahujanamanuSyaM ca prazAntakalikalahaDimbaDamaraM taskararogApagataM zAlIkSugomahiSIsaMpannam | priyamivaika- putrakaM rAjyaM pAlayati | yAvadasau rAjA devyA saha krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: kAlAntareNa devI ApannasattvA saMvRttA | sA aSTAnAM vA navAnAM vA mAsAnAmatyayAtprasUtA | dArikA jAtA abhirUpA darzanIya prAsAdikA sarvAGga- pratyaGgopetA | tasyA jAtau jAtimahaM kRtvA nAmadheyaM vyavasthApyate-kiM bhavatu dArikAyA nAmeti | jJAtaya Ucu:-yasmAdiyaM kAzirAjasya duhitA surUpA ca, tasmAdbhavatu dArikAyA: kAzisundarIti nAmeti | kAzisundarI dArikA aSTAbhyo dhAtrIbhyo dattA dvAbhyAmaMsa- dhAtrIbhyAM dvAbhyAM kSIradhAtrIbhyAM dvAbhyAM maladhAtrIbhyAM dvAbhyAM krIDanikAbhyAM dhAtrIbhyAm | sA aSTAbhirdhAtrIbhirunnIyate vardhyate kSIreNa dadhnA navanItena sarpiSA sarpimaNDenAnyaizcottaptottaptai- rupakaraNavizeSai: | Azu vardhate hradasthamiva paGkajam || yadA kAzisundarI dArikA krameNa mahatI saMvRttA, tadA prAtisImai: SaDbhI rAjabhI rAjJo brahmadattasya dUtasaMpreSaNaM kRtam-zrutamasmAbhiryathA tava duhitA jAteti | tadarhasyasmAkaM putrANAmanyatarasmai anupradAtumiti | tato rAjA zokAgAraM pravizya kare kapolaM dattvA cintAparo vyavasthitazcintayati-yadyekasmai dAsyAmi, apareNa saha me virodho bhaviSyatIti | kAzisundarI dArikA sarvAlaMkAravibhUSitA pitu: sakAzamupasaMkrAntA | tayA pitA zokArto dRSTa: pRSTazca-tAta kimarthaM zoka: kriyata iti | pitrA asyA yathAbhUtaM samAkhyAtam | tata: kAzisundarI pitaramuvAca-kriyatAM tAta pratisImAnAM rajJAM dUtasaMpreSaNam | saptame divase kAzisundarI dArikA svayaMvaramavatariSyati | yena vo yatkaraNIyaM sa tatkarotviti | yAva- tsaptame divase SaT prAtisImA rAjAna: saMnipatitA: | kAzisundaryapi rathamabhiruhya kASAyaM dhvajamucchrApya buddhapaTaM hastena gRhItvA rAjasabhAM gatvovAca-zRNvantu bhavanta: prAtisImA rAjAna: | nAhaM bhavatAM rUpayauvanakulabhogaizvaryaM tulayAmi, api tu nAhaM kAmairarthinI | ya eSa eva me bhagavAn buddha: paTe likhitastasyAhaM zrAvikA | asya zAsane pravrajiSyAmIti || yAvadRSipatanaM gatvA bhagavata: pAdAbhivandanaM kRtvA bhagavantamidamavocat-labheyAhaM bhadanta svAkhyAte dharmavinaye pravrajyAmupasaMpadaM bhikSubhAvam | careyamahaM bhagavato’ntike brahma- caryamiti | tato bhagavatA mahAprajApatyAM saMnyastA | tatastayA pravrAjitA upasaMpAditA ca | tayA yujyamAnayA ghaTamAnayA vyAyacchamAnayA idameva paJcagaNDakaM saMsAracakraM calAcalaM @189 viditvA sarvasaMskAragatI: zatanapatanavikiraNavidhvaMsanadharmatayA parAhatya sarvakalezaprahANAdarhattvaM sAkSAtkRtam | arhantI saMvRttA traidhAtukavItarAgA samaloSTakAJcanA AkAzapANitalasamacittA vAsIcandanakalpA vidyAvidAritANDakozA vidyAbhijJApratisaMvitprAptA bhavalAbhalobhasatkAraparA- GmukhA | sendropendrANAM devAnAM pUjyA mAnyAbhivAdyA ca saMvRttA | tataste rAjaputrAstasyA rUpayau- vanazobhAM samanusmRtya rAgamadamattA: pravrajitAmapi prArthayituM pravRttA: | sA tai: prArthayamAnA vitatapakSa iva haMsarAjo gaganatalamabhyudgamya vicitrANi prAtihAryANi vidarzayitumArabdhA | Azu pRthagjanasya RddhirAvarjanakarI | tataste rAjaputrA atyadbhutaM devamanuSyAvarjanakaraM prAtihAryaM dRSTvA AhRSTaromakUpA: pAdayornipatya kSamApayitumArabdhA:-marSaya bhagini | yathaite tvayA dharmA: sAkSAtkRtA:, asthAnametad yattvaM kAmAn paribhuJjIthA iti | tata: kAzikAsundarI gaganatalAdavatIrya janakAyasya purastA- tsthitvA tathAvidhAM dharmadezanAM kRtavatI, yAM zrutvAnekai: prANizatasahasrairmahAn vizeSo’dhigata: || tato bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta kAzisundaryA karmANi kRtAni, yenaivamabhirUpA darzanIyA prAsAdikA | pravrajya cArhattvaM sAkSAtkRtamiti | bhagavAnAha-kAzisundaryaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupa- citAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | kAziMsundaryA karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupa- citAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmAni kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| bhUtapUrvaM bhikSavo’tIte’dhvanyasminneva bhadrake kalpe triMzadvarSasahasrAyuSi prajAyAM kanaka- munirnAma tathAgato’rhan samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavi- danuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | {1 ##A sentence is wanting indicating the name of the place.##}* * * * *| yAvattatrA- nyatarA rAjaduhitA zrAddhA bhadrA kalyANAzayA AtmahitaparahitapratipannA | tayA vihAraM kArayitvA sarvopakaraNai: paripUrya bhagavate sazrAvakasaMghAya pratipAdita: | kanakamunau ca samyaksaMbuddhe pravrajya dazavarSasahasrANi maitrI bhavitA || kiM manyadhve bhikSavo yA sA rAjaduhitA, iyaM sA kAzisundarI dArikA | yadanayA vihAra: pratipAditastenAbhirUpA darzanIyA prAsAdikA saMvRttA | yatkanakamunau bhagavati pravrajya dazavarSasahasrANi maitre# bhAvitA tenedAnImarhattvaM sAkSAtkRtam | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAnta- zukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || @190 77 muktA | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | zrAvastyAM puSyo nAma zreSThI ADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNadhanasamudito vaizravaNadhanapratispardhI | tena sadRzAtkulAtkalatramAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: kAlAntareNa patnI ApannasattvA saMvRttA | sA aSTAnAM vA navAnAM vA mAsAnAmatyayAtprasUtA | dArikA jAtA abhirUpA darzanIyA prAsAdikA muktAmAlayA zirasi baddhayA | tasyA jAtau jAtimahaM kRtvA nAmadheyaM vyava- sthApyate-kiM bhavatu dArikAyA nAmeti | jJAtaya Ucu:-yasmAdasyA jAtamAtrAyA muktAmAlA zirasi prAdurbhUtA, tasmAdbhavatu dArikAyA mukteti nAma | muktA dArikA aSTAbhyo dhAtrIbhyo dattA dvAbhyAmaMsadhAtrIbhyAM dvAbhyAM kSIradhAtrIbhyAM dvAbhyAM maladhAtrIbhyAM dvAbhyAM krIDanikAbhyAM dhAtrIbhyAm | sA aSTAbhirdhAtrIbhirunnIyate vardhyate kSIreNa dadhnA navanItena sarpiSA sarpimaNDe- nAnyaizcottaptottaptairupakaraNavizeSai: | Azu vardhate hradasthamiva paGkajam || yAvanmuktA dArikA krameNa mahatI saMvRttA | tasyA: sA muktAmAlA avatAritA puna: prAdurbhavati | tata: sA dArikA kRpaNavanIpakAn dRSTvA bhAgasaMvibhAgaM karoti | yadA ca pradeyA saMvRttA, tadA tasyA bahavo yAcanakA Agacchanti rAjaputrA amAtyaputrA: zreSThi- putrAzca | tato’syA: pitA zokAgAraM pravizya kare kapolaM dattvA cintAparo vyavasthitazcinta- yati-yadyekasmai dAsyAmi, anye me’mitrA bhaviSyantIti | tato’sau dArikA pitaraM vijJApayA- mAsa-tAta kimarthaM zoka: kriyata iti | tena yathAvRttaM sarvaM tatsamAkhyAtam | tato dArikA kathayati-tAta nAhaM kAmairarthinI | bhagavacchAsane pravrajiSyAmIti | yAvadanAthapiNDadasya supriyo nAma kanIya: putrastena pitA vijJapta: | mamArthAyaitAM dArikAM yAcasveti | tato’nAtha- piNDadena puSyasya gRhapaterdUtasaMpreSaNaM kRtam-dIyatAM muktA dArikA mama putrAya | evaM kRtaM sAMbandhikaM yAvajjIvasukhyaM kRtaM ca bhaviSyatIti | tata: puSyeNa gRhapatinA svasyAM duhitari so’rtho nivedita: | sA kathayati-samayato yadIndriyANAM paripAkAnmayA saha bhaga- vacchAsane pravrajati, evamahaM taM bhartAraM varayAmIti | tena tathaiva kRtam | yAvadubhAveva gRhA- nniSkramya bhagavacchAsane pravrajitau | tAbhyAM yujyamAnAbhyAM ghaTamAnAbhyAM vyAyacchamAnAbhyAmida- meva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAragatI: zatanapatanavikiraNavidhvaMsana- dharmatayA parAhatya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | arhantau saMvRttau traidhAtukavItarAgau sama- loSTakAJcanAvAkAzapANitalasamacittau vAsIcandanakalpau vidyAvidAritANDakozau vidyA- bhijJApratisaMvitprAptau bhavalAbhalobhasatkAraparAGmukhau | sendropendrANAM devAnAM pUjyau mAnyA- vabhivAdyau ca saMvRttau || @191 bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta muktayA karmANi kRtAni yena muktAmAlayA zirasyAbaddhayA, pravrajya cArhatvaM sAkSAtkRtamiti | bhagavAnAha-muktayaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | muktayA karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| bhUtapUrvaM bhikSavo’tIte’dhvanyasminneva bhadrake kalpe viMzativarSasahasrAyuSi prajAyAM kAzyapo nAma samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa vArANasIM nagarImupanizritya viharati RSipatane mRgadAve | yAvadanyatama: sArthavAha: sa mahAsamudramavatIrNa: | tata: svasti susiddhayAnapAtra Agata: | tatastena muktAhAra: paramazobhana AnIta: | tasya ca bhAryA abhirUpA darzanIyA prAsAdikA | tena tasyA: zirasi baddha: || vArANasyAmanyatamo gRhapati: zrAddho bhadra: kalyANAzaya Atmahitaparahitapratipanna: kAruNiko mahAtmA dharmakAma: | tasya buddhirutpannA-yannvahaM chandakabhikSaNaM kRtvA bhagavata: kAzyapasya zAsane paJcavArSikaM kuryAmiti | tena rAjJa: kRkiNo niveditam-icchAmyahaM chandakabhikSaNaM samAdApya bhagavata: paJcavArSikaM kartumiti | rAjJA evamastviti samanujJAta: | athAsau gRhapatirhastiskandhArUDho vArANasyAM nagaryAM rathyAvIthIcatvarazRGgATakeSu cchandaka- bhikSaNaM yAcituM pravRtta: | yAvatsArthavAhabhAryA muktAhAraM ziraso’vamucya tasmiMzchandakabhikSaNe dattavatI | yAvatsArthavAha AgatastaM muktAhAraM ziraso’panItaM dRSTvA pRSTavAn-bhadre kvAsau muktAhAra iti | tatastayoktam-Aryaputra prItiM janaya, prasAdamutpAdaya, bhagavacchAsane chandakabhikSaNe datta iti | yAvatsArthavAhena puSkalena mUlyena niSkrIya tasyai patnyai datta: | sA necchati punastaM grahItum, parityakto me iti | svAminocyate-bhadre mayA prabhUtena hiraNya- suvarNenAyaM krIta: | kasmAnnecchasIti | tato’sau dArikA taM gRhItvA prabhUtaM puSpasaMgrahaM kRtvA gandhamAlyAni ca gRhItvA RSipatanaM gatA | tato gandhakuTyAM gandhapralepaM kRtvA puSpairAkIrya muktAhAraM bhagavato mUrdhni kSiptavatI | sa sahasA bhagavata: kAzyapasya mUrdhani sthita: | tata: prasAdajAtayA praNidhAnaM kRtam-ahamapyevaMvidhAnAM guNAnAM lAbhinI syAm, evaMvidhameva zAstAramArAgayeyaM mA virAgayeyamiti || kiM manyadhve bhikSavo yAsau tena kAlena tena samayena sArthavAhabhAryA, iyaM sA muktA | yadanayA bhagavati kAzyape kArA: kRtAstenAbhirUpA darzanIyA prAsAdikA | muktAhArazcAsyA: @192 zirasi prAdurbhUta: | tenaiva hetunedAnImarhattvaM sAkSAtkRtam | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla: vyatimizrANAM vyatimizra: | tasmA- ttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || ------------------------- 78 kacaGgalA | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgha: kacaGgalAyAM viharati kAcaGgalIye vanaSaNDe | tasyAM kacaGgalAyAM kacaGgalA nAma vRddhA | sA ghaTamAdAya udakArthinI kUpamupasRptA | tatra bhagavA- nAyuSmantamAnandamAmantrayate-gaccha Ananda, etasyAM vRddhAyAM kathaya-bhagavAMstRSita:, pAnIyamanu- prayacchasveti | sA AnandenoktA kathayati-ahaM svayamevAneSyAmIti | yAvatkacaGgalA pAnIyaghaTaM pUrayitvA bhagavata: sakAzaM gatA | dadarza kacaGgalA buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyA cAnuvyaJjanairvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | sahadarzanAdasyA: putrasneha: samutpanna:, stanAbhyAM kSIradhArA: prasrutA: | sA UrdhvabAhu: putra putreti bhagavantaM pariSviktumArabdhA | bhikSavastAM vArayanti | bhagavAnAha-mA yUyaM bhikSava imAM vRddhAM vArayata | tatkasya heto: ? paJcajanmazatAnyeSA [ma{1 ##Speyer proposes## mamAmbAsInnirantaram ##as the reading, to put the line in correct metrical form.##}ma] mAtA AsInnirantaram | iyaM me putrasnehena gAtreSu samazlikSata ||1|| sa cedeSA nivAryeta mama gAtreSu zleSaNAt | idAnIM rudhiraM hyuSNaM kaNThAdasyA: sravetkSaNAt ||2|| kRtajJatAmanusmRtya dRSTvemAM putralAlasAm | kAruNyAdgAtrasaMzleSaM dadAmi anukampayA ||3|| yAvadasau putrasnehaM vinodya bhagavata: purastAnniSaNA dharmazravaNAya | bhagavatA cAsyA AzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzI caturAryasatyasaMprativedhikI dharmadezanA kRtA, yAM zrutvA kacaGgalayA viMzatizikharasamudgataM satkAyadRSTizailaM jJAnavajreNa bhittvA srotApattiphalaM sAkSAtkRtam | sA dRSTasatyA gAthA bhASate- yatkartavyaM hi putreNa mAturduSkarakariNA | tatkRtaM bhavatA mahyaM cittaM mokSaparAyaNam ||4|| @193 durgatibhya: samuddhRtya svarge mokSe ca te aham | sthApitA sarvayatnena vizeSa: sumahAn kRta: ||5|| yAvadasau svAminamanujJApya bhagavacchAsane pravrajitA | tayA yujyamAnayA ghaTamAnayA vyAyacchamAnayA idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAragatI: zatana- patanavikiraNavidhvaMsanadharmatayA parAhatya sarvaklezaprahANAdarhatvaM sAkSAtkRtam | arhantI saMvRttA traidhAtuvItarAgA samaloSTakAJcanA AkAzapANitalasamacittA vAsIcandanakalpA vidyAvidA- ritANDakozA vidyAbhijJApratisaMvitprAptA bhavalAbhalobhasatkAraparAGmukhA | sendropendrANAM devAnAM pUjyA mAnyAbhivAdyA ca saMvRttA | yadA bhagavAn bhikSuNInAM saMkSepeNoddizya pratisaMlayanAya pravizati, tadA kacaGgalA bhikSuNInAM vyAkaroti | tatra bhagavAn bhikSUnAmantrayate sma-eSAgrA me bhikSavo bhikSuNInAM mama zrAvikANAM sUtrAntavibhAgakartrINAM yaduta kacaGgalA bhikSuNIti || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kiM bhadanta kaca- GgalayA karma kRtaM yena vRddhA pravrajitA, kiM karma kRtaM yena bhagavAn pazcimagarbhavAsena dhArita:, pravrajya cArhattvaM sAkSAtkRtam, sUtrAntavibhAgakartrINAM cAgrA nirdiSTA iti | bhagavA- nAha-kacaGgalayaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | kacaGgalayA karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||6|| bhUtapUrvaM bhikSavo’tIte’dhvani bodhisatvacaryAyAM vartamAnasyaiSA me paJca janmazatAni mAtA AsIt | nirantaraM yadAhaM pravrajitumicchAmi, tadA mAmeSA vArayati | tasya karmaNo vipAkena vRddhA pravrajitA | dAnaM dadato me dAnAntarAyo’nayA kRta: | tena daridrA saMvRttA | kiM tvanayA naivaMvidhAni mahezAkhyasaMvartanIyAni karmANi kRtAni, yathA mahAmAyA kRtavatI | tenAhamanayA pazcime na dhArita: | bhUya: kAzyape bhagavati pravrajitA AsIt | tatrAnayA zaikSAzaikSA bhikSuNyo dAsIvAdena samudAcIrNA: | tena dAsI saMvRttA | yattatrAnayA paThitaM svAdhyAyitaM skandhakauzalaM pratItyasamutpAdakauzalaM sthAnAsthAnakauzalaM ca kRtam, tenedAnImarhattvaM sAkSA- tkRtam, sUtrAntavibhAgakartrINAM cAgratAyAM nirdiSTA | iti hi bhikSava ekAntakRSNAnAM karmaNA- mekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || @194 79 kSemA | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyayabhaiSajya- pariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | tena khalu samayena rAjA prasenajitkauzalo rAjA ca brahmadatta ubhAvapyetau parasparavirudddhau | yAvadrAjA prasenajitkauzala: svaviSayaparyantaM gatvA kASThavATaM baddhvAvasthita:, rAjA brahmadattazca caturaGgabala- kAyaM saMnAhya hastikAyamazvakAyaM rathakAyaM pattikAyaM nadyA: kUle kASThavATaM baddhvAvasthita: | yAvadrAjJA prasenajitkauzalena tatraivAgramahiSI nItA | sa tayA sArdhaM krIDati ramate paricAra- yati | brahmadatto’pi devyA saha krIDati ramate paricArayati | yenaikadivasa eva rAjJa: prasena- jitkauzalasya duhitA jAtA, brahmadattasya putra: || yAvadubhayorapi rAjJo: skandhAvAre{1 ##The gap does not seem to exist in the Tibetantranslation.## utsava: pravartate ##is the portion wanted for the birth of a girl as well as of a son.##}…….. ………..brahmadattasya skandhAvAre pravartate yenAyamevaMvidha utsava iti | tairAkhyAtam-rAjJo brahmadattasya putro jAta iti | brahmadattenApi tathaiva pRSTam | kathayanti-rAjJa: prasenajito duhitA jAteti | tato rAjJA brahmadattena rAjJa: prasenajito dUtasaMpreSaNaM kRtam-zrutaM mayA yathA tava duhitA jAteti | diSTyA vardhase | asmAkamapi putro jAta: | kiM tu dIyatAmeSA dArikA mama putrAya | evaM kRte sAMbandhike yAvajjIvaM vairotsarga: kRto bhaviSyatIti | rAjJA prasenajitA pratijJAtam-evaM bhavatviti | tatastAbhyAM parasparaM prItau kRtAyAM kSeme jAte rAjJA brahmadattena dArakasya jAtau jAtimahaM kRtvA nAmadheyaM vyavasthApitaM kSemaMkara iti | rAjJA prasenajitA kauzalena dArikAyA jAtAyA jAtimahaM kRtvA kSemeti nAmadheyaM kRtam | tAvubhAvapyunnItau vardhitau | yAvatkrameNa mahAntau saMvRttau || atha sa dArako dArikAyA hArArdhahAramAlAM badhnan kaNThemaNIn preSayati | yadAsau dArikA mahatI saMvRttA, tayA te pRSTA:-kuta etAni prAbhRtAnyAgacchanti ? preSyairvistareNa sa vRtAnta Avedita: | zrutvA ca pitaraM vijJApayAmAsa-tAta nAhaM kAmairarthinI, bhagavacchAsane pravrajiSyAmi, anujAnIhi mAM tAteti | rAjA kathayati-naitaddArike zakyaM mayA kartum, yasmAttava janmani mama kSemaM jAtamiti | tato rAjJA prasenajitA kauzalena rAjJo brahmadattasya dUtasaMpreSaNaM kRtam-eSA me dArikA pravrajitumicchati | AgatyainAM gRhANeti | yAvadrAjJA brahmadattena divasa: pratigRhIta:-saptame’hani AgacchAmIti | yatte kRtyaM vA karaNIyaM vA tatkuruSveti | eSa vRttAnta: kSemayA dArikayA zruta:-saptame divase vivAho bhaviSyatIti | tata: kSemA bhItA trastA saMvignA AhRSTaromakUpA zaraNapRSThamabhiruhya jetavanAbhimukhI buddhaM bhagavantamAyAcituM pravRttA | Aha ca- @195 kRpakaruNavihAro dhyAyamAno maharSi: prazamadamavidhijJa: pApaha: zAntacitta: | mama vidhivadapAyAnmocaya tvaM hi nAtha: zaraNamupagatAhaM lokanAthaM hyanAthA ||1|| atrAntare nAsti kiMcidbuddhAnAM bhagavatAmajJAtamadRSTamaviditamavijJAtam | dharmatA khalu buddhAnAM bhagavatAM mahAkAruNikAnAM lokAnugrahapravRttAnAmekArakSANAmekavIrANAmadvitIyAnA- madvayavAdinAM zamathavipazyanAvihAriNAM tridamathavastukuzalAnAM caturoghottIrNAnAM caturRddhi- pAdacaraNatalasupratiSThitAnAM paJcAGgaviprahINAnAM paJcagatisamatikrAntAnAM SaDaGgasamanvAgatAnAM SaTpAramitAparipUrNAnAM saptabodhyaGgakusumADhyAnAmaSTAGgamArgadezikAnAM navAnupUrvasamApatti- kuzalAnAM dazadiksamApUrNayazasAM dazazatavazavartiviziSTAnAM trI rAtrestrirdivasasya buddhacakSuSA lokaM vyavalokya jJAnadarzanaM pravartate-ko hIyate, ko vardhate, ka: kRcchraprApta:, ka: saMkaTaprApta:, ka: saMbAdhaprApta:, ko'pAyanimna:, ko’pAyapravaNa: ko’pAyaprAgbhAra: | kamahamapAyAduddhRtya svarge mokSe ca pratiSThApayeyam, kasyAnavaropitAni kuzalamUlAnyavaropayeyam, kasyAvaropitAni paripAcayeyam, kasya paripakvAni vimocayeyam | Aha ca- apyevAtikramedvelAM sAgaro makarAlaya: | na tu vaineyavatsAnAM buddho velAmatikramet ||2|| atha bhagavAn kSemAyA vinayakAlamavekSya RddhyA upasaMkrAnta: | upasaMkramya tAdRzI caturAryasatyasaMprativedhikI dharmadezanA kRtA, yAM zrutvA kSemayA anAgAmiphalaM prAptamabhijJA- nirhArazca | atha kSemA atikrAntakAmadhAtau labdhapratiSThA || yAvatsaptame divase vivAhakAle saMprApte pratyupasthite rAjakumAre anekajanazatasahAye vedImadhyagatAyAM brAhmaNena purohitena lAjA ghRtasarpipAnupradattA: | tato dArakadArikAhasta- saMzleSaNe kriyamANe kSemA pazyatAmanekSAM prANizatasahasrANAM vitatapakSa iva haMsarAjo gaganatalamabhiruhya vicitrANi prAtihAryANi vidarzayitumArabdhA | tato rAjA prasenajitkauzalo rAjA ca brahmadatta: kSemaMkarazca rAjakumAro’nye ca kutUhalAbhyAgatA: sattvA vismayamupagatA: pAdayornipatya vijJApayitumArabdhA: marSaya bhagini, ya ete tvayA dharmA: sAkSAtkRtA:, asthAnametadyattvaM kAmAn paribhuJjIthA iti | atha kSemA gaganatalAdavatIrya janakAyasya pura: sthitvA tathAvidhAM dharmadezanAM kRtavatI, yAM zrutvA anekai: prANizatasahasrai: satyadarzanaM kRtam | tata: kSemA dArikA pitaramanujJApya bhagavatsakAzamupasaMkrAntA | bhagavatA ca mahAprajApatyA: saMnyastA | tatastayA pravrAjitA upasaMpAditA ca | tayA yujyamAnayA ghaTamAnayA vyAyacchamAnayA idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAragatI: zatanapatanavikiraNavidhvaMsanadharmatayA parAhatya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | arhantI @196 saMvRttA traidhAtukavItarAgA samaloSTakAJcanA AkAzapANitalasamacittA vAsIcandanakalpA vidyAvidAritANDakozA vidyAbhijJApratisaMvitprAptA bhavalAbhalobhasatkAraparAGmukhA | sendro- pendrANAM devAnAM pUjyA mAnyAbhivAdyA ca saMvRttA | tatra bhagavAn bhikSUnAmantrayate sma-eSA agrA me bhikSavo bhikSuNInAM mama zrAvikANAM mahAprAjJAnAM mahApratibhAnAM yaduta kSemA bhikSuNI || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta kSemayA karmANi kRtAni yena mahAprAjJAnAM mahApratibhAnAmagrA nirdiSTA ? bhagavAnAha-kSemayaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaM bhArANi pariNatapratyayAni oghavatpratyupa- sthitAnyavazyaMbhAvIni | kSemayA karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti ca kahlu dehinAm ||3|| bhUtapUrvaM bhikSavo’tIte’dhvanyasminneva bhadrake kalpe viMzativarSasahasrAyuSi prajAyAM kAzyapo nAma samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa vArANasIM nagarImupanizritya viharati RSipatane mRgadAve | yAvattatrAnyatarA zreSThiduhitA bhagavata: kAzyapasya zAsane pravrajitA | tayA bhagavata: kAzyapasya zAsane dAnapradAnAni dattAni, dvAdazavarSasahasrANi ca brahmacaryavAsa: paripAlita:, na ca kazcidguNagaNo’dhigata:, yasyAstUpAdhyAyikAyA: sakAze pravrajitA AsIt, sA bhagavatA kAzyapena prajJAvatInAmagrA nirdiSTA | tatastayA praNidhAnaM kRtam-yathaiSA upAdhyAyikA prajJAvatInAmagrA nirdiSTA, evamahamapyanAgate’dhvani yo’sau bhagavatA kAzyapena uttaro nAma mANavo vyAkRta:-bhaviSyasi tvaM mANava varSazatAyuSi prajAyAM zAkyamunirnAma tathAgato’rhan samyaksaMbuddha iti, tasyAhaM zAsane pravrajitvA prajJAvatInAmagrA bhaveyamiti || bhagavAnAha-kiM manyadhve bhikSavo yAsau tena kAlena tena samayena zreSThiduhitA, iyaM sA kSemA bhikSuNI | yattayA dAnAni pradattAni, tenADhye kule pratyAjAtA | yattayA dvAdazavarSasahasrANi brahmacaryavAsa: paripAlita:, tenedAnImarhattvaM sAkSAtkRtam | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || @197 80 virUpA | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | tena khalu samayena prasenajitkauzalo rAjyaM kArayati RddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNabahujanamanuSyaM ca prazAntakalikalahaDimbad5amaraM taskararogApagataM zAlIkSugomahiSI- saMpannam | priyamivaikaputrakaM rAjyaM pAlayati | yAvatsa rAjA anyatamayA devyA saha krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: patnI ApannasattvA saMvRttA | sA aSTAnAM vA navAnAM vA mAsAnAmatyayAtprasUtA | dArikA jAtA a{1 ##Speyer cites a gloss from the version of## virUpA ##as found in## azokA- vadAnamAlA-20, ##which gives the list of eighteen signs of ugliness.## piGga- lAkSa, kUpagaNDa, lamboSTha, Urdhvakeza, hrasvalalATa, siMhabhrU, puSpitanakha, praviraladanta, dantura, atidIrgha, atihrasvabAhu, tavagvathala (?), atikRSNa, bahvAzI, vikarapAda, atigaura, kharAlApa, atikarkazAGga- etAnyaSTAdaza lakSaNAni.}STAdazabhirdaurvarNikairaGgai: samanvAgatA | tasyA jAtau jAtimahaM kRtvA virUpeti nAmadheyaM vyavasthApyate | yadA krameNa mahatI saMvRttA, tadA yasmai pradIyate, sa tAM virUpeti kRtvA na pratigRhNAti || yAvaddakSiNApathAdgaGgo nAma sArthavAho’bhyAgato vistIrNavibhava: | tato rAjJa: prasena- jito buddhirutpannA-ayaM gaGgasArthavAha etasyA doSeSvanabhijJa: | yannavahamasmai dAsyAmIti | tato rAjJA rAtrau saMprAptAyAM bhagnacakSuSpathe gaGgaM dUtenAhvApya sA dArikA sarvAlaMkAravibhUSitA bhAryArthe datA gaGgAya | * * ga{2 ##The explanation of the nickname## gaGgarsthA ##is found in## azokAvadAna:- gaGgasya ratibhogArthaM kevalaM sthIyate yata: | tena tvaM gaGgarastheti nAmnA saMprathitA bhava ||}GgarasthA gaGgarastheti saMjJA prAdurbhUtA || yAvadgaGgena sArthavAhena dvitIye divase prabhAtAyAM rajanyAM sA dArikA dRSTA parama- bIbhatsA | yAM dRSTvA rAjApekSayA na zaknotyavamoktum | svagRhe dhArayati || yAvadgaGga: sArthavAha: kasmiMzcitparvaNyupasthite goSThikAnAM madhyaM gata: | goSThikaizca kriyAkAra: kRta:-saha bhAryayA amukamudyAnaM yo na yAsyati, sa goSThikAnAM paJca purANa- zatAni daNDamanupradAsyatIti | tato gaGga: svagRhamAgatya zokAgAraM pravizya kare kapolaM kRtvA cintAparo vyavasthita: | tasya buddhirutpannA-varamahaM daNDaM dadyAm, na cAhametAmeteSAM darzayeyam | sahadarzanAccAvagIto bhaviSyAmIti | atha gaGgo dvAraM baddhvA paJca purANazatAni @198 gaNDaM gRhItvA goSThikAnAM madhyaM gata: | tato dArikAyA mahaddaurmanasyamutpannam-kiM mamAnenaivaM- vidhena jIvitena, yatra me na ca svAmicittaM sukhitam, na cAham | kimatra prAptakAlam ? AtmAnaM ghAtayiSyAmIti | tato rajjuM gRhItvA avarakaM praviSTA udbandhanaheto: || atrAntare nAsti kiMcidbuddhAnAM bhagavatAmajJAtamadRSTamaviditamavijJAtam | dharmatA khalu buddhAnAM bhagavatAM mahAkAruNikAnAM lokAnugrahapravRttAnAmekArakSANAM zamathavipazyanAvihAriNAM tridamathavastukuzalAnAM caturoghottIrNAnAM caturRddhipAdacaraNatalasupratiSThitAnAM paJcAGgavipra- hINAnAM paJcagatisamatikrAntAnAM SaDaGgasamanvAgatAnAM SaTpAramitAparipUrNAnAM saptabodhyaGga- kusumADhyAnAmaSTAGgamArgadezikAnAM navAnupUrvasamApattikuzalAnAM dazabalabalinAM dazadiksamA- pUrNayazasAM dazazatavazavartiprativiziSTAnAM trI rAtrestrirdivasasya buddhacakSuSA lokaM vyavalokya jJAnadarzanaM pravartate-ko hIyate, ko vardhate, ka: kRcchraprApta:, ka: saMkaTaprApta:, ka: saMbAdhaprApta:, ka: kRcchrasaMkaTasaMbAdhaprApta:, ko’pAyanimna:, ko'pAyapravaNa:, ko’pAyaprAgbhAra: | kamahamapAyA- duddhRtya svarge mokSe ca pratiSThApayeyam, kasyAnavaropitAni kuzalamUlAnyavaropayeyam, kasyAva- ropitAni paripAcayeyam, kasya paripakkAni vimocayeyam | Aha ca- apyevAtikramedvelAM sAgaro makarAlaya: | na tu vaineyavatsAnAM buddho velAmatikramet ||1|| tato bhagavatA jetavanAvasthitena kanakavarNA prabhA utsRSTA, yayA tadgRhaM sUryasahasreNe- vAvabhAsitam | RddhyA copasaMkramya tadgalAdudbandhanamavamucya dArikAM samAzvAsitavAn | SaNNAM sthAnAnAmAzcaryAdbhuto loke prAdurbhAva: | tathAgatasya tathAgatapraveditasya dharmavinayasya manuSya- tvasya AryAyatane pratyAjAtatvasya indriyairavikalatvasya kuzaladharmacchandakasya AzcaryAdbhuto loke prAdurbhAva: | tato bhagavatA tasyA dArikAyAstathAvidhA dharmadezanA kRtA, yAM zrutvA viMzati- zikharasamudgataM satkAyadRSTizailaM jJAnavajreNa bhittvA srotApattiphalaM sAkSAtkRtam | tato labdha- prasAdayA bhagavAn bhaktena pratipAdita:, paTena cAcchAdita: | tato dArikAyA apagatA alakSmI: L lakSmI: prAdurbhUtA | devakanyeva cAvarakamavabhAsamAnA sthitA | bhagavAnapi prakrAnta: || tato goSThikAnAM buddhirutpannA-nUnamasya bhAryA paramadarzanIyA saMvRttA | sa eSa IrSyA- prakRtirdaNDamutsahate dAtum, na ca tAM darzayitumicchati | yannu vayamenaM viruddhairmadyai: pAyayitvA {1 tADa ##means lock and key. Compare## tAlA ##and## tAlI ##in HindI#.}tADamAdAya gRhamasya gatvA bhAryAM pazyemeti | tatastaistaM ghanaghanena viruddhamadyena pAnena kSIbaM kRtvA tADamapahRtya gRhaM gatvA dvAramavamucya dArikA dRSTA | tato dRSTvA paraM vismayamupagatA- zcintayanti-sthAne’sau na darzayatyasmAkamiti | tataste punarAgatya madyavazAtsuptamutthApya @199 Ucu:-lAbhAste gaGga sulabdhA:, yasya te evaMvidhA darzanIyA dAriketi | tato gaGgo bhUyasyA mAtrayA du:khI durmanA: saMvRtta: | daNDa: svayaM mayA datta:, ahaM cAvagIto jAta iti | tato durmanA: svagRhamAgata: | dvAramavamucya tAM bhAryAM dRSTavAn vanadevatAmiva kusumita- madhye’tIva vibhrAjamAnAm | tata: pRcchati-bhadre kimetat ? kiMkRto rUpavizeSa iti | tatastayA yathAvRttaM svAmine samAkhyAtam | zrutvA tenApi bhagavati zraddhA pratilabdhA || yAvadasau dArikA krameNa bhartAramanujJApya bhagavacchAsane pravrajitA | tayA yujyamAnayA ghaTamAnayA vyAyacchamAnayA idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAra- gatI: zatanapatanavikiraNavidhvaMsanadharmatayAM parAhatya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | arhantI saMvRttA traidhAtukavItarAgA samaloSTakAJcanA AkAzapANitalasamacittA vAsIcandana- kalpA vidyAvidAritANDakozA vidyAbhijJApratisaMvitprAptA bhavalAbhalobhasatkAraparAGmukhA | sendropendrANAM devAnAM pUjyA mAnyAbhivAdyA ca saMvRttA || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kiM bhadanta gaGga- rasthayA karma kRtam, yenADhye jAtA | kiM karma kRtaM yena virUpA saMvRttA, pravrajya cArhattvaM sAkSAtkRtamiti | bhagavAnAha-gaGgarasthayaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupa- citAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | gaGgarasthayA karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandha- dhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||2|| bhUtapUrvaM bhikSavo’tIte’dhvani vArANasyAM nagaryAmanyatamA zreSThibhAryA caNDA rabhasA karkazA | asati buddhAnAmutpAde pratyekabuddhA loka utpadyante hInadInAnukampakA: prAnta- zayanAsanabhaktA ekadakSiNIyA lokasya | yAvadanyatara: pratyekabuddhastadgRhaM praviSTo virUpa: | sa tayA bahu paribhASya gRhAnniSkAsita:-kenAyaM virUpo mama gRhe pravezita iti | tata: pratyekabuddhastasyA anugrahArthaM vitatapakSa iva haMsarAjo gaganatalamabhyudgamya vicitrANi prAti- hAryANi vidarzayitumArabdha: | tata: zreSThibhAryayA vipratisArajAtayA {1 ##The gap can be filled by## kSamasvetyuktta: ##which is confirmed by## azokAvadAna.}* * * * | yAvadasau kSamita: piNDakena pratipAditazca | praNidhAnaM ca kRtam-yanmayA pratyekabuddha: paribhASita:, mA asya karmaNo vipAkamanubhaveyam, evaMvidhAnAM ca dharmANAM lAbhinI syAm, prativiziSTataraM ca zAstAramArAgayeyamiti || @200 kiM manyadhve bhikSavo yAsau zreSThibhAryA, iyamasau gaGarasthA | yadanayA pratyekabuddha: piNDakena pratipAdita:, tasya karmaNo vipAkenADhye rAjakule pratyAgatA | yadvirUpAvavAdena samudAcarya gRhAnniSkAsita:, tena virUpA saMvRtt# | bhUya: kAzyape bhagavati pravrajitA AsIt | tatrAnayA paThitaM svAdhyAyitaM skandhakauzalamAyatanakauzalaM pratItyasamutpAdakauzalaM sthAnAsthAnakauzalaM kRtam, brahmacaryavAsazca paripAlita:, tenedAnImarhattvaM sAkSAtkRtam | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNANi karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam | idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || @201 navamo varga: | tasyoddAnam- samudra: sumanAzcaiva hiraNyapANistripiTena ca | yazomitropapAdau ca zobhita: kapphiNastathA | bhadriko rASTrapAlazca vargo bhavati samuddita: || 81 samudra: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | zrAvastyAmanyatama: sArthavAha: | tena sadRzAtkulAtkalatramAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayato buddhirutpannA-yAvadahaM yuvA, tAvaddhana- saMcayaM karomi | pazcAdvRddhAvasthAyAM sukhaM parimokSye iti | tata: sArthavAha: paJcavaNikzataparivAro yAnapAtramAdAya bhAryAsahAyo mahAsamudramavatIrNa: | yAvadasya prajAvatI ApannasattvA jAtA | yAvattatraiva samudramadhye prasUtA | dArako jAto’bhirUpo darzanIya: prAsAdika: | tasya jAtau jAtimahaM kRtvA nAmadheyaM vyavasthApitam-yasmAtsamudramadhye jAtastasmAtsamudra iti nAma | yAvadasau sArthavAha: svastikSemAbhyAM saMsiddhayAnapAtro mahAsamudrAtpratyAgata: || yadA samudro dArako mahAn saMvRttastadA pitrA sArthavAhatve pratiSThApya paJcavaNikzatapari- vAro mahAsamudraM saMpreSita: | so’nupUrveNa caJcUryamANo grAmanagaranigamarASTrarAjadhAnIpaTTanAnyava- lokayan samudratIramanuprApta: | sa paJcabhi: purANazatairvahanaM bhRtvA paJca pauruSeyAn gRhItvA AhAraM nAvikaM kaivartaM karNadhAraM ca trirapi ghaNTAvaghoSaNaM kRtvA mahAsamudramavatIrNa: | tatasteSAM samudramadhyagatAnAM kAlikAvAtena tadvahanamitazcAmutazca paribhrAmyate | samudrazca sArthavAha- stIrthikAbhiprasanna: | so’kAlamRtyubhayabhIta: SaT zAstR#nAyAcituM pravRtta: | tathApi tadvahanaM vAyunA bhrAmyata eva | yAvadanye vaNijo devatAsahasrANyAyAcituM pravRttA: | Ahuzca- zivavaruNakuberA vAyuramagnirmahendro bhuvi ca {1. tuvimagha ##is Vedic, and rarely used in Buddhist Sanskrit. It means, one whose wealth consists of strength## (tuvi). ##Compare## taviSI, tuviSmAna ##and several other formations from## tu, ##to be strong.##}tuvimagho yo vizvadeva maharSi: vayamiha maraNArtA va: prapannA: sma zIghraM vyasanamidamupetaM trAtumic{2 ##The right phrase would be## arhantu ##rather than## icchantu.}chantu sArtham || @202 tatasteSAmevamapi paridevamAnAnAM nAsti kazcittrAtA | yAvattatrAnyatama upAsaka: samArUDha: | sa uvAca-kiM vo bhavanta: SaT zAstAra anye ca devatA: kariSyanti ? buddhaM bhagavantaM pratyakSadevataM bhAvena zaraNaM prapadyadhvam | sa vastrAtA bhaviSyatIti | tata: samudra- pramukhAni paJca vaNikzatAni ekaraveNa bhagavantaM zaraNaM prapannAni || atrAntare nAsti kiMcidbuddhAnAM bhagavatAmajJAtamadRSTamaviditamavijJAtam | dharmatA khalu buddhAnAM bhagavatAM mahAkAruNikAnAM lokAnugrahapravRttAnAmekArakSANAM zamathavipazyanA- vihAriNAM tridamathavastukuzalAnAM caturoghottIrNAnAM caturRddhipAdacaraNatalasupratiSThitAnAM paJcAGgaviprahINAnAM paJcagatisamatikrAntAnAM SaDaGgasamanvAgatAnAM SaTpAramitAparipUrNAnAM saptabodhyaGgakusumADhyAnAmaSTAGgamArgadezikAnAM navAnupUrvasamApattikuzalAnAM dazabalabalinAM dazadiksamApUrNayazasAM dazazatavazavartiprativiziSTAnAM trI rAtrestrirdivasasya buddhacakSuSA lokaM vyavalokya jJAnadarzanaM pravartate-ko hIyate, ko vardhate, ka: kRcchaprApta: ka: saMkaTaprApta:, ka: saMbAdhaprApta:, ka: kRcchrasaMkaTasaMbAdhaprApta:, ko’pAyanimna:, ko’pAyapravaNa:, ko’pAya- prAgbhAra: | kamahamapAyAduddhRtya svarge mokSe ca pratiSThApayeyam, kasyAnavaropitAni kuzalamUlA- nyavaropayeyam, kasyAvaropitAni paripA cayeyam, kasya paripakvAni vimocayeyam | Aha ca- apyevAtikramedvelAM sAgaro makarAlaya: | na tu vaineyavatsAnAM buddho velAmatikramet ||1|| yAvadbhagavatA jetavanAvasthitena sUryasahasrAtirekaprabhA: kanakavarNA marIcaya utsRSTA:, yaste vaNija: samantAdavabhAsitA: | kalpasahasraparibhAvitAzcAMzava utsRSTA:, yai: prahlAditA: | kAlikAvAtazca pratyAgata: || yAvatsamudra: svastikSemAbhyAM saMsiddhayAnapAtra: pratyAgataratenaiva maraNasaMvegena dAna- pradAnAni dattvA bandhujanaM samAzvAsya zramaNabrAhmaNakRpaNavanIpakAn saMtarpya paJcavaNikzata- parivAro bhagavacchAsane pravrajita: | tena yujyamAnena ghaTamAnena vyAyacchamAnena idameva paJca- gaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAragatI: zatanapatanavikiraNavidhvaMsanadharmatayA parAhatya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | arhan saMvRtta: traidhAtukavItarAga: samaloSTa- kAJcana AkAzapANitalasamacitto vAsIcandanakalpo vidyAvidAritANDakozo vidyAbhijJA- pratisaMvitprApto bhavalAbhalobhasatkAraparAGmukha: | sendropendrANAM devAnAM pUjyo mAnyo’bhi- vAdyazca saMvRtta: || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-AzcaryaM bhadanta yadbhagavatA imAni samudrapramukhAni paJca vaNikzatAni iSTena jIvitenAcchAditAni, vyasanA- tparitrAtAni, atyantaniSThe ca nirvANe pratiSThApitAnIti | bhagavAnAha-kimatra bhikSava AzcaryaM yadidAnIM mayA vigatarAgeNa vigatadveSeNa vigatamohena parimuktena jAtijarAvyAdhimaraNa- zokaparidevadu:khadaurmanasyopAyAsai: imAni samudrapramukhAni paJca vaNikzatAni iSTena jIvite- @203 nAcchAditAni, vyasanAtparitrAtAni, atyantaniSThe ca nirvANe pratiSThApitAni | yattu mayA atIte’dhvani sarAgeNa sadveSeNa samohenAparimuktena jAtijarAvyAdhimaraNazokaparidevadu:kha- daurmanasyopAyAsai: ime vaNija: paritrAtA: | tacchRNuta, sAdhu ca suSThu ca manasi kuruta, bhASiSye || bhUtapUrvaM bhikSavo’tIte’dhvanyanyatamasmin samudratIre paJcAbhijJa RSi: prativasati, kaSTatayA mUlaphalAmbubhakto'jinavalkalavAsI agnihotrika: | sa ca kAruNiko mahAtmA dharma- kAma: prajAvatsalo vyasanagatAnAM paritrAtA | yAvadvArANasyAM paJcavaNikzatAni samudramava- tartukAmAni | tAnyanupUrveNa caJcUryamANAni samudratIramanuprAptAni | tamRSiM dRSTvA prasAdajAtAni pAdayornipatya vijJApayitumArabdhAni-yadyasmAkaM bhagavan samudramadhyagatAnAM kiMcidvyasanamutpa- dyeta, bhagavatA tAvadete paritrAtavyA iti | tenAdhivAsitam-evaM bhavatviti | tataste vaNijo ratnAnyAdAya jambudvIpAbhimukhA: saMprasthitA: | yAvatkAlikayA rAkSasyA saMtrAsitumArabdhA: | tatastena RSiNA paritrAtA: | tata: saMsiddhayAnapAtrA: pratyAgatA RSisamIpamupagamyocu:- bho maharSe anena duSkareNa vyavasAyena kAruNyabhAvAcca kiM prArthayasa iti | tenoktam-andhe loke’nAyake buddho bhUyAsamatIrNAnAM sattvAnAM tArayitA, amuktAnAM mocayitA, anAzvastAnA- mAzvAsayitA, aparinirvRtAnAM parinirvApayiteti | tairuktam-yadA tvaM buddho bhavestadA asmAnapi samanvAharethA iti | RSirAha-evamastviti || kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena RSirAsIt, ahaM sa: | ye te vaNija:, ime te samudrapramukhAstadApyete mayA paritrAtA: | bhUya: kAzyape bhagavati pravrajitA babhUvu: | tatraibhirindriyaparipAka: kRta: | tenedAnImarhattvaM sAkSAtkRtam | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukle- Sveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 82 sumanA: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | zrAvastyAmanyatamo gRhapatirADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNadhana- samudito vaizravaNadhanapratispardhI | tena sadRzAtkulAtkalatramAnItam | sa tayA sArdhaM krIDati @204 ramate paricArayati | tasya krIDato ramamANasya paricArayata: putrA: prajAyante ca mriyante ca | tasmiMzca gRhe sthaviro’niruddha: {1. kulopagata:, ##a daily visitor to the family.##} kulopagata: | tato gRhapateriyaM buddhirutpannA-ayaM sthavirAni- ruddho vipA{2. vipAkamahezAkhya:, ##one who has obtained high powers as a result of maturity of his acts.##}kamahezAkhya:, etaM tAvadAyAciSye-yadi me putro jAyate, asya pazcAcchramaNaM dAsyAmIti | tato gRhapatinA sthavirAniruddho’ntargRhe bhaktenopanimantrita: | tata: piNDakena pratipAdyAyAcita:-sthavira, yadi me putro jAto jIvati, sthavirasya pazcAcchramaNaM dAsyAmIti | sthavirAniruddhenoktam-evamastu, kiM tu smartavyA te pratijJeti || yAvadapareNa samayena patnyA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: patnI ApannasattvA saMvRttA | tasyA: kAyAtsurabhirgandha: pravAti | yAvannavAnAM mAsAnAmatyayAtprasUtA | dArako jAta: abhirUpo darzanIya: prAsAdiko divyasumana:- {3. kaJcikA ##or## kaJcukA,##a garment of celestial flowers.##} kaJcikayA prAvRta: | tasya jAtau jAtimahaM kRtvA sumanA iti nAmadheyaM vyavasthApitam | tata: sthavirAniruddhamantargRhe bhaktenopanimantrya sad Arako niryAtita: | tata: sthavirAniruddhe- nAsmai kASAyANi dattAni, AzIrvAdazca-dIrghAyurbhavatviti || yadA saptavarSo jAtastadA mAtApitRbhyAM sthavirAya datta: | tata: sthavirAniruddhena pravrAjya manasikAro datta: | tena yujyamAnena ghaTamAnena vyAyacchamAnena idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAragatI: zatanapatanavikiraNavidhvaMsanadharmatayA parAhatya sarvakleza- prahANAdarhattvaM sAkSAtkRtam | arhan saMvRtta: traidhAtukavItarAga: samaloSTakAJcana AkAza- pANitalasamacitto vAsIcandanakalpo vidyAvidAritANDakozo vidyAbhijJApratisaMvitprApto bhavalAbhalobhasatkAraparAGmukha: | sendropendrANAM devAnAM pUjyo mAnyo’bhivAdyazca saMvRtta: | sa ca tIkSNendriya: | yadA pAMsukUlaM pratisaMskaroti, tadA ekaikasmin sUcIpradeze aSTau vimokSAn samApadyate ca vyuttiSThate ca || yAvadapareNa samayena sthavirAniruddhenokta:-gaccha putraka, nadyA ajiravatyA udaka- mAnayeti | tata: sumanA: zramaNoddezo ghaTamAdAyAjiravatImavatIrNa: | tatra snAtvA udakasya ghaTaM pUrayitvA vihAyasaM prasthita: | agrato ghaTo gacchati, tata: sumanA: zramaNoddeza: | tasmiMzca samaye bhagavAn pratisaMlayanAdvyutthAya catasRNAM parSadAM dharmaM dezayati | tatra bhagavA- nAyuSmantaM zAriputramAmantrayate-imaM pazya zAriputra zramaNoddezamAgacchantamudakasya ghaTaM pUrayitvA smRtimantaM susamAhitendriyam | hitvA rAgaM ca dveSaM ca abhidhyAM ca virAgayan | saMdhArayannimaM dehaM zobhate udahAraka: ||1|| @205 yadA bhagavatA sumanA: zramaNoddezo bhikSusaMghasya purastAtstuta: prazastazca, tadA bhikSUNAM saMdeho jAta: | kAni bhadanta sumanasA karmANi kRtAnyupacitAni yenAbhirUpo darzanIya: prAsAdiko divyayA ca sumanasAM kaJcukayA prAvRto jAta:, tIkSNendriya:, arhattvaM ca prAptamiti ? {1. ##The usual phrase## : bhagavAnAha ##is wanting in Mss. and Tibetan translation.##} sumanasaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAnyodhavatpratyupasthitAnyavazyaMbhAvIni | sumanasA tAni karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||2|| bhUtapUrvaM bhikSavo’tIte’dhvani ekanavate kalpe vipazyI nAma samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa bandhumatIM rAjadhAnImupanizritya viharati | yAvadanyatama: sArthavAha: | tasya taruNAvasthAyAM pravrajyAcittamutpannam | tena na zakitaM pravrajitum | yadA vRddho bhUtastadA tasya vipratisAro jAta:-na me zobhanaM kRtaM yadahaM bhagavacchAsane na pravrajita iti | tatastena kezanakhastUpe sumana:puSpAropaNaM kRtam, vipazyI ca samyaksaMbuddha: sazrAvakasaMgha: piNDakena pratipAdita: | tatastena pAdayornipatya praNidhAnaM kRtam-anenAhaM kuzalamUlena cittotpAdena deyadharmaparityAgena ca anAgatAn samyaksaMbuddhAnArAgayeyam | yasya ca zAsane pravrajeyam, tatra daharAvasthAyAmAryadharmAnadhigaccheyamiti | bhUya: kAzyape bhagavati pravrajito babhUva | tatrAnena dazavarSasahasrANi brahmacaryAvAsa: paripAlita: | tenedAnImarhattvaM sAkSAtkRtam | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAnta- zukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 83 hiraNyapANi: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | zrAvastyAmanyatamo gRhapatirADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNadhana- @206 samudito vaizravaNadhanapratispardhI | na cAsya putro na duhitA | sa kare kapolaM dattvA cintAparo vyavasthita:-anekadhanasamuditaM me gRham, na me putro na duhitA | mamAtyayAtsarvasvApateya- maputrakamiti kRtvA rAjavidheyaM bhaviSyatIti | sa zramaNabrAhmaNasuhRtsaMbandhibAndhavairucyate- devatArAdhanaM kuruSveti | asti caiSa loke pravAdo yadAyAcanaheto: putrA jAyante duhitarazceti | tacca naivam | yadyevamabhaviSyat, ekaikasya putrasahasramabhaviSyattadyathA rAjJazcakravartina: | api tu trayANAM sthAnAnAM saMmukhIbhAvAtputrA jAyante duhitarazca | katameSAM trayANAm ? mAtApitarau raktau bhavata: saMnipatitau, mAtA kalyA bhavati RtumatI, gandharvazca pratyupasthito bhavati | eteSAM trayANAM sthAnAnAM saMmukhIbhAvAtputrA jAyante duhitarazca | sa caivamAyAcanaparastiSThati || anyatamazca sattvo’nyatamasmAddevanikAyAccyutvA tasya prajApatyA: kukSimavakrAnta: | paJcAveNikA dharmA ekatye paNDitajAtIye mAtRgrAme | katame paJca ? raktaM puruSaM jAnAti, viraktaM puruSaM jAnAti | kAlaM jAnAti, RtuM jAnAti | garbhamavakrAntaM jAnAti | yasya sakAzAdgarbho’vakrAmati taM jAnAti | dArakaM jAnAti, dArikAM jAnAti | sa ceddArako bhavati, dakSiNaM kukSiM nizritya tiSThati | sA AttamanA: svAmina Arocayati-diSTyA Aryaputra vardhase- ApannasattvAsmi saMvRttA | yathA ca me dakSiNaM kukSiM nizritya tiSThati, niyataM dArako bhaviSya- tIti | so’pyAttamanA: pUrvakAyamabhyunnamayya dakSiNaM bAhumabhiprasArya udAnamudAnayati-apyevAhaM cirakAlAbhilaSitaM putramukhaM pazyeyam | jAto me syAnnAvajAta: | kRtyAni me kurvIta | bhRta: pratibibhRyAt | dAyAdyaM pratipadyeta | kulavaMzo me cirasthitika: syAt | asmAkaM cApyatIta kAlagatAnAmalpaM vA prabhUtaM vA dAnAni dattvA puNyAni kRtvA asmAkaM nAmnA dakSiNA- mAdekSyate-idaM tayoryatratropapannayorgacchatoranugacchatviti | ApannasattvAM cainAM viditvopari- prAsAdatalagatAmayantritAM dhArayati, zIte zItopakaraNairuSNe uSNopakaraNairvaidyaprajJaptairAhArairnAti- tiktairnAtyamlairnAtilavaNairnAtimadhurairnAtikaTukairnAtikaSAyaistiktAmlalavaNamadhurakaTukaSAyaviva- rjitairAhArai: | hArArdhahAravibhUSitagAtrImapsarasamiva nandanavanavicAriNIM maJcAnmaJcaM pIThAtpITha- manavatarantImadharAM bhUmim | na cAsyA: kiMcidamanojJazabdazravaNaM yAvadeva garbhasya paripAkAya || sA aSTAnAM vA navAnAM vA mAsAnAmatyayAtprasUtA | dArako jAto’bhirUpo darzanIya: prAsAdika: sarvAGgapratyaGgopeta: | pANidvaye cAsya lakSaNAhataM karmavipAkajaM dInAradvayam | yadA tadapanItaM bhavati tadA anyatprAdurbhavati | tasya jAtau jAtimahaM kRtvA nAmadheyaM vyava- sthApyate-kiM bhavatu dArakasya nAmeti | jJAtaya Ucu:-yasmAdasya jAtamAtrasya pANidvaye lakSaNAhataM karmavipAkajaM dInAradvayaM prAdurbhUtam, tasmAdbhavatu dArakasya hiraNyapANiriti nAmeti | hiraNyapANirdArako’STAbhyo dhAtrIbhyo datto dvAbhyAmaMsadhAtrIbhyAM dvAbhyAM kSIradhAtrIbhyAM dvAbhyAM maladhAtrIbhyAM dvAbhyAM krIDanikAbhyAM dhAtrIbhyAm | so’STAbhirdhAtrIbhirunnIyate vardhyate kSIreNa dadhnA navanItena sarpiSA sarpimaNDenAnyaizcottaptottaptairupakaraNavizeSai: | Azu vardhate hradasthamiva paGkajam | sa zrAddho bhadra: kalyANAzaya Atmahitaparahitapratipanna: kAruNiko @207 mahAtmA dharmakAma: prajAvatsala: | sa yadA vIthImavatIrNo bhavati, tadA zramaNabrAhmaNakRpaNa- vanIpakAn dRSTvA pANidvayaM prasArayati | tato lakSaNAhatasya hiraNyasuvarNasya rAzi: prAdu- rbhavati, yena tAn saMtarpayati | tasya yazasA sarvA zrAvastI ApUrNA || yAvaddhiraNyapANirdArako’pareNa samayena jetavanaM nirgata: | athAsau dadarza buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyA cAnuvyaJjanairvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | sahadarzanAccAnena bhagavato’ntike cittaM prasAditam | prasAdajAtazca bhagavata: pAdAbhivandanaM kRtvA purastAnniSaNNo dharma- zravaNAya | tato’sya bhagavatA dharmo dezita: | sa AyuSmantamAnandamidamavocat-icchAmyaha- mAcArya bhagavata: sazrAvakasaMghasya bhaktaM kartumiti | sthAvirAnandenokta:-vatsa kArSApaNai: prayojanamiti | tato hiraNyapANinA buddhapramukhasya bhikSusaMghasya purastAtsthitvA pANidvayaM prasArya hiraNyasuvarNasya mahAn rAzi: sthApita:, yaM dRSTvA saMghasthaviro’nye ca bhikSava: sthavirAnandazca paraM vismayamApannA: | tato hiraNyapANirdArako buddhapramukhaM bhikSusaMghaM bhojayitvA bhagavata: purastAnniSaNNo dharmazravaNAya | tasya bhagavatA AzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzI caturAryasatyasaMprativedhikI dharmadezanA kRtA, yAM zrutvA hiraNyapANidArakeNa viMzati- zikharasamudgataM satkAyadRSTizailaM jJAnavajreNa bhittvA srotApattiphalaM sAkSAtkRtam | dRSTasatyo jJAtInAM bhAgasaMvibhAgaM kRtvA zramaNabrAhmaNakRpaNavanIpakAn saMtarpya mAtApitarAvanujJApya bhagavacchAsane pravrajita: | tena yujyamAnena ghaTamAnena vyAyacchamAnena idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAragatI: zatanapatanavikiraNavidhvaMsanadharmatayA parAhatya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | arhan saMvRtta: traidhAtukavItarAga: samaloSTakAJcana AkAzapANitalasamacitto vAsIcandanakalpo vidyAvidAritANDakozo vidyAbhijJApratisaMvitprApto bhavalAbhalobhasatkAraparAGmukha: | sendropendrANAM devAnAM pUjyo mAnyo’bhivAdyazca saMvRtta: || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta hiraNyapANinA karmANi kRtAni, yenAsya pANidvaye lakSaNAhataM dInAradvayaM jAtam, pravrajya cArhattvaM sAkSAtkRtamiti | bhagavAnAha-hiraNyapANinaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | hiraNyapANinA karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | nap raNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| bhUtapUrvaM bhikSavo’tIte’dhvanyasminneva bhadrake kalpe viMzativarSasahasrAyuSi prajAyAM kAzyapo nAma samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: @208 puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa vArANasIM nagarImupanizritya viharati RSipatane mRgadAve | atha kAzyapa: samyaksaMbuddha: sakalaM buddhakAryaM kRtvA indhana- kSayAdivAgnirnirupadhizeSe nirvANadhAtau parinirvRta: | tasya rAjJA kRkiNA zarIre zarIrapUjAM kRtvA samantayojanazcatUratnamaya: stUpa: pratiSThApita: krozamuccatvena | tatra ca stUpamahe varta- mAne dyUtakareNa dInAradvayaM tasmin stUpe yaSThyAM samAropitam | tata: pAdayornipatya praNidhAnaM kRtavAn-yatra yatra jAyeya, tatra tatra hastagatenaiva suvarNeneti || bhagavAnAha-kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena dyUtakara AsIt, ayaM sa hiraNyapANi: | yadanena stUpe dInAradvayaM samAropitam, tenAsyaivaMvidho vizeSa: saMvRtta: | yatpraNidhAnaM kRtaM tenedAnImarhattvaM sAkSAtkRtam | iti hi bhikSava ekAntakRSNAnAM karmaNA- mekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 84 tripiTa: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | tena khalu samayena zrAvastyAM rAjA prasenajitkauzalo rAjyaM kArayati RddhaM ca sphItaM ca kSemaM ca AkIrNa- bahujanamanuSyaM ca prazAntakalikalahaDimbamaraM taskararogApagataM zAlIkSugomahiSIsaMpannam | priyamivaikaputrakaM rAjyaM pAlayati | yAvadasau devyA saha krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: patnI ApannasattvA saMvRttA | sA aSTAnAM vA navAnAM vA mAsAnAmatyayAtprasUtA | dArako jAta: kASAyavastraM prAvRtya zramaNaveSadhArI jAtismarazca | sa jAtamAtra: pRcchati-kiM bhagavAnihaiva zrAvastyAM zAriputramaudgalyAyanakAzyapAnandaprabhRtayo vA mahAzrAvakA iti | tato’sya mAtA vismayaharSapUrNA kathayati-putraka bhagavAnihaiva zrAvastyAM mahAzrAvakAzceti | yAvadeSo’rtho rAjJa: prasenajito nivedita:-putraste jAta: | kASAyavastraM prAvRtya zramaNaveSadhArI jAtismarazca | sa bhagavato mahAzrAvakANAM ca pravRtti- manveSata iti | tato rAjJA prasenajitA tasyAnugrahArthaM bhagavAn sazrAvakasaMgho bhaktenopanima- ntrita: | atha bhagavAn bhikSugaNaparivRto bhikSusaMghapuraskRto yena rAjJa: prasenajito bhaktAbhi- sArastenopasaMkrAnta: | upasaMkramya purastAdbhikSusaMghasya prajJapta evAsane niSaNNa: | tato rAjA prasenajitkauzala: putramutsaGge kRtvA bhagavato darzayati-ayaM me bhagavan putro jAtamAtra eva @209 bhagavantaM smarati, mahAzrAvakAMzceti | tato bhagavAMstaM kumAramAmantrayate-ArogyaM te tripiTeti | sa kathayati-vande tathAgatamarhantaM samyaksaMbuddhamiti | tato rAjA prasenajitparaM vismayamApanna: || yadA saptavarSo jAtastadA bhagavacchAsane pravrajitastaireva kASAyai: prAvRta: | tena yujyamAnena ghaTamAnena vyAyacchamAnena idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarva- saMskAragatI: zatanapatanavikiraNavidhvaMsanadharmatayA parAhatya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | arhan saMvRtta: traidhAtukavItarAga: samaloSTakAJcana AkAzapANitalasamacitto vAsIcandana- kalpo vidyAvidAritANDakozo vidyAbhijJApratisaMvitprApto bhavalAbhalobhasatkAraparAGmukha: | sendropendrANAM devAnAM pUjyo mAnyo’bhivAdyazca saMvRtta: || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta tripiTena karmANi kRtAni yena kASAyavastraprAvRto jAta: zramaNaveSadhArIjAtismara: | pravrajya cArhattvaM sAkSAtkRtamiti | bhagavAnAha-tripiTenaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | tripiTena karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtA- nyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | nap raNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| bhUtapUrvaM bhikSavo’tIte’dhvani asminneva bhadrake kalpe viMzativarSasahasrAyuSi prajAyAM kAzyapo nAma samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa vArANasIM nagarImupanizritya viharati RSipatane mRgadAve | yAvadrAjJa: kRkiNa: putra RSipatanaM gata: | athAsau dadarza buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyA cAnuvyaJjanairvirAjitagAtraM vyAma- prabhAlaMkRtaM sUryasahasrAtirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | sahadarzanAccAsya prasAdo jAta: | sa prasAdajAto bhagavata: pAdAbhivandanaM kRtvA purastAnniSaNNo dharmazravaNAya | tasya bhagavatA AzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzI saMsAravairAgyikI dharmadezanA kRtA, yAM zrutvA saMsAre doSadarzI nirvANe guNadarzI bhUtvA rAjAnaM vijJApayAmAsa-anujAnIhi mAM tAta, bhagavacchAsane pravrajiSyAmIti | rAjovAca-na zakyametanmayA kartum | yasmAtte yuvarAjAbhiSeko nacireNa bhaviSyatIti | kumAra: kathayati-alaM me rAjyena bahudoSaduSTadharma- saMpannena | avazyamevAhaM bhagavacchAsane pravrajiSyAmIti | sa pitrA nAnujJAta: | tenaiko bhaktaccheda: kRta:, dvau tray ovA yAvatSaD bhaktacchedA: kRtA: | tato’sya vayasyakai rAjA vijJapta: | deva anujAnIhi kumAraM pravrajitum | mA haiva kAlaM kariSyatIti | tato rAjJA putra: pratijJAM @210 kArita:-tAvatte’smAkaM darzanaM na deyam, yAvantraya: piTakA adhItA iti | yAvadasau pitaramanujJApya bhagavacchAsane pravrajita: | tena yujyamAnena ghaTamAnena vyAyacchamAnena nacireNa traya: piTakA adhItA: | {1. ##Mss.## yuktamuktA abhilASI. ##Speyer has corrected it on the strength of similar passages in## divyAvadAna ##and## zikSAsamuccaya.} yuktamukta- pratibhAnI dhArmakathika: saMvRtta: | tasyaitadabhavat-yannvahaM pUrvikAM pratijJAM niryAtayeyamiti | sa pitu: sakAzaM gata: | sa pRSTazca-kiM putra asti kiMcidadhItamiti ? tenoktam-traya: piTakA iti | tatastena pitustAdRzI dharmadezanA kRtA, yAM zrutvA rAjA AttamanA: saMvRtta: | tata: prasAda- jAta: kathayati-putra kena te prayojanamiti | tenoktam-icchAmyahaM bhagavantaM sazrAvakasaMgha- mupanimantrya SaDbhi: pariSkArairAcchAdayitumiti | rAjA kathayati-yatheSTaM kuruSva, vistIrNaM rAja- kulamiti | tatastripiTena bhagavAn viMzatisahasraparivAra: praNItenAhAreNa saMtarpita: | ekaikazca bhikSu: SaDbhi: pariSkArairAcchAdita: | tata: pAdayornipatya praNidhAnaM kRtam-yanmayA idAnIM kRcchreNa pravrajyA pratilabdhA, tathAgate ca sazrAvakasaMghe kArA: kRtA:, anenAhaM kuzalamUlena cittotpAdena deyadharmaparityAgena ca yatra yatra jAyeya tatra tatra kASAyavastra- prAvRta eva zramaNaveSadhArI jAtismarazca syAmiti || bhagavAnAha-kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena kRkiNa: putra:, ayaM tripiTa: | tenaiva hetunA ADhye rAjakule putro jAto’bhirUpo darzanIya: prAsAdiko jAti- smarazca saMvRtta: | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAnta- zuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNAni karmA- NyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 85 yazomitra: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | zrAvastyA- manyatama: sArthavAha ADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNadhanasamudito- vaizravaNadhanapratispardhI | tena sadRzAtkulAtkalamAnItam | sa tayA sArdhaM krIDati ramate pari- cArayati | tena khalu samayena durbhikSamabhUtkRcchram | kAntAradurlabha: piNDako yAcanakena | @211 naimittikaizca nirdiSTaM devo na varSiSyatIti | yAvatsArthavAhapatnI ApannasattvA saMvRttA | sA aSTAnAM vA navAnAM vA mAsAnAmatyayAtprasUtA | dArako jAto’bhirUpo darzanIya: prAsAdika: sarvAGgopeta: | yatra ca divase dArako jAtastatraiva divase’nAvRSTirbhagnA | tasya yazasA sarvA zrAvastI ApUritA | tasya jAtau jAtimahaM kRtvA nAmadheyaM vyavasthApyate-kiM bhavatu dArakasya nAmeti | jJAtaya Ucu:-yasmAdasya samantAdyazo visRtam, tasmAdbhavatu dArakasya yazomitra iti nAmeti | yazomitro dArako’STAbhyo dhAtrIbhyo datto dvAbhyAmaMsa- dhAtrIbhyAM dvAbhyAM kSIradhAtrIbhyAM dvAbhyAM maladhAtrIbhyAM dvAbhyAM krIDanikAbhyAM dhAtrIbhyAm | so’STAbhirdhAtrIbhirunnIyate vardhyate kSIreNa dadhnA navanItena sarpiSA sarpimaNDenAnyaizcottapto- ttaptairupakaraNavizeSai: | Azu vardhate hradasthamiva paGkajam || yadA yazomitro mahAn saMvRttastadA jetavanaM nirgata: kenacideva karaNIyena | athAsau dadarza buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyA cAnuvyaJjanai- rvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | sahadarzanAccAsya prasAdo jAta: | prasAdajAto bhagavata: pAdAbhivandanaM kRtvA purastAnniSaNNo dharmazravaNAya | tasya bhagavatA tAdRzI saMsAravairAgyikI dharmadezanA kRtA, yAM zrutvA saMsAra- doSadarzI nirvANaguNadarzI bhUtvA mAtApitarAvanujJApya bhagavacchAsane pravrajita: | tena yujya- mAnena ghaTamAnena vyAyacchamAnena idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAra- gatI: zatanapatanavikiraNavidhvaMsanadharmatayA parAhatya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | arhan saMvRtta: traidhAtukavItarAga: samaloSTakAJcana AkAzapANitalasamacitto vAsIcandana- kalpo vidyAvidAritANDakozo vidyAbhijJApratisaMvitprApto bhavalAbhalobhasatkAraparAGmukha: | sendropendrANAM devAnAM pUjyo mAnyo’bhivAdyazca saMvRtta: | tasya daMSTrAbhyAmaSTAGgopetaM pAnIyaM prasravati, yenAsya tRSA nab Adhate | yadA nidAghakAle bhikSavastRSArtA: pAnakasyArthe saMgha- mavataranti, tadApyasau nAvatarati | tato’sya supremakA bhikSava: pRcchanti-kena hetunA bhavata- stRSA na bAdhata iti | sa kathayati-mamaitAbhyAM daMSTrAbhyAmaSTAGgopetaM pAnIyaM prasravati, yena na me tRSA bAdhata iti || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta yazomitreNa karmANi kRtAni yenAbhirUpo darzanIya: prAsAdika:, daMSTrAntarAccASTAGgopetaM pAnIyaM prasravati, pravrajya cArhattvaM sAkSAtkRtamiti | bhagavAnAha-yazomitreNaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaM- bhAvIni | yazomitreNa karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAnyupacitAni vipacyante zubhAnyazubhAni ca | @212 na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| bhUtapUrvaM bhikSavo’tIte’dhvanyasminneva bhadrake kalpe viMzativarSasahasrAyuSi prajAyAM kAzyapo nAma samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSa- damyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa vArANasIM nagarImupanizritya viharati RSipatane mRgadAve | yAvadanyatara: zreSThiputro’nyatarasya vRddhabhikSo: sakAze pravrajita: | so’laso necchati samayAcArikAM caritum | tata: sa brahmacAribhi: sthavirasyopasthAyako datta: | sa upasthAyakamAtmAnaM matvA vRddhatarANAM bhikSUNAM sakAzAdupasthAnaM svIkaroti | tasyAkuzalamUlAnyaparyantAni || yAvadapareNa samayena glAnyaM patita: | sthavireNAsya vaidyopadezAd ghRtaM pAnAya dattam | sa rAtrau tRSAtrAsita: svakaM KamaNDalukamupagRhya pAnIyaM pAsyAmIti pazyati nirudakam | evamAcAryopAdhyAyAnAm | yAvatsAMghikaM pAnIyamaNDapamavatIrNa: | tadapi nirudakaM pazyati | yAvannadIcArikAmavatIrNa: | sApi nirudakA saMvRttA | sa udvigna: svakAnAM sabrahmacAriNA- mudvejanArthaM zraddhAdeyasya ca gurutvasaMdarzanArtham, nadIcArikAyA: parivRkSa:, tatra zATakaM baddhvA samabhirUDha:, svakarmANi mametyavetya karmapratizaraNAvasthita: | yAvad dvitIye divase prabhAtAyAM rajanyAmetadvRttAntaM sabrahmacAriNAmArocayati | tato’sya sabrahmacAriNa: pretakaraNaM zrutvodvignA:, itazcAmutazcArocayitumArabdhA: | tato’sya upAdhyAyena pAnIyamupanAmitam | tadapi na pazyati | tenApi saMvignena bhagavata: kAzyapasya niveditam | bhagavatA kAzyapenokta:- gaNDIrAkoTyatAmiti | tata upadhivArikeNa gaNDIrAkoTitA | buddhapramukho bhikSusaMgha: saMnipatita:|| eSa vRttAnto vArANasyAM nagaryAM samantato visRta: | tato’nekAni prANizatasahasrANi saMnipatitAni | yAvadupAdhyAyena vRddhAnte niSAdayitvA udakapUrNA kuNDikA dattA | vatsa etatpAnIyaM saMghe cArayeti | sa pratyakSaphaladarzI tenaiva saMvegena buddhe bhagavati zrAvakeSu ca prasAdamutpAdya tIvreNAzayena tadudakaM saMghe cAritavAn | tato bhagavatA tasyAnugrahArthaM gaja- bhujasadRzaM bAhumabhiprasArya bhItAnAmAzvAsanakareNa KareNa tadudakaM gRhItaM mahAzrAvakaizca | na ca kSIyate | yAvatsarvasaMghe cAritam, tadApi na kSIyate | tadatyadbhutaM devamanuSyAvarjana- karaM prAtihAryaM dRSTvA anekai: prANizatasahasrai: satyadarzanaM kRtam | tasyApi saMtAne’kuzala- mUlAni pratisaMhRtAni | yadA tasmAd glAnyAdvyutthita:, tadA tena buddhapramukho bhikSusaMgha: pAnIyenAlpotsuka: kRta: | dvAdazavarSasahasrANi tena saMghe pAnIyaM cAritam | yAvanmaraNakAla- samaye praNidhAnaM kRtavAn-anenAhaM kuzalamUlena cittotpAdena deyadharmaparityAgena ca yo’sau bhagavatA kAzyapena uttaro nAma mANavo vyAkRta:-bhaviSyasi tvaM mANava varSazatAyuSi prajAyAM zAkyamunirnAma tathAgato’rhan samyaksaMbuddha:, tamahamArAgayeyaM mA virAgayeyam, daMSTrAntarAcca me’STAGgopetaM pAnIyaM nirgacchediti || @213 bhagavAnAha-kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena bhikSurAsIt, ayaM sa: | yattena dvAdazavarSasahasrANi saMghe pAnIyaM cAritam, praNidhAnaM ca kRtam, teneha janmani daMSTrAntarAdaSTAGgopetaM pAnIyaM nirgacchati | tenaiva hetunArhattvaM sAkSAtkRtam | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyati- mizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 86 aupa{1. ##The name of the hero of this## avadAna ##is## upapAduka, ##one who always possessed all needful provisions. It is only in the title of the## avadana ##that it appears as## aupapAduka.}pAduka: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM deveSu trAyastriMzeSu varSA upagata: pANDukambalazilAyAM pArijAtasya kovidArasya nAtidUre | mAturjanitryA dharmaM dezayati, anyeSAM ca devAnAm | tena khalu samayenAyuSmAn mahAmaudgalyAyana: zrAvastyAM varSA upagato jetavane’nAthapiNDadasyArAme | atha catasra: parSado yenAyuSmAn mahAmaudgalyAyana: tenopasaMkrAntA:, mahAmaudgalyAyanapAdau zirasA vanditvA ekAnte niSaNNA: | catasra: parSada AyuSmAn mahAmaudgalyAyano dharmakathayA saMdarza- yati samAdApayati samuttejayati saMpraharSayati | anekaparyAyeNa dharmyA kathayA saMdarzya samAdApya samuttejya saMpraharSya tUSNIm | atha catasra: parSada utthAyAsanAdekAMsamuttarAsaGgaM kRtvA yenAyuSmAn mahAmaudgalyAyana: tenAJjaliM praNamayya AyuSmantaM mahAmaudgalyAyanamida- mavocan-kaccitte bhadanta mahAmaudgalyAyana zrutaM kutra bhagavAnetarhi varSA upagata iti | mahAmaudgalyAyana Aha-zrutaM me bhavanto bhagavAn deveSu trAyastriMzeSu varSA upagata:, pANDukambala- zilAyAM pArijAtasya kovidArasya nAtidUre | mAturjanitryA dharmaM dezayati, anyeSAM ca devAnAM trAyastriMzAnAmiti | atha catasra: parSada AyuSmato mahAmaudgalyAyanasya bhASitamabhi- nandyAnumodya pAdau zirasA vanditvotthAyAsanetva: prakrAntA: || atha catasra: parSadastrayANAM vArSikANAmatyayAdyenAyuSmAn mahAmaudgalyAyana: tenopa- saMkrAntA: | upasaMkramyAyuSmato mahAmaudgalyAyanasya pAdau zirasA vanditvA ekAnte niSaNNA: | catasra: parSada AyuSmAn mahAmaudgalyAyano dharmyayA kathayA saMdarzayati samAdApayati samuttejayati @214 saMpraharSayati | anekaparyAyeNa dharmyayA kathayA saMdarzya samAdApya samuttejya saMpraharSya tUSNIm | atha catasra: parSada utthAyAsanAdekAMsamuttarAsaGgaM kRtvA yenAyuSmAn mahAmaudgalyAyana- stenAJjaliM praNamayya AyuSmantaM mahAmaudgalyAyanamidamavocan-yatkhalu bhadanta mahAmaudgalyAyano jAnIyAt-ciradRSTo’smAbhirbhagavAn, paritRSitA: smo vayaM bhagavato darzanena | icchAmo vayaM bhagavantaM draSTum | sacedbhadantamahAmaudgalyAyanasyAguru, sAdhu bhadantamahAmaudgalyAyano yena bhagavAMstenopasaMkrAmet | upasaMkramyAsmAkaM vacanena bhagavata: pAdau zirasA vandasva, alpAbAdhatAM ca pRccha, alpAtaGkatAM ca laghUtthAnatAM ca yAtrAM ca balaM ca sukhaM cAnavadyatAM ca sparzavihAratAM ca | evaM ca vada-jambUdvIpe bhadanta catasra: parSada AkAGkSanti bhagavato darzanam | evaM cAhu:-nAsti khalu bhadanta jambUdvIpakAnAM manuSyANAM tadrUpA RddhirvA anubhAvo vA yena jambUdvIpakA manuSyA devAMstrAyastriMzAnabhiroheyu: bhagavantaM darzanAyopasaMkramaNAya paryupAsanAya | asti khalu devAnAM trAyastriMzAnAM tadrUpA RddhizcAnubhAvazca, yena devAstrAya- striMzA jambUdvIpamavatareyurbhagavantaM darzanAyopasaMkramaNAya paryupAsanAya | sAdhu bhagavAn devebhya- strAyastriMzebhyo jambUdvIpamavataredanukampAmupAdAyeti | adhivAsayatyAyuSmAn mahAmaudgalyAyana- zcatasRNAM parSadAM tUSNIbhAvena | atha catasra: parSada AyuSmato mahAmaudgalyAyanasya tUSNI- bhAvenAdhivAsanAM viditvA AyuSmato mahAmaudgalyAyanasya pAdau zirasA vanditvotthAyAsanebhya: prakrAntA: || athAyuSmAn mahAmaudgalyAyano’ciraprakrAntAzcatasra: parSado viditvA tadrUpaM samAdhiM samApanno yathA samAhite cite tadyathA balavAn puruSa: saMkuJcitaM vA bAhuM prasArayet, prasAritaM vA saMkuJcayet, evamevAyuSmAn mahAmaudgalyAyana: zrAvastyAmantarhito deveSu trAya- striMzeSu pratyaSThAt pANDukambalazilAyAM pArijAtasya kovidArasya nAtidUre | tena khalu samayena bhagavAn anekazatAyA devaparSado dharmaM dezayati | adrAkSIcca mahAmaudgalyAyano bhagavantamaneka- zatAyA devaparSada: purastAnniSaNNaM dharmaM dezayantam | dRSTvA ca puna: smitaM prAvirakArSIt- ihApi bhagavAnAkIrNo viharati tadyathA jambUdvIpe catasRbhi: parSadbhiriti | atha bhagavA nAyuSmato mahAmaudgalyAyanasya cetasA cittamAjJAya AyuSmantaM mahAmaudgalyAyanamidamavocat- na khalu maudgalyAyana svairatvameSAm, api tu yadA me evaM bhavati-Agacchantviti, tadA Agacchanti | yadA me evaM bhavati-gacchantviti, tadA gacchanti | iti me cetasA cittamAjJAya Agacchanti ca gacchanti ca || athAyuSmAn mahAmaudgalyAyano yena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvA ekAnte niSaNNa: | ekAntaniSaNNa: AyuSmAn maudgalyAyana: sarvAM devaparSadamavalokya bhagavantamidamavocat-vicitrA bateyaM devaparSat saMniSaNNA saMnipatitA | santyasyAM devaparSadi devatA yA buddhe’vetya prasAdena samanvAgatA: kAyasya bhedAdihopapannA: | santi dharma, santi saMghe, santi AryakAntai: zIlai: samanvAgatA:, kAyasya bhedAdihopapannA: | @215 atha bhagavAnAyuSmato mahAmaudgalyAyanasya bhASitamanuvarNayannAyuSmantaM mahAmaudgalyAyanamida- mavocat-evametanmaudgalyAyana, evamevametat | vicitrA bateyaM devaparSat saMniSaNNA saMnipatitA | santyasyAM devatA yA buddhe’vetya prasAdena samanvAgatA:, kAyasya bhedAdihopapannA: | santi dharma, santi saMghe, santi AryakAntai: zIlai: samanvAgatA:, kAyasya bhedAdihopapannA: || atha zakro devAnAmindro bhagavata AyuSmatazca mahAmaudgalyAyanasya bhASitamanuvarNaya- nnAyuSmantaM mahAmaudgalyAyanamidamavocat-evametadbhadanta mahAmaudgalyAyana, evametat | vicitrA bateyaM devaparSat saMniSaNNA saMnipatitA | santyasyAM devaparSadi devatA:, yA buddhe’vetya prasAdena samanvAgatA:, kAyasya bhedAdihopapannA: | santi dharme, santi saMghe, santyAryakAntai: zIlai: samanvAgatA:, kAyasya bhedAdihopapannA: || athAnyatamo devaputro bhagavata AyuSmatazca mahAmaudgalyAyanasya zakrasya ca devAnA- mindrasya bhASitamanuvarNayan AyuSmantaM mahAmaudgalyAyanamidamavocat-evametadbhadanta mahAmaudga- lyAyana, evametat | vicitrA bateyaM devaparSat saMniSaNNA saMnipatitA | santyasyAM devaparSadi devatA:, yA buddhe’vetya prasAdena samanvAgatA: kAyasya bhedAdihopapannA: | santi dharma santi saMghe | {1. ##The gap can be filled by## santi Arya^ ##as in the para above##}* *ryakAntai: zIlai: samanvAgatA: kAyasya bhedAdihopapannA iti || tatrAnekAni devatAzatAni anekAni devatAsahasrANyanekAni devatAzatasahasrANi bhagavata: purastAtpratyekaM pratyekaM srotApattiphalaM sAkSAtkRtya tatraivAntarhitAni || athAyuSmAn mahAmaudgalyAyana: praviviktAM devaparSadaM viditvA ekAMsamuttarAsaGgaM kRtvA yena bhagavAMstenAJjaliM praNamayya bhagavantamidamavocat-jambUdvIpe bhadanta catasra: parSado bhagavata: pAdau zirasA vandante alpAbAdhatAM ca pRcchanti, alpAtaGkatAM ca laghUtthAnatAM ca yAtrAM ca balaM ca sukhaM cAnavadyatAM ca sparzavihAratAM ca | bhagavAnAha-sukhino maudgalyAyana bhavantu jambUdvIpe catasra: parSadastvaM ca | mahAmaudgalyAyana Aha-jambUdvIpe bhadanta catasra: parSada AkAGkSanti bhagavato darzanam | evaM cAhu:-nAsti bhadanta jAmbUdvIpakAnAM manuSyANAM tadrUpA RddhirvA anubhAvo vA yena jAmbUdvIpakA manuSyA devAMstrAyastriMzAnabhiroheyurbhagavantaM darzanAyopasaMkramituM paryupAsanAya | asti tu bhadanta devAnAM trAyastriMzAnAM tadrUpA RddhizcAnu- bhAvazca, yena devAstrAyastriMzA jambUdvIpamatavareyurbhagavantaM darzanAyopasaMkramituM paryupAsanAya | sAdhu bhagavAn devebhyastrAyastriMzebhyo’vataredanukampAmupAdAya | bhagavAnAha-tena hi tvaM gaccha maudgalyAyana jambUdvIpam | gatvA ca catasRNAM parSadAmArocaya-avatariSyati bhavanto bhagavAnita: saptame divase devebhyastrAyastriMzebhyo jambUdvIpaM sAMkAzye nagare Apajjure dAve udumbaramUle iti || athAyuSmAn mahAmaudgalyAyano bhagavata: pratizrutya pAdau zirasA vanditvA tadrUpaM samAdhiM saMpanno yathA samAhite cite tadyathA balavAn puruSa: saMkuJcitaM bAhuM prasArayet, @216 prasAritaM vA saMkuJcayet, evamevAyuSmAn mahAmaudgalyAyano deveSu trAyastriMzeSvantarhita:, jambU- dvIpe pratyaSThAt | athAyuSmAn mahAmaudgalyAyano jambUdvIpamAgatya catasRNAM parSadAmArocayati- avatariSyati bhavanto bhagavAn ita: saptame divase devebhyastrAyastriMzebhyo jambUdvIpaM sAMkAzye nagare Apajjure dAve udumbaramUle iti || avatIrNo bhagavAMstata: saptame divase devebhyastrAyatriMzebhya: sAMkAzye nagare Apajjure dAve udumbaramUle | yadA bhagavAn sAMkAzyaM nagaramavatIrNa:, tadA anekAni prANizata- sahasrANi bhagavato darzanAya saMnipatitAni | tatropapAduko bhikSu: prAdurbhUta: | tena bhagavAn sazrAvakasaMghaste ca devAsuragaruDakinnaramahoragA bhaktenopanimantritA: | yAvadga{1 gaNDIdezakAle ##is the reading of Mss. The expression means at the time of meals.##}NDIdezanAkAle sahacittotpAdAddivyAnyAsanAnyudArapaTAcchAditAni prAdurbhUtAni, divyAni ca bhakSya- bhojyAni | tata upapAdukena bhagavAn divyenAhAreNa saMtarpita: | te ca devAsuragaruDakinnara- mahoragA: samyagupasthitA: | tato’sya bhagavatA AzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzI dharmadezanA kRtA, yAM zrutvopapAdukena bhikSuNA idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAragatI: zatanapatanavikiraNavidhvaMsanadharmatayA parAhatya sarvaklezaprahANA- darhattvaM sAkSAtkRtam | arhan saMvRtta: traidhAtukavItarAga: samaloSTakAJcana AkAzapANi- talasamacitto vAsIcandanakalpo vidyAvidAritANDakozo vidyAbhijJApratisaMvitprApto bhava- lAbhalobhasatkAraparAGmukha: | sendropendrANAM devAnAM pUjyo mAnyo’bhivAdyazca saMvRtta: || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta upapAdukena karmANi kRtAni, yenopapAduka: saMvRtta: ? sahacittotpAdAccAsya yaccintayati, yatprArthayate, tatsarvaM samRdhyatIti | bhagavAnAha-upapAdukenaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | upapAdukenaiva karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| bhUtapUrvaM bhikSavo’tIte’dhvanyekanavate kalpe vipazyI nAma samyaksaMbuddho loka udapAdi tathAgato’rhan samyaksaMbuddho vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamya- sArathi: zAstA devamanuSyANAM buddho bhagavAn | sa bandhumatIM rAjadhAnImupanizritya viharati | yAvadanyatarasmin grAmake’raNyAyatane paJca bhikSavo varSA upagatA: | tatraikena bhikSuNA caturNAM @217 bhikSUNAM vaiyAvRtyaM kRtam | tairyujyamAnairghaTamAnairvyAyacchamAnai: sarvaklezaprahANAdarhattvaM sAkSA- tkRtam | paJcamena pAdayornipatya praNidhAnaM kRtam-yathaibhirmAmAgamya arhattvaM sAkSAtkRtam, anena me kuzalamUlena cittotpAdena deyadharmaparityAgena ca pravrajitasya upakaraNavizeSai- ravaikalyaM syAditi || kiM manyadhve bhikSava: yo’sau tena kAlena tena samayena vaiyAvRtyaM kRtavAn, ayaM sa upapAduka iti | bhikSava Ucu:-kiM karma kRtaM yenopapAduka: saMvRtta: ? bhagavAnAha-bhUtapUrvaM bhikSavo’tIte’dhvani asminneva bhadrake kalpe viMzativarSasahasrAyuSi prajAyAM kAzyapo nAma samyaksaMbuddho loka udapAdi tathAgato’rhan samyaksaMbuddho vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa vArANasIM nagarImupanizritya viharati RSipatane mRgadAve | tatrAnyatara: zreSThI | tasya bhAryA prasavakAle du:khavedanAbhibhUtA ArtasvarA krandati | sa taM zabdaM zrutvA paraM saMvegamApanna: | sa zokAgAraM pravizya kare kapolaM dattvA cintAparo vyava- sthita: | tasya buddhirutpannA-yannvahaM bhagavacchAsane pravrajya praNidhAnaM kuryAm, yena na kadA- cidgarbhazayyAM pratyanubhavAmIti | sa tenaiva saMvegena bhagavata: kAzyapasya pravacane pravrajita: | tena praNidhAnaM kRtam-anenAhaM kuzalamUlena cittotpAdena deyadharmaparityAgena ca yatra yatra jAyeya, tatra tatropapAduko bhaveyam, mA kadAcidgarbhazayyAM pratyanubhaveyamiti || kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena sArthavAha AsIt, ayaM sa upapAduka: | yatpraNidhAnaM kRtam, tenopapAduka: saMvRtta: | yattatrAnenendriyANi paripAci- tAni, tenedAnImarhattvaM sAkSAtkRtam | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 87 zobhita: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: kapilavastuni viharati nyagrodhArAme | kapilavastuni anyatama: zAkya ADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNadhanasamudito vaizravaNadhanapratispardhI | tena sadRzAtkulAtkalatramAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: patnI ApannasattvA saMvRttA | sA @218 aSTAnAM vA navAnAM vA mAsAnAmatyayAtprasUtA | dArako jAto’bhirUpo darzanIya: prAsAdiko- ‘tikrAnto mAnuSavarNamasaMprAptazca divyaM varNam | tasya janmanyanekAnyadbhutAni prAdurbhUtAni, yai: kapilavastu nagaraM samantata: zobhitam | tasya jAtau jAtimahaM kRtvA nAmadheyaM vyavasthApyate-kiM bhavatu dArakasya nAmeti | jJAtaya Ucu:-yasmAdasya janmani kapilavastu nagaraM samantata: zobhitam, tasmAdasya bhavatu zobhita iti nAmeti | zobhito dArako’STAbhyo dhAtrIbhyo datto dvAbhyAmaMsadhAtrIbhyAM dvAbhyAM kSIradhAtrIbhyAM dvAbhyAM maladhAtrIbhyAM dvAbhyAM krIDanikAbhyAM dhAtrIbhyAm | so’STAbhirdhAtrIbhirunnIyate vardhyate kSIreNa dadhnA navanItena sarpiSA sarpimaNDenAnyaizcottaptottaptairupakaraNavizeSai: | Azu vardhate hradasthamiva paGkajam || sa yadA mahAn saMvRttastadA nyagrodhArAmaM gato bhagavato darzanAya | athAsau dadarza buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyA cAnuvyaJjanairvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | sahadarzanA- ccAnena bhagavato’ntike cittaM prasAditam | prasAdajAto bhagavata: pAdAbhivandanaM kRtvA purastAnniSaNNo dharmazravaNAya | tasya bhagavatA AzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzI caturAryasatyasaMprativedhikI dharmadezanA kRtA, yAM zrutvA zobhitena dArakeNa viMzatizikhara- samudgataM satkAyadRSTizailaM jJAnavajreNa bhittvA srotaApattiphalaM sAkSAtkRtam | sa dRSTasatyo mAtApitarAvanujJApya bhagavacchAsane pravrajita: | tena yujyamAnena ghaTamAnena vyAyacchamAnena idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAragatI: zatanapatanavikiraNavi- dhvaMsanadharmatayA parAhatya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | arhan saMvRtta: traidhAtukavItarAga: samaloSTakAJcana AkAzapANitalasamacitto vAsIcandanakalpo vidyAvidAritANDakozo vidyAbhijJApratisaMvitprApto bhavalAbhalobhasatkAraparAGmukha: | sendropendrANAM devAnAM pUjyo mAnyo- ‘bhivAdyazca saMvRtta: || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta zobhitena karmANi kRtAni yenAbhirUpo darzanIya: prAsAdiko’tikrAnto mAnuSavarNamasaMprAptazca divyaM varNam, janmani cAsyAnekAni adbhutAni prAdurbhUtAni, yai: kapilavastu nagaraM samantata: zobhitam ? bhagavAnAha-zobhitenaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupa- citAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | zobhitenaiva karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupa- citAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtte- Sveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| @219 bhUtapUrvaM bhikSavo’tIte’dhvanyasminneva bhadrake kalpe catvAriMzadvarSasahasrAyuSi prajAyAM krakucchando nAma samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa zobhAvatIM rAjadhAnImupanizritya viharati | tasya zobhena rAjJA kezanakhastUpa: pratiSThApita: | yAvatkasmiMzcitparvaNi pratyupa- sthite goSThikA: stUpasamIpaM gatA: | taistaM stUpaM dRSTvA prasAdajAtai: puSpAropaNaM kartumA- rabdham | tatraiko goSThika: kathayati-ahaM na karomi, mama vibhavo nAstIti | sa taizca goSThika- madhyAnniSkAsita: | tasya vipratisAro jAta: | tena vicitrapuSpasaMgrahaM kRtvA tasminneva stUpe puSpAropaNaM kRtam || bhagavAnAha-kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena goSThika AsIt, yena vipratisArajAtena krakucchandasya kezanakhastUpe puSpAropaNaM kRtam, ayamasau zobhita: | anyAnyapi hi bhikSava: zobhitena karmANi kRtAnyupacitAni | bhUtapUrvaM bhikSavo’tIte’dhvani vArANasyAM nagaryAmanyatama: zreSThI | tena glAna: pratyekabuddho dRSTa: | tata: prasAdajAtena pAdayornipatya piNDakena pratipAdita:, paTena cAcchAdita: || kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena zreSThI, ayaM zobhita: | bhUya: kAzyape bhagavati daridro’bhUtkASThahAraka: | sa kASThAnAmarthe parvatadarIM praviSTa: | tena stUpo dRSTa: | tatra ca stUpAGgaNe tRNAni jAtAni | tatastena prasAdajAtena tRNAnyutpATya saMmArjanIM gRhItvA stUpAGgaNaM ca saMmRSTam | tata: pAdayornipatya praNidhAnaM kartumArabdha:-anenAhaM kuzalamUlena cittotpAdena deyadharmaparityAgena ca abhirUpa: syAM darzanIya: prAsAdika:, anAgatAMzca buddhAnArAgayeyaM mA virAgayeyamiti || bhagavAnAha-kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena kASThahAraka AsIt, ayamevAsau zobhita: | yadanena stUpAGgaNaM saMmRSTam, tena yatra yatra jAtastatra tatrAbhi- rUpo darzanIya: prAsAdika: saMvRtta: | tenaiva hetunedAnImarhattvaM sAkSAtkRtam | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAnta- zukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavan | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 88 kapphiNa: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai : kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- @220 pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati sma jetavane’nAthapiNDadasyArAme | tena khalu samayena dakSiNApathe kalpo nAma rAjA rAjyaM kArayati RddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNabahujanamanuSyaM ca prazAntakalikalahaDimbaDamaraM taskararogApagataM zAlIkSu- gomahiSIsaMpannam | priyamivaikaputrakaM rAjyaM pAlayati | so’pareNa samayena devyA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: putro jAto’bhirUpo darzanIya: prAsAdika: sarvAGgapratyaGgopeta: | tasya jAtau jAtimahaM kRtvA kapphiNa iti nAmadheyaM vyavasthApitam | kapphiNo dArako’STAbhyo dhAtrIbhyo datto dvAbhyAmaMsadhAtrIbhyAM dvAbhyAM kSIradhAtrIbhyAM dvAbhyAM maladhAtrIbhyAM dvAbhyAM krIDanikAbhyAM dhAtrIbhyAm | so’STAbhirdhAtrIbhi- runnIyate vardhyate kSIreNa dadhnA navanItena sarpiSA sarpimaNDenAnyaizcottaptoptairupakaraNavizeSai: | Azu vardhate hradasthamiva paGkajam | yasminneva divase kapphiNa: kumAro jAta:, tasminneva divase aSTAdazAnAmamAtyasahasrANAM putrA jAtA:, sarve mahAnagnA: | teSAM pratirUpANi nAmAni vyavasthApitAni || {1.} yadrAjA kalpa: kAladharmeNa saMyukta:, tasyAtyayAtkapphiNa: kumAro rAjye pratiSThita: | tAni cASTAdazAmAtyaputrasahasrANi sarvANyamAtyatve niyuktAni | athApareNa samayena rAjA mahAkapphiNo’STAdazAmAtyasahasraparivRto mRgavadhAya nirgata: | purastAtpRSThatazca sarvabalaughamava- lokyAmAtyAnAmantrayate-asti bhavanta: kasyacidevaMrUpo balaugha: tadyathA mamaivaitarhIti ? tata: priyavAdibhiramAtyairabhihitam-deva nAnyasya kasyaciditi | atha madhyadezAdvaNijo dakSiNApathaM gatA: | tai rAjJo mahAkapphiNasya prAbhRtamupanItam | rAjJA uktA:-bho vaNija:, kastatra rAjeti | vaNija: kathayanti-deva keciddezA gaNAdhInA: kecidrAjAdhInA iti | yAvadrAjJA mahAkapphiNena zrAvastyAdiSu SaTsu mahAnagareSu dUtasaMpreSaNaM kRtam | yadyutthitA bhavatha nopaveSTa- vyam, zIghramAgantavyam, anyathA va uttamena daNDena samanuzAsiSyAmIti | etadvacanamupazrutya paNmahAnagaravAsino rAjAno bhItAstrastA: saMvignA AhRSTaromakUpA: saMgamya samAgamya ekasamUhena zrAvastImanuprAptA: | tato bhagavatsakAzaM gatA: | tai: sa vRttAnto bhagavato vistareNa nivedita: | bhagavatA te samAzvAsitA:, uktAzca-sa dUto matsakAzamAnetavya iti | tatastairdUtasya niveditam | astyasmAkaM rAjAdhirAja:, taM tAvatpazyeti || tato bhagavatA dUtAgamanamavetya jetavanaM catUratnamayaM nirmitaM devAnAmiva sudarzanaM nagaram | atra catvAro mahArAjAno dauvArikA: sthApitA:, airAvatasadRzA hastina:, bAlAhaka- sadRzA azvA:, nandIghoSasadRzA rathA:, vyADyakSasadRzA manuSyA: | svayaM ca bhagavatA cakra- vartiveSo nirmita:, saptatAlodgataM ca siMhAsanaM yatra bhagavAnniSaNNa: | tato dUtastathAvidhAM zobhAM dRSTvA paraM vismayamApanna: | tato bhagavatA lekhaM lekhayitvA sa dUto’bhihita:-kapphiNo madvacanAdvaktavya:-lekhavAcanasamakAlameva yadyutthito bhavasi, nopaveSTavyam, zIghramAgantavyam | @221 athavA nAgacchasi, ahameva mahatA balaughena sArdhamAgamiSyAmIti | tato dUtena gatvA rAjJo mahAkapphiNasya lekhaM vAcikaM ca yatsaMdiSTaM tatsarvaM niveditam || tata: kapphiNo rAjA aSTAdazAmAtyagaNasahasraparivRto’nupUrveNa caJcUryamANa: zrAvastI- manuprApta: | prAtisImAzca rAjAno rAjAnaM mahAkapphiNaM pratyudgatA: | tairmahAsatkAreNa nagaraM pravezita: | mArgazramaM prativinodya bhagavato niveditavanta: | tato bhagavatA tasyAgamanamavetya jetavanaM catUratnamayaM nirmitaM devAnAmiva sudarzanaM nagaram | yatra catvAro mahArAjAno dauvA- rikA: sthApitA: | airAvatasadRzA hastina:, bAlAhakasadRzA azvA:, nandIghoSasadRzA rathA:, vyADayakSasadRzA manuSyA: | svayaM ca bhagavatA cakravartiveSo nirmita: | saptatAlodgataM ca siMhAsanaM sarvaM tathaiva nirmitam | tato rAjA mahAkapphiNo jetavanaM praviSTa: | sahadarzanAdasya yo rUpe rUpamada:, aizvarye aizvaryamada:, sa prativigata: | baladarpo’dyApi pratibAdhata eva | tato bhagavatA laukikaM cittamutpAditam-aho bata zakro devendra aindraM dhanurAdAya Agaccha- tviti | sahacittotpAdAdbhagavata: zakro devendra: sArathiveSeNa aindraM dhanurupanAmayati | bhagavatA mahAkapphiNasyopanAmitam | tacca rAjA mahAkapphiNa utkraSTumapi na zaknoti, kuta: puna- rAropayiSyati | tato bhagavatA saptAyobheryo nirmitA: | svayaM ca taddhanurardhacandrAkAreNAropya zara: kSipta:, yena tA: saptAyobheryazchidrIkRtA: | tata: zabdo nirgata:- ArabhadhvaM niSkrAmata yujyadhvaM buddhazAsane | dhunIta mRtyuna: sainyaM naDAgAramiva kuJjara: ||1|| yo hyasmin dharmavinaye apramattazcariSyati | prahAya jAtisaMsAraM du:khasyAntaM kariSyati ||2|| sa ca zabdo yAvadakaniSThAn devAn gata: | tato rAjJa: kapphiNasya yo’bhUdbalamada:, sa prativigata: | tasya buddhirutpannA-kimidamiti | tato bhagavAn rAjJo mahAkapphiNasya cittaprakAramupalakSya rAjaveSamantardhApya idaM sUtramArabdhavAn- dazabalasamanvAgato bhikSavastathAgato’rhan samyaksaMbuddhazcaturvaizAradyavizArada udAra- mArSabhaM sthAnaM pratijAnIte, brahmacaryaM pravartayati, parSadi samyaksiMhanAdaM nadati-ya{1. ##This is the famous formula of## pratItyasamutpAda ##as in## lalitavistara.}dutAsmin satIdaM bhavati, asyotpAdAdidamutpadyate | yaduta avidyApratyayA: saMskArA: | saMskAra- pratyayaM vijJAnam | vijJAnapratyayaM nAmarUpam | nAmarUpapratyayaM SaDAyatanam | SaDAyatana- pratyaya: sparza: | sparzapratyayA vedanA | vedanApratyayA tRSNA | tRSNApratyayamupAdAnam | upAdAnapratyayo bhava: | bhavapratyayA jAti: | jAtipratyayA jarAmaraNazokaparidevadu:kha- daurmanasyopAyAsA: saMbhavanti | evamasya kevalasya mahato du:khaskandhasya samudayo bhavati | yaduta asminnasatIdaM na bhavati, asya nirodhAdidaM nirudhyate | yaduta avidyAnirodhAtsaMskAra- @222 nirodha: | saMskAranirodhAdvijJAnanirodha: | vijJAnanirodhAnnAmarUpanirodha: | nAmarUpanirodhA tSaDAyatananirodha: | SaDAyatananirodhAtsaparzanirodha: | sparzanirodhAdvedanAnirodha: | vedanA- nirodhAttRSNAnirodha: | tRSNAnirodhAdupAdAnanirodha: | upAdAnanirodhAdbhavanirodha: | bhava- nirodhAjjAtinirodha: | jAtinirodhAjjarAmaraNazokaparidevadu:khadaurmanasyopAyAsA nirudhyante | evamasya kevalasya mahato du:khaskandhasya nirodho bhavati | svAkhyAto me bhikSavo dharma:, uttAno vivRtazchinnaplotiko yAvaddevamanuSyebhya: samyaksuprakAzita: | evaM svAkhyAte me dharma uttAne vivRte chinnaplotike yAvaddevamanuSyebhya: samyaksuprakAzite yAvadalameva bhikSava: zraddhA- pravrajitena kulaputreNa alaM yogAya alamapramAdAya, alaM zAstu: zAsane yogamApattum, kAmaM tvaksnAyvasthyavatiSThatAm, parizuSyatu zarIrAnmAMsazoNitam | atha ca punaryattadArabdhavIryeNa prAptavyaM sthAmavatA vIryavatA utsAhinA dRDhaparAkrameNa nikSiptadhureNa kuzaleSu dharmeSu, tadvahanAnu- prAptAttavIryasya sraMsanaM bhaviSyati | tatkasya heto: ? du:khaM hi kusIdo viharati vyavakIrNa, pApakairakuzalairdharmai: sAMklezikai: paunarbhavikai: sajvarairdu:khavipAkai: AyatyAM jAtijarAmaraNIyai: mahatmazcArthasya pariah#Nirbhavati | ArabdhavIryastu sukhaM viharatyavakIrNa: pApakairakuzalairdharmai: sAMklezikai: paunarbhavikai: sajvarairdu:khavipAkai: AyatyAM jAtijarAmaraNIyai: | mahatmazcArthasya pAripUrirbhavati | maNDayeyamidaM pravacanaM yaduta zAstA ca saMmukhIbhUta: | dharmazca dezyata aupazamika: pArinirvANika: saMbodhigAmI sugatapravedita: | tasmAttarhi bhikSava AtmArthaM ca samanupazyadbhi: parArthaM cobhayArthaM ca, idaM pratisaMzikSitavyam-kaccinna: pravrajyA amoghA bhaviSyati, saphalA sukhodayA sukhavipAkA | yeSAM ca paribhokSyAmahe cIvarapiNDapAtazayanA- sanaglAnapratyayabhaiSajyapariSkArAn, teSAM ca te kArA: kRtA: kaccidatyarthamahAphalA bhaviSyanti, mahAnuzaMsA mahAdyutayo mahAvaistArA: | ityevaM vo bhikSava: zikSitavyam || asmin khalu dharmaparyAye bhASyamANe rAjJA mahAkapphiNena aSTAdazAmAtyagaNasahasra- parivAreNa viMzatizikharasamudgataM satkAyadRSTizailaM jJAnavajreNa bhittvA srotApattiphalaM sAkSA- tkRtam | tato dRSTasatyo bhagavacchAsane pravrajita: | tena yujyamAnena ghaTamAnena vyAyacchamAnena idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAragatI: zatanapatanavikiraNavi- dhvaMsanadharmatayA parAhatya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | arhan saMvRtta: traidhAtukavItarAga: samaloSTakAJcana AkAzapANitalasamacitto vAsIcandanakalpo vidyAvidAritANDakozo vidyAbhijJApratisaMvitprApto bhavalAbhalobhasatkAraparAGmukha: | sendropendrANAM devAnAM pUjyo mAnyo’bhivAdyazca saMvRtta: || bhikSava: saMzayajAtA: sarvasaMzyacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta kapphiNena karmANi kRtAni, yenAbhirUpo darzanIya: prAsAdiko’STAdazAmAtyagaNasahasraparivAro mahAnagnabala:, pravrajya cArhattvaM sAkSAtkRtamiti | bhagavAnAha-kapphiNenaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaM- @223 bhAvIni | kapphiNena karmANi kRtAnyupacitAni | ko’nya: prayanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthavIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | nap raNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||3|| bhUtapUrvaM bhikSavo’tIte’dhvanyekanavate kalpe vipazyI nAma samyaksaMbuddho loke udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa bandhumatIM rAjadhAnImupanizritya viharati bandhumatIyake dAve | yAvadanyatamena sArthavAhena mahAsamudrAtprabhUtAni ratnAnyAnItAni | vipazyI samyaksaMbuddha: sazrAvakasaMghastraimAsyaM bhaktenopanimantrita: | vihAraM ca kArayitvA cAturdizAya bhikSusaMghAya niryAtitavAn || kiM manyadhve bhikSavo yo’sau sArthavAha:, eSa evAsau kapphiNo rAjA tena kAlena tena samayena | yadanena vipazyI samyaksaMbuddha: sazrAvakasaMghastraimAsyaM svAntargRhe bhaktenopa- nimantri:, vihAraM ca kArayitvA cAturdizAya bhikSusaMghAya niryAtita: {1. ##The gap may be filled with :## tenedAnImabhirUpo darzanIya: prAsAdika: saMvRtta:}* * * * | aparANyapi bhikSava: kapphiNena karmANi kRtAnyupacitAni | bhUtapUrvaM bhikSavo’tIte’dhvani vArANasyAM mahAnagaryAM brahmadatto nAma rAjA rAjyaM kArayati RddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNabahujanamanuSyaM ca prazAntakalikalahaDimbaDaramaraM taskararogApagataM zAlIkSu- gomahiSIsaMpannam | dhArmiko dharmarAjo dharmeNa rAjyaM kArayati | so’pareNa samayena saMprApte vasantakAlasamaye, saMpuSpiteSu pAdapeSu, haMsakrauJcamayUrazukase#rikAkokilajIvaMjIvakanirghoSite vanaSaNDe, aSTAdazAmAtyagaNasahasraparivRta udyAnaM nirgata: | tena tatrodyAne glAna: pratyeka- buddho dRSTa: | sa tena sAMpre{2 sAMpreya, ##wholesome food, comes from## sappAya ##in Pali. It also occurs as## saMpreya ##associated with## praNIta ##as in## zikSAsamuccaya.}yabhojanena traimAsyamupasthita: | parinirvRtasya ca zarIrastUpaM kArayitvA amAtyagaNasahAyena tailAbhiSeko datta: | tena saparivAro mahAnagnabalAdhAnena saMvRtta: | bhUya: kAzyape bhagavati pravrajito babhUva | tatrAnenendriyaparipAka: kRta: | tenedAnImarhattvaM sAkSA- tkRtam | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnA- mekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || @224 89 bhadrika: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme || yadA bhagavAn SaDvarSAbhisaMbuddho dvAdazavarSanirgata: kapilavastu anuprApta:, tadA droNo- danAmRtodanapramukhairanekai: zAkyasahasrai: satyadarzanaM kRtaM sthApayitvA rAjAnaM zuddhodanam | tato rAjA zuddhodanastAM putrazobhAM dRSTvA paraM vismayamApanna: | tasya buddhirutpannA-yadi me putro na pravrajito’bhaviSyat, so’yamabhaviSyadrAjA cakravartI ca{1. ##Mss.## caturaGga. ##The word## caturanta ##stands for the whole earth as in## caturantamahIsapatnI ##in## zAkuntala. ##It is confounded with## caturaGga ##which is perhaps more frequent.##}turantavijetA dhArmiko dharmarAja: | sa etarhi jaTilapravrajitaparivAro na zobhate | yannvahaM zAkyakulebhya ekaikaM pravrAjayeyamiti | tato rAjJA zuddhodanena nagare ghaNTAvaghoSaNaM kAritam-sarvazAkyai: saMnipattavyamiti | tata: sarvazAkyeSu saMnipatiteSu rAjA zuddhodana: kathayati-zRNvantu bhavanta: zAkyA: | yadi sarvArthasiddha: kumAro na pravrajito’bhaviSyat, yuSmAbhirevopasthAnaM kRtamabhaviSyat | tadidAnImasya pravrajitasya ekaikena kulapuruSeNa zAkyenopasthAyakena pravrajitavyamiti | tato bhadrikAniruddha- revatadevadattaprabhRtIni paJca kumArazatAni pravrajitAni | teSAmupAlirnAma kalpa{2. kalpaka, ##a barber.##}ka upa- sthAyaka: tAn pravrajitAn dRSTvA roditumArabdha: | tata: zAkyai: pRSTa:-kimarthamupAle rudyata iti | sa karuNadInavilambitairakSarairuvAca-yUyaM pravrajitA: | ko mamedAnIM bhaktAcchAdanena paripAlanaM kariSyatIti | tata: zAkyA Ucu:-tena hi upAle, paTakaM prasArayeti | tena paTaka: prasA- rita: | tata: zAkyai: zarIrAvalagnAnAM hArArdhahAramaNimuktAvaiDUryakeyUrAGgulIyakAnAM mahAn rAzi: kRta: | tata upAle: kalpakasya tAn dRSTvA vicitraM cAlaMkAramabhivIkSya yonizomanasikAra utpanna:-ime tAvacchAkyA: kularUpayauvanavanto’nta:purANi imaM cAlaMkAraM kheTavadutsRjya pravrajitA: | kimutAhamalpavibhava: imamalaMkAraM gRhaM neSyAmi ? alamanena | yanvahametAnanu pravrajeyamiti | athopAli: kalpako yena bhagavAMstenopasaMkrAnta:, upasaMkramya bhagavata: pAdayo- rnipatya bhagavantamidamavocat-yadi bhagavan mAdRzAnAM pravrajyA asti, labheyAhaM svAkhyAte dharmavinaye pravrajyAmupasaMpadaM bhikSubhAvam, careyamahaM bhagavato’ntike brahmacaryamiti | tato bhagavatA ehibhikSukayA pravrAjita: || tato bhadrikapramukhANi paJca zAkyazatAni bhikSune{3. ##Mss.## bhikSuvevacchadhArINi. ##but Speyer reads## bhikSuveSadhArINi.}pathyadhArINi buddhapramukhasya bhikSu- saMghasya praNAmaM kartuM pravRttAni | te upAliM jJAtvA kularUpavibhavAnvitatvAnnecchantyupAle: @225 praNAmaM kartum | tatra bhagavAnAyuSmantaM bhadrikamAmantrayate-bhadrika kartavyo’sya praNAma:, yasmAdidaM mAmakaM zAsanaM na kularUpayauvanaizvaryacAturvaNryavizuddhimapekSata iti | tato mUla- nikRttA iva drumA bhadrikapramukhANi paJca zAkyazatAni dharmatAmavalambya pAdayornipati- tAni | teSAM pAdavandanasamakAlameveyaM mahApRthivI SaDvikAraM prakampitA || tatrAyuSmatA bhadrikeNa yujyamAnena ghaTamAnena vyAyacchamAnena idameva paJcagaNDakaM saMsAra- cakraM calAcalaM viditvA sarvasaMskAragatI: zatanapatanavikiraNavidhvaMsanadharmatayA parAhatya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | arhan saMvRtta: traidhAtukavItarAga: samaloSTakAJcana AkAzapANitalasamacitto vAsIcandanakalpo vidyAvidAritANDakozo vidyAbhijJApratisaMvi- tprApto bhavalAbhalobhasatkAraparAGmukha: | sendropendrANAM devAnAM pUjyo mAnyo’bhivAdyazca saMvRtta: | sa ca mahAtmA hInadInAnukampI | so’pareNa samayena pUrvAhNe nivAsya pAtracIvaramAdAya zrAvastIM gocarAya prasthita: | yAvadanyataracaNDAlakaThinaM piNDAya praviSTa: | tena khalu samayena rAjA prasenajitkauzala ekapuNDarIkaM hastinAgamabhiruhya dIrgheNa cArAyaNena sAra- thinA bhagavato darzanAya saMprasthita: | dadarza rAjA prasenajitkauzalo bhadrikaM zAntendriyaM zAntamAnasam, parameNa ca cittadamavyupazamanasamanvAgataM pAMsukUlaprAvRtaM lUhaM piNDapAtaM gRhItvA tasmAccaNDAlakaThinAnnirgacchantam | dRSTvA ca punardIrghaM cArAyaNaM sArathimAmantrayate- syAdayaM cArAyaNa bhadriko bhikSu: ? evaM yathA vadasi | iti zrutvA rAjA prasenajitkauzala: saMmohamApanna:, pRthivyAM mUrchita: patita: | tato jalapariSekapratyAgataprANacetaso labdhamAnasa- zcArAyaNena sArathinotthApita: || tato rAjA bhagavatsakAzamupasaMkramya bhagavata: pAdAbhivandanaM kRtvA bhagavantamuvAca- bhagavan, adbhutaM me dRSTam | asau bhadrika: zAkyarAja: pAMsukUlaprAvRto lUhaM piNDapAtaM gRhItvA devamanuSyAvarjanakareNAtiprazAnteneryApathena piNDapAtamAdAya caNDAlakaThinAnnirgata: | tasya mamaitadabhavat-AzcaryaM yAvatsuvinItaM bhagavacchAsanam, yatra nAma evaMvidhA: kumArA: sukhaidhitA evaM vinItapracArA: saMvRttA iti | bhagavAnAha-aparamapi mahArAja bhadrikasyAzcaryaM zRNu | ayaM mahArAja bhadriko’raNyagato vA vRkSamUlagato vA zUnyAgAragato vA trirudAnayati- aho vata saukhyam | yadahamapravrajita: san rAjakulamadhyagato’mAtyanaigamajAnapadasusaMrakSita: prAkAraparikhAdvArastUpAbhinigUDha: parizaGkitahRdaya: saMvigna: saMvigna: samantata:zaGkI nidrAM nAsAda- yAmi | so’hametarhi nirapekSa: kAye jIvite ca sukhaM yatratatrastho viharAmIti || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta bhadrikeNa pUrvamanyAsu jAtiSu karmANi kRtAni, yenAbhirUpo darzanIya: prAsAdika ADhye rAjakule pratyAjAta: | pravrajya cArhattvaM sAkSAtkRtamiti | bhagavAnAha-bhadrikeNaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayayAni oghavatpratyupa- sthitAnyavazyaMbhAvIni | bhadrikeNa karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? @226 na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejo- dhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | nap raNazyanti karmANi api kalpazatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| bhUtapUrvaM bhikSavo’tIte’dhvani vArANasyAM nagaryAmanyatama: koTTa{1. koTTamallaka, ##a beggar.##}mallaka: kSutkSAmaparigata- zarIra: itazcAmutazcAnvAhiNDate | yAvadanyatarA dArikA pUpa{2. pUpalikA, ##pan-cake.##}likA AdAya gacchati | tatastena koTTamallakena sA dArikA pUpalikAnAmarthe abhibhUtA | tato balAdekAM pUpalikA- mAdAya itastata: palAyitumArabdha: | sA cAsya dArikA pRSThata: samanubaddhaiva | tato’sau koTTamallaka: sahasA nadIcArikAmuttIrNa: | asati buddhAnAmutpAde pratyekabuddhA loka utpadyante hInadInAnukampakA: prAntazayanAsanabhaktA ekadakSiNIyA lokasya | tadA anyatara: pratyekabuddhastasya koTTamallakasyAgrata: sthita: | tata: koTTamallakasya taM pratyekabuddhaM zAnteryApathaM dRSTvA mahAn prasAdo jAta: | tena svaM vyasanamagaNayya pratyekabuddhAya pUpalikA pratiprAditA | tasya vipraharSasaMjananArthaM vitatapakSa iva haMsarAjo gaganatalamabhyudgamya vicitrANi prAtihAryANi vidarzayitumArabdha: | tata: koTTamallakastadatyadbhutaM devamanuSyAvarjanakaraM prAti- hAryaM dRSTvA mUlanikRtta iva druma: pAdayornipatya praNidhAnaM kartumArabdha:-yanme siddhavrato dakSiNIya: pUpalikayA pratipAdita:, anenAhaM kuzalamUlena cittotpAdena deyadharmaparityAgena ca yatra yatra jAyeya, tatra tatroccakulIna: syAm, evaMvidhAnAM ca dharmANAM lAbhI syAm, prativiziSTataraM cAta: zAstAramArAgayeyaM mA virAgayeyamiti || bhagavAnAha-kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena koTTamallaka:, aya- masau bhadrika: | yattena pratyekabuddha: pUpalikayA pratipAdita:, tasya karmaNo vipAkenADhye zAkye pratyAgata: | bhUya: kAzyape bhagavati pravrajito babhUva | tatrAnena daza varSasahasrANi brahmacaryAvAsa: pratipAlita: | tenedAnImarhattvaM sAkSAtkRtam | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karma- svAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || @227 90 rA{1.##A different version of the story of## rASTrapAla ##is found in the## majjhima- nikAya ##where he is called simply## kulaputtra ##and not## bhrAtRputra ##of the king. Later in this version he is called## gRhapatiputra.}STrapAla: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjam,Atrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: sthUlakoSThakamupanizritya viharati sthUlakoSThakIye- vanaSaNDe | tena khalu samayena sthUlakoSThake kauravyo nAma rAjA rAjyaM kArayati RddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNabahujanamanuSyaM ca prazAntakalikalahaDimbaDamaraM taskara- rogApagataM zAlIkSugomahiSIsaMpannamakhilamakaNTakam | ekaputramiva rAjyaM pAlayati | tasya bhrAtRputro rASTrapAlo nAmnA abhirUpo darzanIya: prAsAdika: sarvAGgapratyaGgopeta: | tasya vinayakAlamavekSya bhagavAn pUrvAhNe nivAsya pAtracIvaramAdAya bhikSugaNaparivRto bhikSusaMgha- puraskRta: sthUlakoSThakaM piNDAya praviSTa: | dadarza rASTrapAlo buddhaM bhagavantaM dvAtriMzatA mahA- puruSalakSaNai: samalaMkRtamazItyA cAnuvyaJjanairvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtireka- prabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | sahadarzanAccAsya bhagavato’ntike cittaM prasannam | sa prasAdajAto bhagavata: pAdayornipatya pravrajyAM yAcate | tatastaM bhagavAnAha- vatsa anujJAto’si mAtApitRbhyAmiti ? rASTrapAla: kathayati-no bhadanteti | bhagavAnAha- na hi vatsa tathAgatA vA tathAgatazrAvakA vA ananujJAtaM mAtApitRbhyAM pravrAjayanti, upa- saMpAdayanti ceti || tato rASTrapAlo mAtApitro: sakAzamupasaMkrAnta: | upasaMkramya buddhasya varNaM bhASate- dRSTo mayA bhagavAJchAkyamuni: samyaksaMbuddha: | sphItaM cakravartirAjyamapahAya pravrajita: SaSTiM cAnta:purasahasrANi | muNDa: saMghATiprAvRto’sminneva sthUlakoSThake piNDapAtamaTati | tadarhato yuvAM mAmanujJAtum-yadahaM taM bhagavantaM pravrajitamanupravrajeyamiti | tato’sya mAtApitarau nAnujAnIta: | tatastenaiko bhaktaccheda: kRta: | dvau tray ovA yAvat SaD bhaktacchedA: kRtA: || atha rASTrapAlasya mAtApitarau yena rASTrapAlo gRhapatiputrastenopasaMkrAntau | upasaMkramya rASTra- pAlaM gRhapatiputramidamavocatAm-yatkhalu tAta rASTrapAla jAnIyA:-tvaM hi sukumAra: sukhaiSI | na tvaM jAnako du:khasya | duSkaraM brahmacaryam, duSkaraM prAvivekyam, durabhiramamekatvam, durabhi- saMbodhAnyaraNyavanaprasthAni, prAntAni zayanAsanAnyadhyAvastum | ihaiva tvaM tAta rASTrapAla niSadya kAmAMzca paribhuGkSva, dAnAni ca dehi, puNyAni ca kuru | evamukte rASTrapAlo gRhapatiputrastUSNIm || @228 atha rASTrapAlasya gRhapatiputrasya mAtApitarau jJAtInudyojayata:-aGgat AvajjJAtaya:, tAtaM rASTrapAlamutthApayata | atha rASTrapAlasya gRhapatiputrasya jJAtayo yena rASTrapAlo gRhapati- putrastenopasaMkrAntA: | upasaMkramya rASTrapAlaM gRhapatiputramevamavocan-yatkhalu tAta rASTrapAla jAnIyA:-tvaM hi sukumAra: sukhaiSI | na tvaM jAnako du:khasya | duSkaraM brahmacaryam, duSkaraM prAvivekyam, durabhiramamekatvam, durabhisaMbodhAnyaraNyavanaprasthAni, prAntAni zayanAsanAnyadhyA- vastum | ihaiva tvaM tAta rASTrapAla niSadya kAmAMzca paribhuGkSva, dAnAni ca dehi, puNyAni ca kuru | evamukte rASTrapAlo gRhapatiputrastUSNIm || atha rASTrapAlasya gRhapatiputrasya mAtApitarau rASTrapAlasya gRhapatiputrasya vayasyakA- nudyojayata:-aGga tAvatkumArA:, tAtaM rASTrapAlamutthApayata | atha rASTrapAlasya gRhapatiputrasya vayasyakA yena rASTrapAlo gRhapatiputrastenopasaMkrAntA: | upasaMkramya rASTrapAlaM gRhapatiputramida- mavocan-yatkhalu saumya rASTrapAla jAnIyA:-tvaM hi sukumAra: sukhaiSI | na tvaM jAnako du:khasya | duSkaraM brahmacaryam, duSkaraM prAvivekyam, durabhiramamekatvam, durabhisaMbodhAnyaraNya- vanaprasthAni, prAntAni zayanAsanAnyadhyAvastum | ihaiva tvaM saumya rASTrapAla niSadya kAmAMzca paribhuGkSva, dAnAni ca dehi, puNyAni ca kuru | evamukte rASTrapAlo gRhapatiputrastUSNIm || atha rASTrapAlasya gRhapatiputrasya vayasyakA yena rASTrapAlasya gRhapatiputrasya mAtA- pitarau tenopasaMkrAntA: | upasaMkramya rASTrapAlasya gRhapatiputrasya mAtApitarAvidamavocan- amba{1. ##This speech seems to have been in verse, as Speyer says. The form of verse may be## : amba tAtAnujAnItamagArAdanagArikAm | rASTrapAlaM pravrajituM kiM mRtena kariSyatha ||} tAta, anujAnItaM saumyaM rASTrapAlaM pravrajituM samyageva zraddhayA agArAdanagArikAm, kiM mRtena kariSyatha ? sa cettAta: pravrajyAyAmabhiraMsyate, jIvantamenaM drakSyadhve | sa cennAbhi- ramate, kA anyA putrasya gatiranyatra mAtApitarAveva | evamAvAM kumArakA: tAtaM rASTrapAlamanu- jAnIyAva: | sa cetpravrajyopadarziSya {2. ##The gap may be filled## : sa cet pravrajyopadarzayiSyatyAtmAnam.} * * * * || atha rASTrapAlo gRhapatiputro’nupUrveNa kAyasya sthAmaM ca balaM ca saMjanayya yena bhagavAM- stenopasaMkrAnta: | upasaMkramya bhagavatpAdau zirasA vanditvaikAnte’sthAt | ekAnte sthito rASTrapAlo gRhapatiputro bhagavantamidamavocat-anujJAto’smi bhagavan mAtApitRbhyAm | labhe- yAhaM svAkhyAte dharmavinaye pravrajyAmupasaMpadaM bhikSubhAvam | careyamahaM bhagavato’ntike brahma- caryam | labdhavAn rASTrapAlo gRhapatiputra: svAkhyAte dharmavinaye pravrajyAmupasaMpadaM bhikSubhAvam | sa evaM pravrajita: sannidameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarva- saMskAragatI: zatanapatanavikiraNavidhvaMsanadharmatayA parAhatya sarvaklezaprahANAdarhattvaM sAkSAtkRta- vAn | arhan saMvRtta: traidhAtukavItarAga: samaloSTakAJcana AkAzapANitalasamacitto vAsI- @229 candanakalpo vidyAvidAritANDakozo vidyAbhijJApratisaMvitprApto bhavalAbhalobhasatkAra- parAGmukha: | sendropendrANAM devAnAM pUjyo mAnyo’bhivAdyazca saMvRtta: | tatra bhagavAn bhikSUnAmantra- yate sma-eSo’gro me bhikSavo bhikSUNAM mama zrAvakANAM yaduta rASTrapAlo bhikSuriti || bhikSava: saMzyajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta rASTra- pAlena karmANi kRtAni, yenADhye rAjakule pratyAjAta iti | abhirUpo darzanIya: prAsAdika: | pravrajya cArhattvaM sAkSAtkRtamiti | bhagavAnAha-rASTrapAlenaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | rASTrapAlena karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | nap raNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| bhUtapUrvaM bhikSavo’tIte’dhvani videharAja: saparivAra: paracakravitrAsito’TavImanuprApta: | sa madhyAhne tIkSNasUryarazmiparitApita: sabalaugha itazcAmutazca paribhramati, mArgaM ca nAsAda- yati | asati ca buddhAnAmutpAde pratyekabuddhA loka utpadyante hInadInAnukampakA: prAnta- zayanAsanabhaktA ekadakSiNIyA lokasya | yAvadanyatara: pratyekabuddhastasmin kAntAra- mArge prativasati | tena kAruNyamutpAdya tasya videharAjasya mArgo vyapadiSTa:, pAnIyahradazca darzita:, yena sa rAjA iSTena jIvitenAcchAdita: | tato rAjJA prasAdajAtena svanagara- mAnIya traimAsyaM sarvopakaraNairupasthita: | parinirvRtasya cAsya zarIrastUpaM kArayAmAsa | praNidhAnaM ca kRtavAn-ahamapyevaMvidhAnAM guNAnAM lAbhI syAm, prativiziSTataraM ca zAstAramArAgayeyaM mA virAgayeyamiti || bhagavAnAha-kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena rAjA babhUva, ayaM sa rASTrapAla: | aparANyapi rASTrapAlena karmANi kRtAnyupacitAni | asminneva bhadrake kalpe viMzativarSasahasrAyuSi prajAyAM kAzyapo nAma samyaksaMbuddho loka udapAdi vidyA- caraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa vArANasIM nagarImupanizritya viharati RSipatane mRgadAve | tena khalu samayena vArANasyAM nagaryAM kRkI rAjA rAjyaM kArayati RddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNabahujana- manuSyaM ca prazAntakalikalahaDimbaDamaraM taskararogApagataM zAlIkSugomahiSIsaMpannam | dhArmiko dharmarAjo dharmeNa rAjyaM kArayati | tasya kanIyAn putra RSipatanaM gata: | athAsau dadarza buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyA cAnuvyaJjanairvirAjita- gAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | saha- @230 darzanAccAsya bhagavato’ntike cittamabhiprasannam | prasAdajAto bhagavata: pAdAbhivandanaM kRtvA purastAnniSaNNo dharmazravaNAya | tato’sya bhagavatA kAzyapena dharmo dezita: | tena prasAda- jAtena bhagavAn kAzyapa: saparivAra upasthita: | zaraNagamanazikSApadAni gRhItAni | pari- nirvRtasya ca stUpe kanIyAJchatramAropitavAn || kiM manyadhve bhikSavo yo’sau rAjaputra:, ayamevAsau rASTrapAlastena kAlena tena samayena | aparANyapi rASTrapAlena karmANi kRtAnyupacitAni | bhUtapUrvaM bhikSavo’tIte’dhvani vArANasyAM mahAnagaryAmanyatamo {1. ##In## divyAvadAna, ##the term## mUlika ##is explained as## : zatabhiSAyAM jAto mUliko bhavati ##It also means, as here, a person or ascetic who lives on roots only##.}mUliko brAhmaNa: | sa mUlAnAmarthe’nyatamaM parvatamabhirUDha: | tena tatra paryaTatA vanAnte glAna: pratyekabuddho dRSTa: | tatastena prasAdajAtena tasyopasthAnaM kRtam | yadA glAnyAdvyutthita:, tadA piNDakena pratipAdya praNidhAnaM kRtam-ahamapyevaMvidhAnAM lAbhI syAm, prativiziSTataraM cAta: zAstAramArAgayeyaM mA virAgayeyamiti || kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena mUliko brAhmaNa:, ayamevAsau rASTrapAla: | tasya karmaNo vipAkena saMsAre na kadAciddu:khamanubhUtavAn | idAnImapyADhye rAjakule pratyAjAto’bhirUpo darzanIya: prAsAdika: | tenaiva hetunArhattvaM sAkSAtkRtam | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || @231 dazamo varga: | tasyoddAnam- subhUti: sthavirazcApi hasta lekuJcikastathA | saMsAro guptikazcApi virUpo gaGgikena ca | dIrghanakha: saMgItizca vargo bhavati samuddita: || 91 {1. ##Compare the story of## subhUti ##as given in## kalpadrumAvadAna (##App. I to this Volume##)} subhUti: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArdhavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | yadA bhagavatA anuttarAM samyaksaMbodhimabhisaMbudhya zrAvakA niyuktAsteSu teSu janapadeSu vineya- janAnugrahArtham, tadA ye’dhyAyinaste sumerupariSaNDAyAM dhyAnaparA sthitA: | yAvatsuparNi- pakSirAjena mahAsamudrAnnAgapotalaka uddhRta: | sa taM sumerupariSaNDAyAmAropya bhakSayitu- mArabdha: | tato nAgapotalako jIvitAdvyaparopyamANo mahAzrAvakANAmantike cittamabhi- prasAdya kAlagata: || sa kAlaM kRtvA zrAvastyAM bhUtirnAma brAhmaNa: tasyAgramahiSyA: kukSAvupapanna: | sA aSTAnAM vA navAnAM vA mAsAnAmatyayAtprasUtA | dArako jAto’bhirUpo darzanIya: prAsAdika: | tasya jAtau jAtimahaM kRtvA nAmadheyaM vyavasthApyate-kiM bhavatu dArakasya nAmeti | jJAtaya Ucu:-yasmAdasya pitA bhUti:, tasmAdbhavatu dArakasya subhUtiriti nAmeti | subhUtirdAraka unnIto vardhito mahAn saMvRtta: | sap UrveNa hetubalAdhAnena atIva roSaNa: krodhaparyavasthAnabahulo mAtApitRbhyAmAtharvaNAdvinivartya RSiSu pravrAjita: | sa ca tatra dhyAnapara: saMyato’nyataradvanaSaNDamupanizritya viharati | tatra ca vanaSaNDe devatA prativasati dRSTasatyA | tasyA: kAruNyamutpannam-ayaM kulaputra: krodhaparyavasthAnabahalo vizeSaM nAdhi- gacchati | yannvahamenaM bhagavaddarzane niyojayeyamiti | tatastayA devatayA subhUte: purastA- dbuddhasya varNo bhASito dharmasya ca saMghasya ca | tata: subhUterbhagavaddarzanahetorabhilASa utpanna: | tato devatayA RddhyanubhAvAdbhagavatsakAzamupanIta: | athAsau dadarza buddhaM bhagavantaM dvAtriM- zatA mahApuruSalakSaNai: samalaMkRtamazItyA cAnuvyaJjanairvirAjitagAtraM vyAmaprabhAlaMkRtaM sUrya- sahasrAtirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | sahadarzanAccAsya yo’bhUtsattve- @232 SvAghAta:, sa prativigata: | tata: prasAdajAto bhagavata: pAdAbhivandanaM kRtvA purastAnniSaNNo dharmazravaNAya | tasya bhagavatA AzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzI caturAryasatyasaMprati- vedhikI dharmadezanA kRtA, yAM zrutvA subhUtinA kulaputreNa viMzatizikharasamudgataM satkAyadRSTizailaM jJAnavajreNa bhittvA srotApattiphalaM sAkSAtkRtam | sad RSTasatyo bhagavacchAsane pravrajita: | tena yujyamAnena ghaTamAnena vyAyacchamAnena maitrIbhAvanayA cittaM damayitvA sarvaklezaprahANAdarhattvaM sAkSAtkRtam | arhan saMvRtta: traidhAtukavItarAga: samaloSTakAJcana AkAzapANitalasamacitto vAsIcandanakalpo vidyAvidAritANDakozo vidyAbhijJApratisaMvitprApto bhavalAbhalobhasatkAra- parAGmukha: | sendropendrANAM devAnAM pUjyo mAnyo’bhivAdyazca saMvRtta: || tatra AyuSmAn subhUti: samanvAhartuM pravRtta:-kuto’haM cyuta:, kutropapanna:, kena karmaNeti | pazyati-paJca jAtizatAni nAgebhyazcyuto nAgeSvevopapanna: | tasya buddhirutpannA- mayA atIva evaMvidho dveSapratyayopasaMbhAra: kRta:, yenAhaM paJca janmazatAni nAgeSUpapanna: | tenaiva hetunA mahadvyasanamanubhUtavAn | idAnIM punastathA kariSyAmi yatpareSAmantike dveSopasaMbhAro notpatsyate | yena samanvAgata: kAyasva bhedAdapAya durgatiM vinipAtaM narakeSUpapadyate | so’raNya{1. araNyapratipadaM samAdAya, ##observing rules## (pratipada) ##of forest life.##}pratipadaM samAdAya vartate | yadA saMghe vA grAme vA deze vA janapade vA bhikSAheto- rvihartukAmo bhavati, tadA pUrvataraM gocaramavalokayati-mA mAM kazcitkAraNena dRSTvA cittaM pradUSayiSyati, antata: kuntapipIlakA apIti | sat AnIryApathena prazritenAbhiramayati | tena teSAM sattvAnAM cittaprasAdo bhavati | evaMvidhAM so’rhattvaprApto’pyapatrapAmanubhavatIti | tata AyuSmata: subhUterbuddhirutpannA-yannvahamidAnIM mahAjanAnugrahArthaM kuryAmiti | tatastena RddhyA paJca suparNizatAni nirmitAni, yAni dRSTvA nAgA bhItAstrastA: saMvignA itazcAmutazca saMbhrAntA: | tata: subhUtinA Rddhibalena puna: paritrAtA: | tatasteSAM prasannacittAnAM maitrI vyapadiSTA | punarapi mahAntaM nAgarUpamabhinirmAya paJca garuDazatAnyabhidrutAni | teSAmapi bhItAnAM maitrI vyapadiSTA | evaM tena nAgAnAM garuDAnAM ca paJca kulazatAni vinItAni | tatra bhagavAn bhikSUnAmantrayate sma-eSo’gro me bhikSavo bhikSUNAM mama zrAvakANAmara{2. araNA- vihArin, ##one who leads a quiet and peaceful life.##}NA- vihAriNAM yaduta subhUti: kulaputra: | bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta subhUtinA karmANi kRtAni yenAraNAvihAriNAmagro nirdiSTa iti | bhagavAnAha-subhUtinaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | subhUtinA karmANi kRtAnyupacitAni | ko’nya: pratyanu- bhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, @233 na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | nap raNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| bhUtapUrvaM bhikSavo’tIte’dhvanyasminneva bhadrake kalpe viMzativarSasahasrAyuSi prajAyAM kAzyapo nAma samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa vArANasIM nagarImupanizritya viharati RSipatane mRgadAve | tatrAyaM pravrajito babhUva | tatrAnena dAnapradAnAni datAni, dazavarSasahasrANi brahmacaryavAsa: paripAlita:, praNidhAnaM ca kRtam-anenAhaM kuzalamUlena cittotpAdena deyadharmaparityAgena ca yo’sau bhagavatA kAzyapena uttaro nAma mANavo vyAkRta:- bhaviSyasi tvaM mANava varSazatAyuSi prajAyAM zAkyamunirnAma tathAgato’rhan samyaksaMbuddha iti, tasyAhaM zAsane pravrajya araNAvihAriNAmagra: syAmiti || * * * kAni karmANi kRtAni yena nAgeSUpapanna: ? aprahINatvAtklezAnAmudbhrAnta- tvAdindriyANAmaparyantIkRtatvAtkarmapathAnAM zaikSAzaikSabhikSuSu cittaM pradUSya AzIviSavAdena samudAcaritA:, tena nAgeSUpapanna: | yattena dAnapradAnAni datAni, brahmacaryavAsa: pari- pAlita:, tenedAnImarhattvaM sAkSAtkRtam, araNAvihAriNAM cAgro nirdiSTa: | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAnta- zukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandana || 92 sthavira: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgho rAjagRhamupanizritya viharati veNuvane kalandaka- nivApe | anyatama: zreSThI ADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNadhana- samudito vaizravaNadhanapratispardhI | tena sadRzAtkulAtkalatramAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: patnI ApannasatvA saMvRttA, na prasUyate | yAvadbhUyastayaiva sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya pari- cArayata: putro jAta: | sa prathamagarbho yathAvasthita eva mAturudare | yAvattasyA: karmazo daza @234 putrA jAtA: | sa prathamagarbho mAturudarastha eva | yAvadasau gRhapatipatnI glAnyapatitA | sA upasthIyate mUlagaNDapatrapuSpaphalabhaiSajyena | na cAsau vyAdhirupazamaM gacchati | yadA cAsyA maraNAntikI vedanA prAdurbhUtA nacireNa kAlaM kariSyatIti, tadA tayA svAmI ukta:- yatkhalvAryaputra jAnIyA: mamAtra prathamagarbho’vatiSThate | yadAhaM mRtA bhavAmi, tadA dakSiNapArzvaM zasterNa ghAtayitvA tata: prathamasthitaM dArakamuddharethA: | ityuktvA- sarve kSayAntA nicayA: patinAntA: samucchrayA: | saMyogA viprayogAntA maraNAntaM hi jIvitam ||1|| ityuktvA kAladharmeNa saMyuktA || tasyA: kAlagatAyA nIlapItalohitAvadAtairvastrai: zibikAmalaMkRtya zItavanaM zmazAnaM nItvA jIvako vaidyarAja AhUta: | eSa ca zabdo rAjagRhe nagare samantato visRta:-eva- mamukastriyA iyanti varSANi garbha: sthita:, tasyAzcAnye daza putrA jAtA:, na cAsau prathama- taramavasthito garbho nirgata: | adya jIvako vaidyarAja: zastreNa mRtAyA udaraM ghAtayitvA taM prathamasthitaM dArakamuddhariSyatIti | taM zabdaM zrutvA kutUhalAdbahUni prANizatasahasrANi zItavana- zmazAne saMnipatitAni | pUraNaprabhRtayazca SaT zAstRpratijJA: | tatra bhagavAnAyuSmantamAnanda- mAmantrayate-gaccha Ananda, bhikSUNAM kathaya, bhagavAn zmazAnacArikAM gantukAma:, yo’dbhutAni draSTukAma:, sa Agacchatviti | yAvadbhagavAnAjJAtakauNDinyabASpamahAnAmAniruddhazAriputra- maudgalyAyanakAzyapAnandarevataprabhRtibhirmahAzrAvakai: parivRta: zItavanazmazAnaM gata: | jana- kAyena ca bhagavantaM dRSTvA vivaraM kRtam | tatra jIvakena tasyA: striyA dakSiNa: kukSi: pATita: | tata: svayameva nirgato valipalitacitAGga: parijIrNazarIrAvayava: pariNatendriya: kRzo’lpasthAma: | nirgatamAtrazca taM janakAyamavalokya vAcaM nizcArayati sma-mA bhavanto guruSu gurusthAnIyeSu mAtApitRSvAcAryopAdhyAyeSu kharAM vAcaM nizcArayata | mA haivaMvidhA- mavasthAmanubhaviSyatha, yadahamAmAzayapakvAzayayormadhye SaSTivarSANyuSita: | ityuktvA tUSNImava- sthita: | tatra bhagavAn bhikSUnAmantrayate sma-tRpyata bhikSava: sarvabhavopapattibhya:, tRpyata sarvabhavopapatyupakaraNebhya:, yatra nAma caramabhavikasya sattvasyeyamavasthA | tatra bhagavAMstaM dArakamAmantrayate-sthavirako’si dAraka ? sthavirako’haM bhagavan | sthavirako’si dAraka ? sthavirako’smi sugata | sthaviraka iti saMjJA jAtA | tato bhagavatA tadadhiSThAnA tathAvidhA dharmadezanA kRtA, yAM zrutvA saMvignairbahubhi: sattvazatairmahAn vizeSo’dhigata: || sa ca dazavarSANi gRhAgAramadhyAsya saptativarSo bhagavacchAsane pravrajita: | gRdhrakUTe parvate paJcaviMzatyA bhikSubhi: sArdhaM varSA upagata: | tatra saMghasthavireNa kriyAkAraM kArita:-na kenacitpRthagjanena pravArayitavyamiti | trayANAM mAsAnAmatyayAccaturviMzatyA bhikSubhirarhattvaM prAptam | sthavira eka: pRthagjana eva | tata: saMghasthavireNa pravAraNAyAM vartamAnAyAM subahu paribhASya gaNamadhyAnniSkAsita: | sa zastramAdAya kuTiM pravizya rudan bahuvidhaM paridevate | Aha ca- @235 AdIptaM kAnanaM sarvaM parvatA pi {1. ##For## parvatA pi palIkRtA, ##F. W. Thomas suggested to Speyer## parvatA: kapilIkRtA:, ##on the strength of Tibetan translation. I think## pradIpitA: ##would be nearer the text-tradition.##}palIkRtA | athedaM pApakaM cittamadyApi na vimucyate ||2|| zAntA girinadIzabdA: parIttasalilodakA: || athedaM pApakaM cittamadyApi na vimucyate ||3|| ete hyaNDajA: pakSiNo viratA mandaghoSakA: || athedaM pApakaM cittamadyApi na vimucyate ||4|| pANDupatraM vanaM hyetacchIrNapatro vanaspati: || athedaM pApakaM cittamadyApi na vimucyate ||5|| zastramArAdhayiSyAmi ko nvartho jIvitena me || kathaM pRthagjano bhUtvA zAstAramupasaMkrame ||6|| iti || atrAntare nAsti kiMcidbuddhAnAM bhagavatAmajJAtamadRSTamaviditamavijJAtam | dharmatA khalu buddhAnAM bhagavatAM mahAkAruNikAnAM lokAnugrahapravRttAnAmekArakSANAM zamathavipazyanAvihAriNAM tridamathavastukuzalAnAM caturoghottIrNAnAM caturRddhipAdacaraNatalasupratiSThitAnAM paJcAGgavipra- hINAnAM paJcagatisamatikrAntAnAM SaDaGgasamanvAgatAnAM SaTpAramitAparipUrNAnAM saptabodhyaGga- kusumADhyAnAmaSTAGgamArgadezikAnAM navAnupUrvasamApattikuzalAnAM dazabalabalinAM dazadiksamA- pUrNayazasAM dazazatavazavartiprativiziSTAnAM trI rAtrestrirdivasasya buddhacakSuSA lokaM vyavalokya jJAnadarzanaM pravartate-ko hIyate, ko vardhate, ka: kRcchraprApta:, ka: saMkaTaprApta:, ka: saMbAdha- prApta:, ka: kRcchrasaMkaTasaMbAdhaprApta:, ko’pAyanimna:, ko’pAyapravaNa:, ko’pAyaprAgbhAra: | kamahamapAyAduddhRtya svarge mokSe ca pratiSThApayeyam, kasyAnavaropitAni kuzalamUlAnyavaropa- yeyam, kasya paripakvAni vimocayeyam | Aha ca- apyevAtikramedvelAM sAgaro makarAlaya: | na tu vaineyavatsAnAM buddho velAmatikramet ||7|| yAvadbhagavatA samanvAhRtya RddhyA copasaMkramya tathAvidhA dharmadezanA kRtA, yAM zrutvA AyuSmatA sthavirakeNa idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAragatI: zatanapatanavikiraNavidhvaMsanadharmatayA parAhatya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | arhan saMvRtta: traidhAtukavItarAga: samaloSTakAJcana AkAzapANitalasamacitto vAsIcandanakalpo vidyAvidAritANDakozo vidyAbhijJApratisaMvitprApto bhavalAbhalobhasatkAraparAGmukha: | sendro- pendrANAM devAnAM pUjyo mAnyo’bhivAdyazca saMvRtta: || @236 tata: sthaviro’rhattvaprApta: samanvAhartuM pravRtta:-mamApi kazcidvineya iti | pazyati paJcamAtrANi vaNikzatAni kAlikAvAtavitrAsitAni apAyAdvyasanAbhimukhAni, mayA tasmAdbhayAtparitrAtavyAnIti | tena mama vineyA bhaviSyantIti | tata: sthavirakeNa RddhyA gatvA tasmAdbhyAtparitrAtA: | tata: prasAdajAtA: sarva eva pravrajitA:, manasikArazcaiSa data: | tai: sarvaireva yujyamAnairghaTamAnairvyAyacchamAnai: sarvaklezaprahANAdarhattvaM sAkSAtkRtam | teSAM ca guNeSu na kazcitpratyakSa: | SaDvargikA avadhyAyituM pravRttA:-mahallena bhUtvA paJca sArdhavihAriNAM zatAni upasthApitAni | ete’pyevameva vinItA bhaviSyantIti || tata AyuSmAnAnanda: sabrahmacArivatsala: parAnugrahapravRtta AyuSmantaM sthavirakanAmAna- mudbhAvayitukAmo yenAyuSmAn sthaviranAmA tenopasaMkrAnta: | upasaMkramya AyuSmatA sthavireNa sthaviranAmnA bhikSuNA sArdhaM saMmukhaM saMmodanIM saMraJjanIM vividhAM kathAM vyatisArya ekAnte niSaNNa: | ekAnte niSaNNa AyuSmAnAnanda: sthaviraM sthavirakanAmAnamidamavocat-pRcchema vayamAyuSmantaM sthaviraM sthavirakanAmAnaM kaMcideva pradezam, sa cedavakAzaM kuryA: praznasya vyAkaraNAya | AyuSman Ananda, zrutvA te vedayiSye | araNyagatenAyuSman sthavirabhikSuNA vRkSamUlagatena zUnyAgAragatena katame dharmA abhIkSNaM manasi kartavyA: ? Ajha-araNyagatena AyuSmannAnanda bhikSuNA vRkSamUlagatena zUnyAgAragatena dvau dharmAvabhIkSNaM manasi kartavyau-zamathazca vipazyanA ca | zamatha: sthavira Asevito bhAvito bahulIkRta: kamarthaM pratyanubhavati ? vipazyanA AsevitA bhAvitA bahulIkRtA kamarthaM pratyanubhavati ? zamatha AyuSmannAnanda Asevito bhAvito bahulIkRto vipazyanAmAgamya vimucyate | vipazyanA AsevitA bhAvitA bahulIkRtA zamathamAgamya vimucyate | zamathavipazyanAparibhAvitamAyuSmannAnanda zrutavata: AryazrAvakasya cittaM dhAtuzo vimucyate | tatra sthavira katame dhAtava: ? yazcAyuSmannAnanda prahANadhAtu:, yazca virAgadhAtu:, yazca nirodhadhAtu: | kasya nu sthavira prahANAtprahANadhAturityucyate ? kasya virAgAdvirAgadhAturityucyate ? kasya nirodhAnnirodhadhAturityucyate ? sarvasaMskArANAmAyuSma- nnAnanda prahANAtprahANadhAturityucyate | sarvasaMskArANAM virAgAdvirAgadhAturityucyate | sarva- saMskArANAM nirodhAnnirodhadhAturityucyate | athAyuSmAnAnanda: sthavirasya sthavirakanAmno bhikSorbhASitamabhinandhyAnumodya yena paJca bhikSuzatAni tenopasaMkrAnta: | upasaMkramya paJca bhikSuzatAnIdamavocat-araNyagatenAyuSmanto bhikSuNA vRkSamUlagatena zUnyAgAragatena katame dharmA abhIkSNaM manasi kartavyA: ? araNyagatena AyuSmannAnanda bhikSuNA vRkSamUlagatena zUnyAgAragatena dvau dharmAvabhIkSNaM manasi kartavyau-zamathazca vipazyanA ca | zamatha AyuSmanta Asevito bhAvito bahulIkRta: kamarthaM pratyanubhavati ? vipazyanA AsevitA bhAvitA bahulIkRtA kamarthaM pratyanubhavati ? zamatha AyuSmannAnanda AsevitA bhAvito bahulIkRto vipazyanAmAgamya vimucyate | vipazyanA AsevitA bhAvitA bahulIkRtA zamathamAgamya vimucyate | zamathavipazyanAparibhAvitamAyuSmannAnanda zrutavata: @237 AryazrAvakasya cittaM dhAtuzo vimucyate | tatra AyuSmanta: katame dhAtava: ? yazcAyuSmannAnanda prahANadhAtu:, yazca virAgadhAtu:, yazca nirodhadhAtu: | kasya nvAyuSmanta: prahANAtprahANadhAtu- rityucyate ? kasya virAgAdvirAgadhAturityucyate ? kasya nirodhAnnirodhadhAturityucyate ? sarva- saMskArANAmAyuSmannAnanda prahANAtprahANadhAturityucyate | sarvasaMskArANAM virAgAdvirAgadhAtu- rityucyate | sarvasaMskArANAM nirodhAnnirodhadhAturityucyate || AyuSmAnAnanda: paJcAnAM bhikSuzatAnAM bhASitamabhinandyAnumodya yena bhagavAMstenopa- saMkrAnta: | upasaMkramya bhagavata: pAdau zirasA vanditvaikAnte’sthAt | ekAntasthita Ayu- SmAnAnando bhagavantamidamavocat-araNyagatena bhadanta bhikSuNA vRkSamUlagatena zUnyAgAragatena katame dharmA abhIkSNaM manasikartavyA: ? araNyagatenAnanda bhikSuNA vRkSamUlagatena zUnyAgAra- gatena dvau dharmAvabhIkSNaM manasi kartavyau-zamathazca vipazyanA ca | zamatho bhadanta Asevito bhAvito bahulIkRta: kamarthaM pratyanubhavati ? vipazyanA AsevitA bhAvitA bahulIkRtA kamarthaM pratyanubhavati ? zamatha Ananda Asevito bhAvito bahulIkRto vipazyanAmAgamya vimucyate | vipazyanA AsevitA bhAvitA bahulIkRtA zamathamAgamya vimucyate | zamathavipazyanApari- bhAvitamAnanda zrutavata AryazrAvakasya cittaM dhAtuzo vimucyate | tatra bhadanta katame dhAtava: ? yazcAnanda prahANadhAtu:, yazca virAgadhAtu:, yazca nirodhadhAtu: | kasya nu bhadanta prahANAtprahANadhAturityucyate ? kasya virAgAdvirAgadhAturityucyate ? kasya nirodhAnnirodha- dhAturityucyate ? bhagavAnAha-sarvasaMskArANAmAnanda prahANAtprahANadhAturityucyate | sarva- saMskArANAM virAgAdvirAgadhAturityucyate | sarvasaMskArANAM nirodhAnnirodhadhAturityucyate | AzcaryaM bhadanta, yAvacchAstu: zrAvakANAM ca arthenArtha:, padena padam, vyaJjanena vyaJjanaM saMsyandate sameti yadutAgrapadai: | tatkasya heto: ? ihAhaM bhadanta yena sthavira: sthavirakanAmA bhikSustenopasaMkrAnta: | upasaMkramya sthaviraM sthavirakanAmAnaM bhikSumetamevArthamebhi: padairebhi- rvyaJjanai: praznaM pRSTavAn | tena mama eSa evArtha ebhi: padairebhirvyaJjanai: praznaM pRSTena vyAkRta:, tadyathaitarhi bhagavatA | so’hamAyuSmata: sthavirasya sthaviranAmno bhikSorbhASitamabhinandyAnumodya yena paJca bhikSuzatAni tenopasaMkrAnta: | upasaMkramya paJca bhikSuzatAnyetamevArthamebhi: padai- rebhirvyaJjanai: praznaM pRSTavAn | tairapi mama eSa evArtha ebhi: padairebhirvyaJjanai: praznaM pRSTairvyAkRta:, tadyathaitarhi bhagavatA | tadidaM bhadanta AzcaryaM yAvacchAstu: zrAvakANAM ca arthenArtha: padena padaM vyaJjanena vyaJjanaM saMsyandate sameti yadutAgrapadai: || kaM punastvamAnanda sthavirakaM bhikSuM saMjAnIyA: ? sthavirako bhadanta bhikSurhan kSINAzrava: kRtakRtya: kRtakaraNIyo’pahRtabhAro’nuprAptasvakArtha: parikSINabhavasaMyojana: samyagAjJA- suvimuktacitta: | tAnyapi bhikSuzatAni sarvANyarhanti kSINAsravANi kRtakRtyAni kRtakara- NIyAnyapahRtabhArANyanuprAptasvakArthAni parikSINabhavasaMyojanAni samyagAjJAsuvimuktacittAni || @238 yadA bhagavatA AyuSmatAnandena sthavirakaste ca bhikSava udbhAvitA: parkAzitAzca, tadA bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta sthavirakeNa karmANi kRtAnyupacitAni, yena SaSTivarSANi mAtu: kukSAvuSita:, kAni karmANi kRtAni yena dhandha: saMvRtta: paramadhandha: pravrajya cArhattvaM sAkSAtkRtam ? bhagavAnAha- sthavirakeNaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNata- pratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | sthavirakeNa karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||8|| bhUtapUrvaM bhikSavo’tIte’dhvanyasminneva bhadrake kalpe viMzativarSasahasrAyuSi prajAyAM kAzyapo nAma samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamya- sArathi: zAstA devamanuSyANAM buddho bhagavAn | sa vArANasIM nagarImupanizritya viharati RSipatane mRgadAve | tatrAnyatara: zreSThiputra: sthavirasakAze pravrajita: | sa ca sthaviro’rhan, sa rAgaviprahINa: | yAvattatra deze parva pratyupasthitam | tatastaruNabhikSuNA sthavira utthA- pyate-uttiSTha gocaragrAmaM gamiSyAva iti | sthavira Aha-vatsa adyApi {1. ##Mss.## yuga eva; ##so also## kalpadrumAvadAna, 159. ##The emendation. of Speyer is justifiable as## yuga ##cannot mean early morning.##}praga eva, gaccha tAvatkuzalapakSaM pratijAgRhIti | dvirapi, trirapi taruNabhikSuNA sthavira utthApyate-uttiSTha gocaragrAmaM gamiSyAva iti | dvirapi trirapi sthavira Aha-vatsa, adyApi praga eva, gaccha tAvatkuzalapakSaM pratijAgRhIti | tatastena taruNabhikSuNA AhAragRddhreNa kharaM vAkkarma nizcAritam | {2. ##The Tibetan translation supplies the gap## : mA svapihi gRhe SaSTivarSasahasrANi.}* * * * * * * || * * * tasya karmaNo vipAkena SaSTivarSasahasrANi mAtu: kukSAvuSita: | yadabhUddharmamAtsaryaM tena du:prajJa:, kRcchreNendriyANi paripAcitAni | yadanena tatra paThitaM svAdhyAyitaM skandhakauzalaM pratItya samutpAdakauzalaM sthAnAsthAnakauzalaM ca kRtam, tena mama zAsane pravrajya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | tasmAttarhi bhikSavo vAgduzcaritaprahANAya vyAyantavyam | ete doSA na bhaviSyanti, ye sthavirakasya pRthagjana- bhUtasya | eSa eva guNagaNo bhaviSyati, yastasyaivArhattvaM prAptasya | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || @239 93 hastaka: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArdhavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | zrAvastyAmanyatama: zreSThI ADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNadhana- samudito vaizravaNadhanapratispardhI | tena sadRzAtkulAtkalatramAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: patnI ApannasattvA saMvRttA | sA aSTAnAM vA navAnAM vA mAsAnAmatyayAtprasUtA | dArako jAto’bhirUpo darzanIya: prAsAdika: sarvAGgapratyaGgopeta: prakRtijAtismarazca | sa svakaM hastaM gRhItvA AliGgate cumbati pariSvajati, vAcaM bhASate-aho bata me hastakau sucireNa labdhau, aho bata me hastakau sucireNa labdhakAviti | tasya jAtau jAtimahaM kRtvA nAmadheyaM vyavasthApyate- kiM bhavatu dArakasya nAmeti | jJAtaya Ucu:-yasmAdayaM jAtamAtra eva hastAvAliGgate cumbati, tasmAdbhavatu dArakasya hastaka iti nAmeti | hastako dArako aSTAbhyo dhAtrIbhyo datto dvAbhyAmaMsadhAtrIbhyAM dvAbhyAM kSIradhAtrIbhyAM dvAbhyAM maladhAtrIbhyAM dvAbhyAM krIDanikAbhyAM dhAtrIbhyAm | so’STAbhirdhAtrIbhirunnIyate vardhyate kSIreNa dadhnA navanItena sarpiSA sarpimaNDe nAnyaizcottaptottaptairupakaraNavizeSai: | Azu vardhate hradasthamiva paGkajam | yadA tatra deze kiMci- dbhavati bhayam, tadA sa janakAyo bhIta itazcAmutazcodbhrAnto bhANDaM gopAyati | sa tu hastau gopAyati, janakAyasya caivaM kathayati-mA bhavanto dakSiNIyeSu cittaM pradUSayata, mA paruSAM vAcaM bhASayadhvam, aho bata me hastakau sucireNa labdhakau, aho bata me hastakau sucireNa labdhakAviti || yAvadapareNa samayena hastako jetavanaM gata: | athAsau dadarza buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyA cAnuvyaJjanairvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAti- rekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | sahadarzanAccAnena bhagavato’ntike cittaM prasAditam | sa prasAdajAto bhagavata: pAdAbhivandanaM kRtvA purastAnniSaNNo dharmazravaNAya | tato’sya bhagavatA AzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzI caturAryasatyasaMprativedhikI dharmadezanA kRtA, yAM zrutvA hastakena viMzatizikharasamudgataM satkAyadRSTizailaM jJAnavajreNa bhittvA srotApattiphalaM sAkSAtkRtam | sa dRSTasatyo mAtApitarAvanujJApya bhagavacchAsane pravrajita: | tena yujyamAnena ghaTamAnena vyAyacchamAnena idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAragatI: zatanapatanavikiraNavidhvaMsanadharmatayA parAhatya sarvakleza- prahANAdarhattvaM sAkSAtkRtam | arhan saMvRtta: traidhAtukavItarAga: samaloSTakAJcana AkAza- pANitalasamacitto vAsIcandanakalpo vidyAvidAritANDakozo vidyAbhijJApratisaMvitprApto @240 bhavalAbhalobhasatkAraparAGmukha: | sendropendrANAM devAnAM pUjyo mAnyo’bhivAdyazca saMvRtta: | so’rhattvaprApto’pyevameva bhikSUNAM dharmaM dezayati-mA bhavanto dakSiNIyeSu cittaM pradUSayata, mA kharAM vAcaM nizcArayata | aho bata me hastakau sucireNa labdhakau, aho bata me hastakau sucireNa labdhakAviti || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta hastakena karmANi kRtAnyupacitAni yenArhattvaprApto’pyevameva kathayati-aho bata me hastakau sucireNa labdhakau, aho bata me hastakau sucireNa labdhakAviti | bhagavAnAha-pratyakSakarma- phaladarzI bhikSavo’yaM pudgala: | icchatha yUyamavadhArayitum ? evaM bhadanta | hastakenaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupa- sthitAnyavazyaMbhAvIni | hastakena karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejo- dhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi || sAmaghrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| bhUtapUrvaM bhikSavo’tIte’dhvanyasminneva bhadrake kalpe viMzatisahasrAyuSi prajAyAM kAzyapo nAma samyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamya- sArathi: zAstA devamanuSyANAM buddho bhagavAn | sa vArANasIM nagarImupanizritya viharati RSipatane mRgadAve | yAvattatra dvau bhikSu saM{1. ##The usual reading in Mss. is## saMzItika ##which Speyer has emended into## saMzIlika, ##comrade or friend.##}zIlikau | tatraiko bahuzruto’rhan, dvitIyo’lpazruta: pRthagjanazca | tatra yo’sAvarhan bahuzruta:, sa jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanA- sanaglAnapratyayabhaiSajyapariSkArANAM bahUni ca nimantraNakAni pratilabhate | sa taM saMzIlika- bhikSuM yatra nimantrito bhavati, tatra pazcAcchramaNaM nayati | yAvadanyatamasmin divase’rha- nnimantrita: | nimantraNakaM gantukAmastaM pazcAcchramaNamAgacchati, na ca pratilabhate | tatastena tasyAdarzanAdanyo bhikSurnIta: | yAvattatra taruNabhikSubhirauddhatyAbhiprAyairevamuktam-pazyata bhadantA yAvattenAyaM pazcAcchramaNo’dya na nIto’nyo nIta iti | tatastena krodhAbhibhUtenArhato’ntike cittaM pradUSya kharaM vAkkarma nizcAritam | {2. ##The harsh word of the monk as well as the usual beginning of the next para are lost.##}* * * * * * * * * * * tena paJca janmazatAnyahasto jAta: | yadA Azayato vipratisArajAtena atyayamatyayato dezitaM vivRta- muttAnIkRtam, tena hastau pratilabdhau | yatpunastena paThitaM svAdhyAyitaM skandhakauzalaM dhAtu- @241 kauzalamAyatanakauzalaM pratItya samutpAdakauzalaM ca kRtam, tena mama zAsane pravrajya sarvakleza- prahANAdarhattvaM sAkSAtkRtam | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 94 lekuJcika: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | zrAvastyAmanyatamo brAhmaNa ADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNadhana- samudito vaizravaNadhanapratispardhI | tena sadRzAtkulAtkalatramAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: patnI ApannasattvA saMvRttA | sA aSTAnAM vA navAnAM vA mAsAnAmatyayAtprasUtA | dArako jAto durvarNo durdarzano’{1 ##Speyer corrected## avahoDimaka ##occurring in the story of## jAmbAla ##(No. 50) into## avakoTimaka, ##lowest or deformed.## Here he retains the reading as found in Mss., as it is also found in## ratnAvadAna ##No 21.##}vahoDimaka: | jAtamAtrasya cAsya mAtu: stanAbhyAM kSIramantarhitam | yAvattena brAhmaNena tasyAnyA dhAtrI AnItA | tasyA api kSIramantarhitam | tasya dArakasya karmavipAkata: | yadAsya kSIrasaMbhava: sarvairapyupAyairna saMbhavati, tadAsau lehenodbhRta: | tasya lekuJcika iti nAmadheyaM kRtam | so’lpezAkhyo’lpapuNyazca || yadA mahAn saMvRttastadA udarapUraNamapi nAsAdayati | pazyati ca bhikSUn muni- vasitAn suprAvRtAn bhramarasadRzAni pAtrANi gRhItvA zrAvastIM piNDAya pravizata: | tAMzca pUrNahastAn pUrNapAtrAn pratiniSkrAmata: | tasya dRSTvA bhagavacchAsane pravrajyAbhilASa utpanna: | sa mAtApitarAvanujJApya bhagavacchAsane pravrajito’pyudarapUraNaM nAsAdayati | tena tenaiva saMvegena yujyamAnena ghaTamAnena vyAvacchamAnena idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAragatI: zatanapatanavikiraNavidhvaMsanadharmatayA parAhatya sarvaklezaprahANAdarhattvaM sAkSA- kRtam | arhan saMvRtta: traidhAtukavItarAga: samaloSTakAJcana AkAzapANitalasamacitto vAsIcandanakalpo vidyAvidAritANDakozo vidyAbhijJApratisaMvitprApto bhavalAbhalobhasatkAra- parAGmukha: | sendropendrANAM devAnAM pUjyo mAnyo’bhivAdyazca saMvRtta: || @242 yAvadasAvapareNa samayena bhagavato gandhakuTIM saMmArjituM pravRtta: | sa tAM saMmRjya pAtracIvaramAdAya zrAvastIM piNDAya prAvikSat | tatastena prabhUta: praNItazca piNDapAta AsAdita:, yenAsya saMtarpitAnIndriyANi mahAbhUtAni | tatastena saMtarpitendriyeNa kRtsnA rAtrirdhyAnavimokSasamApattibhiratinAmitA | tato’sya buddhirutpannA-zobhano’yamupAyo yannvahaM bhikSusaMghaM vijJApayeyamiti | tena sarva eva bhikSusaMgho vijJApita:-ahaM bhadanta alpapuNyo yadA gandhakuTIM saMmRjya piNDapAtaM pravizAmi, tadA tRptiM labhe | tanme saMgha: kAruNyaM karotu, nAnyena bhagavato gandhakuTI saMmrASTa{1. ##Mss.## saMmrASTavyA ##for## saMmArSTavyA ##by metathesis.##}vyeti | tata: saMghena kriyAkAra: kRta:-na kenacidbhagavato gandhakuTI saMmrASTavyeti | sa visrabdho gandhakuTIM saMmRjya pazcAcchrAvastIM piNDAya pravizati || tasmiMzca samaye AyuSmAJchAradvatIputra: paJcazataparivAro janapade varSoSita: zrAvastyA- mabhyAgata: | tata: zAsturgauravajAto gandhakuTIM saMmArSTumArabdha: | sa AyuSmatA lekuJcikena lakSita: | tenocyate-sthavira udare mama prahAro data:, yatte gandhakuTI saMmRSTeti | sthavira: prAha-kathamiti ? lekuJcika: kathayati-sthavira, yadAhaM gandhakuTIM na saMmArjitavAMstadA piNDapAtaM nAsAdayAmIti | tata: sthavirazAriputreNoktam-yadyevamahamanyatra nimantrita: | alpo- tsukastvaM bhava | ahaM tatra tubhyaM piNDapAtaM dAsyAmIti | tata: sthavirazAriputra: paJcazata- parivAro nimantraNakaM prasthita: | lekuJciko’pi tenaiva sArdhaM saMprasthita: | yadA gRhapatergRha- samIpaM gatastadA lekuJcikasya karmavipAkena tasmin gRhe mahAn kalaha: samutpanna: | tata AyuSmato lekuJcikasyaitadabhavat-mamAlpapuNyatayA tatra kalaho jAta iti | tata: prati- nivRtya vihAraM gatvA bhaktacchedamakarot | tato dvitIye divase sthavirazAriputreNocyate- kimarthaM tvaM na gata iti | tenoktam-sthavireNa nAvagatam-mamAlpapuNyatayA yAdRzastatra kalaho jAta iti | tata: sthavirazAriputreNAnyatra divase taM puraskRtya tadgRhaM pravezita: | saMghamadhye copaviSTasya sata: pradakSiNazcAhAro dIyate | tatra pariveSakajano vismarati | tena saMghamadhye dvitIyo bhaktaccheda: kRta: || yAvadiyaM pravRtti: sthavirAnandena zrutA | zrutvA ca lekuJcikamuvAca-tena hi tvamihaiva jetavane tiSTha, ahaM te piNDapAtamAneSyAmIti | sthavirAnandasyaivaMvidhA smRti: | yadA bhagavato’ntikAdazItirdharmaskandhasahasrANyudgRhItAni {2 ##The gap probably refers to the inability of other monks to master as quickly as## sthavirAnanda ##does.##}* * * | lekuJcikasya ca karmAvaraNena sthavirAnandena vismRtam | tatrAnena tRtIyo bhaktaccheda: kRta: | caturthe divase sthavirAnandenAsthAM kRtvA piNDapAto data: | so’pi nirgacchata: zvabhirapahRta: | tatrAnena caturtho bhaktaccheda: kRta: || @243 paJcame divase sthaviramaudgalyAyanena zrutvA lekuJcikasyArthAya piNDapAtaM gRhItvA RddhyA saMprasthitam | lekuJcikasya karmavipAkena suparNinA pakSirAjena pakSai: parAhatya mahA- samudre pAtita: | tatrAnena paJcamo bhaktaccheda: kRta: || SaSThe divase zAriputreNa zrutam | tasyaitadabhavat-yannvahaM lekuJcikasya piNDa{1. ##The gap refers to## zAriputra ##desiring to bring some alms to## lekuJcika, ##collected them, and to offer the same, approached the hut of## lekuJcika.}pAtaM.... ….lekuJcikasya kuTikAdvAre’vasthita: | tato lekuJcikasya karmavipAkena tadapi dvAraM zilAbhirAvRtam | tata: zAriputreNa RddhyA mokSyAmIti tatpAtraM pRthivyAM sthApitam | tadapi lekuJcikasya karmavipAkena | athAzItiSu yojanasahasreSu kAJcanamayyAM pRthivyAmavasthitam | tato’pi sthavirazAriputreNa RddhyA samuddhRtya tatpiNDakaM mukhadvArazleSite piNDapAte tasya karmAvaraNena tanmukhamekaghanaM saMvRttam | tata AyuSmAJchAriputro lekuJcikasyAbhavyatAM jJAtvA saMvigna: | tena ca bhadantena SaD bhaktacchedA: kRtA: || tata: saptame divase AyuSmAM^llekuJcika: sattvAnAmudvejanArthaM karmaNAM cAvipraNAza- saMdarzanArthaM karmabalodbhAvanArthaM ca bhasmanA pAtraM pUrayitvA buddhapramukhasya bhikSusaMghasya purastAnniSadya udakenAloDya pItvA nirupadhizeSe nirvANadhAtau parinirvRta: | tamabhivIkSya bhikSava: saMvignA: tasya zarIre zarIrapUjAM kRtvA saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta lekuJcikena karmANi kRtAni, yenArhattvaprApto’pi SaD bhaktacchedAn kRtvA saptame divase nirupadhizeSe nirvANadhAtau parinirvRta iti | bhagavAnAha-lekuJcikenaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitA- nyavazyaMbhAvIni | lekuJcikena karmANi kRtAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| bhUtapUrvaM bhikSavo’tIte’dhvani vArANasyAM nagaryAmanyatamA gRhapatipatnI zrAddhA bhadrA kalyANAzayA | sA abhIkSNaM zramaNabrAhmaNakRpaNavanIpakayAcanakebhyo dAnAni dadAti | tasyA apareNa samayena bhartA kAlagata: | yAvadasyA: putra: svagRhe svAmI saMvRtta: | sa ca matsarI kuTukuJcaka: AgRhItapariSkAra: kAkAya baliM na pradAtuM vyavasyati | sa zramaNa- brAhmaNakRpaNavanIpakAn dRSTvA cittaM pradUSayati | tasya mAtA tenaiva pUrvakrameNa zramaNabrAhmaNa- kRpaNavanIpakebhyo dAnapradAnAnyanuprayacchati | tasyA: putro mAtsaryAbhibhUta: kathayati-amba na me rocate | mA dAnamanuprayaccheti | sA kathayati-putraka iha kule eSa kuladharma iti | @244 tatastena pRthagbhaktena sthApitA | tathApyasAvupArdhAddAnamanuprayacchati, upArdhamAtmanA paribhuGkte | tatastena mAtsaryAbhibhUtena krodhenAvRtabuddhinA bhUyo nivAryata eva | yadA sarvAvasthAyAM na zaknoti vArayitum, tadA mAtaramuvAca-amba kiMcitkaraNIyamasti, avavara{1. avabaraka, ##inner or subterranean room.##}kaM pravizeti | sA RjusvabhAvatayA avavarakaM praviSTA | tatastena dvAraM baddhA ekaM bhaktacchedaM kAritA | sA kathayati-putra bubhukSitAsmIti | tatastena kharaM vAkkarma nizcAritam-bhasma khAdeti | yAvattenAsau kRcchrasakaTasaMbAdhaprAptA sakaruNakaruNaM vikrozamAnA SaD bhaktacchedAn kAritA, tathApi na pratimuktA | kAlagatA | tadAsya mAtsaryeNAvRtasya mAtRviyogAdvipratisAro jAta: || bhagavAnAha-kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena gRhapatiputra:, ayaM sa lekuJcika: | yadanena mAturapakAra: kRtastasya karmaNo vipAkena kalpamavIcau mahAnaraka utpanna: | tenaiva hetunA idAnImapyarhattvaprApta: SaD bhaktacchedAn kRtvA bhasmAdanAhAra eva pari- nirvRta: | anyAnyapi bhikSavo lekuJcikena karmANi kRtAnyupacitAni | bhUtapUrvaM bhikSavo’- tIte’dhvani vArANasyAM nagaryAmanyatamo brAhmaNo devatArcika: sarveSAM vArANaseyAnAM brAhmaNagRha- patInAM satkRto gurukRto mAnita: pUjito’bhimatazca sarvajanasya | dharmatA caiSA yadasati buddhAnAmutpAde pratyekabuddhA loka utpadyante hInadInAnukampakA: prAntazyanAsanabhaktA eka- dakSiNIyA lokasya | yAvadanyatama: pratyekabuddho vArANasIM piNDAya praviSTa: | sa ca tatra pUrNahasta: pUrNapAtro nirgacchati | tena brAhmaNena dRSTa: | tasya mAtsaryamutpannam | kathayati- Anaya yAvatpAtraM pazyAmIti | asamanvAhRtya ca zrAvakapratyekabuddhAnAM jJAnadarzanaM na pravartata iti | tena bhadantenopanAmitam | tatastena pRthivyAmutsRjya pAdenAbhimRditam | tatastena pratyekabuddhena bhaktaccheda: kRta: | na ca tasya brAhmaNasya vipratisAro jAta: || kiM manyadhve bhikSavo yo’sau brAhmaNa:, ayamevAsau lekuJcika: | bhUya: kAzyape bhagavati pravrajito babhUva | tatrAnena brahmacaryavAsa: paripAlita: | tenedAnImarhattvaM sAkSAtkRtam | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAM karmaNAmekAnta- zukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNAni karmANyapAsya vyati- mizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 95 saMsAra: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- @245 pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane’nAthapiNDadasyArAme | zrAvastyAmanyatamo gRhapatirADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNadhana- samudito vaizravaNadhanapratispardhI | tena sadRzAtkulAtkalatramAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: patnI ApannasattvA saMvRttA | sA aSTAnAM vA navAnAM vA mAsAnAmatyayAtprasUtA | dArako jAto’bhirUpo darzanIya: prAsAdika: sarvAGgapratyaGgopeta: | sa jAtamAtra eva gRhamavalokya vAcaM nizcArayati sma-du:kho bha{1 ##Mss.## bhadanta ##for## bhavanta:.}vanta: saMsAra:, paramadu:kha: saMsAra: | ityuktvA tUSNImavasthita: | tasya jAtau jAtimahaM kRtvA nAma- dheyaM vyavasthApyate-kiM bhavatu dArakasya nAmeti | jJAtaya Ucu:-yasmAdayaM jAtamAtra eva saMsAra iti ghoSayati, tasmAdbhavatu dArakasya saMsAra iti nAmeti | saMsAro dArako’STAbhyo dhAtrIbhyo datto dvAbhyAmaMsadhAtrIbhyAM dvAbhyAM kSIradhAtrIbhyAM dvAbhyAM maladhAtrIbhyAM dvAbhyAM krIDanikAbhyAM dhAtrIbhyAm | so’STAbhirdhAtrIbhirunnIyate vardhyate kSIreNa dadhnA navanItena sarpiSA sarpimaNDenAnyaizcottaptottairupakaraNavizeSai: | Azu vardhate hradasthamiva paGkajam || yadA saMsAro dAraka: krameNa mahAn saMvRtta:, sa prakRtijAtismaratvAcca janakAyasya dharmaM dezayati-mA bhavanto guruSu gurusthAnIyeSu mAtApitRSvAcAryopAdhyAyeSu vA kharavAcaM nizcArayata | du:khaM saMsAra iti | yAvadapareNa samayena itazcAmutazca paribhramaJjetavanaM nirgata: | athAsau dadarza buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyA cAnuvyaJjanai- rvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | sahadarzanAccAnena bhagavato’ntike cittaM prasAditam | prasAdajAto bhagavata: pAdAbhivandanaM kRtvA purastAnniSaNNo dharmazravaNAya | tasmai bhagavatA saMsAravairAgyikI dharmadezanA kRtA, yAM zrutvA saMsAro dAraka: saMsAre doSadarzI bhUtvA mAtApitarAvanujJApya bhagavacchAsane pravrajita: | tena yujyamAnena ghaTamAnena vyAyacchamAnena idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAragatI: zatanapatanavikiraNavidhvaMsanadharmatayA parAhatya sarvaklezaprahANAdarhattvaM sAkSA- tkRtam | arhan saMvRtta: traidhAtukavItarAga: samaloSTakAJcana AkAzapANitalasamacitto vAsIcandanakalpo vidyAvidAritANDakozo vidyAbhijJApratisaMvitprApto bhavalAbhalobhasatkAra- parAGmukha: | sendropendrANAM devAnAM pUjyo mAnyo’bhivAdyazca saMvRtta: | so’rhattvaprApto’pi bhikSUNAM dharmaM dezayati-mA AyuSmanto guruSu gurusthAnIyeSu mAtApitRSvAcAryopAdhyAyeSu kharavAcaM nizcArayata | du:khaM saMsAra:, paramadu:khaM saMsAra iti | {2. ##The gap is also found in Tibetan translation.##} || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta saMsAreNa karmANi kRtAnyupacitAni, yena paJcajanmaztAni mRtakuNapa eva mAtu: kukSernirgata: ? pravrajya @246 cArhattvaM sAkSAtkRtamiti | bhagavAnAha-saMsAreNaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | saMsAreNa karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| bhUtapUrvaM bhikSavo’tIte’dhvanyasminneva bhadrake kalpe viMzativarSasahasrAyuSi prajAyAM kAzyapo nAma samyaksaMbuddho loka udapAdi, vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | sa vArANasIM nagarImupanizritya viharati RSipatane mRgadAve | vArANasyAM nagaryAmanyatama: zreSThiputra: sthavirasakAze pravrajita: | sa ca sthaviro’rhan, sa rAgaviprahINa: | yAvattatra deze parva samupasthitam | tatastaruNa- bhikSuNA sthavira utthApyate-uttiSTha gocaragrAmaM gamiSyAva iti | sthavira Aha-vatsa adyApi prAtareva, gaccha tAvatkuzalapakSaM pratijAgRhIti | dvirapi trirapi taruNabhikSuNA sthavira utthApyate-uttiSTha gocaragrAmaM gamiSyAva iti | dvirapi trirapi sthavira Aha-vatsa adyApi prAtareva, gaccha tAvatkuzalapakSaM pratijAgRhIti | tatastena taruNabhikSuNA rasagRdhreNa kharaM vAkkarma nizcAritam-mA tvaM paJcabhirapi janmazatairjIva: kozA{1. ##The reading in Mss. is## jIrNakAyA nirgaccha ##which Speyer thinks must have originally been## koSAt.}nnirgaccha, eSo’haM nirgata iti || bhagavAnAha-kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena taruNabhikSu:, ayaM saMsAra: | yadanenArhato’ntike cittaM pradUSya kharaM vAkkarma nizcAritam, tasya karmaNo vipAkena paJca janmazatAni mRtakuNapa eva mAtu: kukSernirgata: | nirgateSu paJcasu janmazateSu idAnI- manena manuSyatvamAsAditam | tatastatsmRtvA kathayati-du:khaM saMsAra:, paramadu:khaM saMsAra iti | yadanena vipratisArajAtena sthavirasyAtyayo dezita:, brahmacaryavAsazca paripAlita:, tenedAnI- marhattvaM sAkSAtkRtam | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || @247 96 guptika: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: zrAbastyAM viharati jetavane’nAthapiNDadasyArAme | yadA bhagavatA stavakarNikanimantritena sau{1. ##The name of this famous sea-port in western India is vari- ously spelt as## zUrpAraka, supAraga ##and## sUpAraga. ##Speyer adopts## saupAraka ##because one of his best Mss. uniformly uses this term.##}pArake nagare mahAjanavineyAkarSaNaM kRtam, tadA sarva: saupArakanivAsI janakAyo buddhanimno dharmapravaNa: saMghaprAgbhAro vyavasthita: || saupArake nagare’nyatamo gRhapatirADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNadhanasamudito vaizravaNadhanapratispardhI | tena sadRzAtkulAtkalatramAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: patnI ApannasattvA saMvRttA | sA aSTAnAM vA navAnAM vA mAsAnAmatyayAtprasUtA | dArako jAta: | jAtamAtrasya sarvazarIraM piTakai: sphuTaM saMvRttam | yadA te piTakA: sphuTitA:, tadA ekaghano mAMsapiNDa: saMsthita: | pUyazoNitaM cAsya zarIrAtpragharanmahaddaurgandhaM janayati | tato’sya pitA aizvaryabalAdhAnena dravya- mantrauSadhiparicArakasameta: svayamevArabdhazcikitsAM kartum, na cAsau vyAdhirupazamaM gacchati karmabalAdhAnaprAptatvAt | sa svazarIraM tathA vikSatamapatrApya parigRhItaM vastrairgopAyati | tasya guptika iti nAma kRtam | yAvadguptiko dArako mahAn saMvRttastasya vayasyakA: sahajAtakA: zrAvastyA: saupArakanagaramanuprAptA: | tatastai: piturasya kathyate-tAta yadyeSa zrAvastIM nIyate, zakyetAsmAdvyAdhe: parimocayitum, yasmAttatra santi vaidyabhaiSajAdaya: sulabhA iti || tata: pitrA tadvacanamupazrutya prabhUtAni ratnAni paricArakAMzca dattvA zrAvastImanu- preSita: | so’nupUrveNa vayasyakasahAya: zrAvastImanuprApta: | tatrApyasya karmajo vyAdhi: satyapi vaidyadravyauSadhiparicArakabAhulye na zakyate cikitsitum | yAvadasau apareNa samayena jetavanaM nirgata: | athAsau dadarza buddhaM bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyA cAnuvyaJjanairvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | sahadarzanAccAnena bhagavato’ntike cittaM prasAditam | prasAdajAto bhagavata: pAdAbhivandanaM kRtvA purastAnniSaNNo dharmazravaNAya | tasmai bhagavatA AzayAnuzayaM dhAtuM prakRtiM ca jJAtvA paJcopAdAnaskandhA rogato gaNData: zalyato’ghato’{2. aghata: ##according to sinful acts done in the previous life.##}ghato’nityato du:khata: zUnyato’nAtmatazca dezitA: | sa saMskArAnityatAM viditvA bhagavacchAsane pravrajita: | tena yujyamAnena ghaTamAnena vyAyacchamAnena idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA @248 sarvasaMskAragatI: zatanapatanavikiraNavidhvaMsanadharmatayA parAhatya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | arhan saMvRtta: traidhAtukavItarAga: samaloSTakAJcana AkAzapANitalasamacitto vAsIcandanakalpo vidyAvidAritANDakozo vidyAbhijJApratisaMvitprApto bhavalAbhalobhasatkAra- parAGmukha: | sendropendrANAM devAnAM pUjyo mAnyo’bhivAdyazca saMvRtta: | te’pyasya sahajAtakAstenaiva saMvegena pravrajitA: || te yenAyuSmAn guptikastenopasaMkrAntA: | upasaMkramyAyuSmantaM guptikamidamavocan- kimA{1. ##The passage is copied more or less from Pali as in## maha- vagga.}yuSman guptika pralopadharma, kiM vA atra loke’pralopadharma ? rUpamAyuSmanta: pralopadharma | tasya nirodhAnnirvANamapralopadharma | vedanA saMjJA saMskArA vijJAnamAyuSmanta: pralopadharma | tasya nirodhAnnirvANamapralopadharma | kiM manyadhve AyuSmanta:-rUpaM nityaM vA anityaM vA ? anityamidamAyuSman guptika | yatpunaranityaM du:khaM vA tanna vA, du:kham ? du:khamidamAyuSman guptika | yatpunaranityaM du:khaM vipariNAmadharma, satyamapi tacchrutavAnAryazrAvaka Atmata upa- gacchedetanmama, eSo’hamasmi, eSa me Atmetyevametat ? no AyuSman guptika | kiM manyadhve AyuSmanta:-vedanA saMjJA saMskArA vijJAnaM nityaM vA anityaM vA ? anityamidamAyuSman guptika | yatpunaranityaM du:khaM vipariNAmadharma, api tacchrutavAnAryazrAvaka Atmata upagacchet- etanmama, eSo’hamasmi, eSa me Atmeti ? no AyuSman guptika | tasmAttarhi AyuSmanto yatkiMcidrUpamatItAnAgatapratyutpannamAdhyAtmikaM vA bAhyaM vA audArikaM vA sUkSmaM vA hInaM vA praNItaM vA, yadvA dUre, yadvAntike, tatsarvaM naitanmama, naiSo’hamasmi, naiSa me AtmetyevametadyathAbhUtaM samyak prajJayA draSTavyam | yA kAcidvedanA saMjJA saMskArA: yatkiMcidvijJAnamatItAnAgata- pratyutpannamAdhyAtmikaM vA bAhyaM vA audArikaM vA sUkSamaM vA hInaM vA praNItaM vA, yadvA dUre yadvAntike, tatsarvaM naitanmama, naiSo’hamasmi, naiSa me AtmetyevametadyathAbhUtaM samyakprajJayA draSTavyam | evaMdarzI AyuSmanta: zrutavAnAryazrAvako rUpAdapi nirvidyate, vedanAyA: saMjJAyA: saMskArebhyo vijJAnAdapi nirviNNo virajyate, virakto vimucyate | vimuktamevaM jJAnadarzanaM bhavati-kSINA me jAti:, uSitaM brahmacaryam, kRtaM karaNIyam | nAparamasmAdbhavaM prajAnAmIti || asmin khalu dharmaparyAye bhASyamANe teSAM sahajAtakAnAM virajo vigatamalaM dharmeSu dharmacakSurutpannam | bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta guptikena karmANi kRtAni, yenAsya zarIramevaM bIbhatsavyAdhibahulaM durgandhaM saMvRttam | kiM karma kRtaM yena tIkSNanizitabuddhi: saMvRtta:, pravrajya cArhattvaM sAkSAtkRtamiti | bhagavA- nAha-guptikenaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | guptikena karmANi kRtAnyupacitAni | @249 ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| bhUtapUrvaM bhikSavo’tIte’dhvani vArANasyAM nagaryAmanyatama: zreSThI | sa dvitIyazreSThinA sArdhaM viruddha: | tatastena rAjA prabhUtaM dhanaM dattvA vijJApita:-deva ayaM zreSThI aparAdhika:, kriyatAmasya daNDanigraha iti | tato rAjJA tasyaivAnujJAta: | tenAsau svagRhamAnIya latAbhi- stADita: | tato rudhirAvasiktazarIrasya prabhUtaM tIkSaNaM ca viSacUrNaM dattvoptam, yenAsya taccharIramekaghanaM mAMsapiNDavadavasthitam | tatastasya zreSThino vayasyakai: zrutam-yathA tenaivaMvidhaM karma kRtamiti | tatastai: sametairbhUtvA {1. ##The gap may be filled by## upakaraNavizeSai:.} * * yairUpakaraNavizeSaistasmAdvyAdhe: parimocita: | tato’sau tenaiva ca saMvegena gRhAnniSkramya pravrajita: | tena anAcAryakeNa saptatriMzadbodhi- pakSyAn dharmAn bhAvayitvA pratyekA bodhi: sAkSAtkRtA | tato’sya cittamutpannam-bahvanena zreSThinA matsaMtApAdapuNyaM prasUtam | yannavahamenaM gatvA saMvejayeyamiti | tatastasyAgrato gatvA upari vihAyasamabhyudgamya vicitrANi prAtihAryANi vidarzayitumArabdha: | Azu pRthagjanA- nAmRddhirAvarjanakarI | sa mUlanikRtta iva druma: pAdayornipatya kRtakarapuTo bhagavantaM vijJApa- yati-avatara, avatara mahAdakSiNIya, kRtAparAdho’haM tavAntike, tvAmeva nizritya puna: pratyupasthAsyAmIti | tenAsau pratyekabuddha: kSamApayitvA piNDakena pratipAdya paTenAcchAdita: | praNidhAnaM ca kRtam-yanmayA krodhAbhibhUtena tavAparAdha: kRta:, mA asya karmaNo vipAkaM pratyanubhaveyam | yanmayA satkAra: kRta: anenaivaMvidhAnAM guNAnAM lAbhI syAm, prativiziSTataraM cAta: zAstAramArAgayeyamiti || bhagavAnAha-kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena zreSThI AsIt, ayaM sa guptika: | tasya karamaNa: prabhAvAtpaJca janmazatAni kazAbhistADyamAna: kAlaM kRtavAn | tenaiva hetunA ayamevaMvidha Azraya AsAdita: | bhUya: kAzyape bhagavati sahajAtakairvayasyakai: sArdhaM pravrajita AsIt | tatraibhirbrahmacaryavAsa: paripAlita: | tenedAnImarhattvaM sAkSAtkRtam | iti hi bhikSava ekANakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || @250 97 virUpa: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgha: zrAvastyAM viharati jetavane anAthapiNDadasyArAme | {1. ##The name of the town is wanting in Mss. Tibatan translation- gives no help.##} * * * anyatamo gRhapatirADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNa- dhanasamudito vaizravaNadhanapratispardhI | tena sadRzAtkulAtkalatramAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: patnI ApannasattvA saMvRttA | sA aSTAnAM vA navAnAM vA mAsAnAmatyayAtprasUtA | dArako jAta: | jAtamAtrasya sarvazarIraM vikRtisphuTaM pravRttam | durvarNo durdarzano’STAdazabhirdoSavarNakai: samanvAgata: sa dArako bhUta: | tasya mAtApitarau sarvAGgaM durvarNaM durdarzanaM vikRtarUpaM dRSTvA cintAparau vyavasthitau | tasya jAtau jAtimahaM kRtvA nAmadheyaM vyavasthApyate-kiM nAma bhavatu dArakasya ? jJAtaya Ucu:-yasmAdayaM jAtamAtra evaM vikRtarUpa: tasmAdbhavatu dArakasya virUpa iti nAma || yadA mahAn saMvRttastadA tasya lajjayA mahAn saMkoco jAta: | kutrAnyatra gami- SyAmi, kva tiSThAmi, iti vicArya sujIrNodyAnaM jagAma | atha bhagavAn mahAzrAvakaparivRta: sujIrNodyAnaM gata: | sa bhagavantaM dRSTvA jehrIyamANa itazcAmutazca palAyitumArabdha: | tato bhagavatA RddhyA tathAdhiSThito yanna zaknoti palAyitum | tato bhagavAn saha zrAvakairnirodha- samApattiM samApanna: | tato nirodhAdvyutthAya virUpamAtmAnaM nirmitavAn | nirmAya zarAvaM bhojanapUrNamAdAya virUpamAgataM dRSTvA harSajAta AmantritavAn-ehi sahAyaka, kuta AgamiSyate, tiSTha, ubhAvapi sahitau vatsyAva iti | tato’sya bhagavatA bhojanaM dattam | prINitendriyazca saMvRtta: | tato bhagavatA AtmA svaveSeNa sthApita: | tato virUpo buddhaM bhagavantaM dRSTvA katha- yati-abhirUpatarastvamidAnIM saMvRtta: | kasya karmaNa: prabhAvAditi | bhagavAnAha-vidyA me asti cittaprasAdajananI nAmnA, tasyA eSa prabhAva iti | tatastena bhagavato’ntike cittaM prasAditam, teSAM ca mahAzrAvakANAmAlayasamApannAnAm | tato’sya lakSmI: prAdurbhUtA | pravrajya cArhattvaM sAkSAtkRtamiti || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta virUpeNa karmANi kRtAni, yenaivaM durvarNo durdarzano’STAdazabhirdaurvarNikadoSai: samanvAgata: | pravrajya cArhattvaM sAkSAtkRtamiti | bhagavAnAha-virUpeNaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | @251 virUpeNaiva karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtA- nyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| bhUtapUrvaM bhikSavo’tIte’dhvani puSyo nAma samyaksaMbuddho loka udapAdi vidyAcaraNa- saMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAn | so’pareNa samayenAnyatamAM rAjadhAnImupanizritya viharati | atha puSya: samyaksaMbuddha: samanvA- hartuM pravRtta: | pazyati tasmin kAle dvau bodhisatvau saMnikRSTau-bhagavAJchAkyamunirmaitreyazca | maitreyasya svasaMtati: paripakvA, zAsturvaineyA aparipakvA: | zAkyamunestu svasaMtatiraparipakvA, vaineyA: paripakvA: | atha puSya: samyaksaMbuddha: zAkyamunerbodhisattvasya saMtatiparipAcanArthaM himavantaM parvatamabhiruhya ratnaguhAM pravizya paryaGkaM baddhvA tejodhAtuM samApanna: | tasmiMzca kAle zAkyamunirbodhisattva: phalamUlAnAmarthe himavantaM parvatamabhirUDha: | sa itastatazcaJcUryamANo dadarza puSyaM samyaksaMbuddhaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyA cAnuvyaJjanai- rvirAjitagAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | sahadarzanAccAnena tathAvidhaM cittasamAdhAnaM samAsAditam, yadekapAdena sapta rAtriMdivAni ekayA gAthayA stutavAn- na divi bhuvi vA nAsmiMlloke na vaizravaNAlaye na maru{1. marubhavane, ##in the dwellings of gods## (maru=maruta:)}bhavane divye sthAne na dikSu vidikSu vA | caratu vasudhAM sphItAM kRtsnAM saparvatakAnanAM puruSavRSabhAstyanyastulyo mahAzramaNastava ||2|| atha puSya: samyaksaMbuddha: paripakvasaMtatiM zAkyamuniM bodhisattvaM dRSTvA sAdhukAra- madAt-sAdhu sAdhu satpuruSa | anena balavIryeNa saMpannena dvijottama | nava kalpA: parAvRttA: saMstutyAdya tathAgatam ||3|| tato bhagavAn mahezAkhyAbhirdevatAbhi: parivRta: tasyAM guhAyAM sthita: | tatra guhA- nivAsinI devatA alpezAkhyatvAnna zaknoti tAM guhAM samabhiroDhum | tato vikRtanayanA bhUtvA bhagavantaM bhISayate | yadA suciramapi bhISayamANA na zaknoti bhagavato’pakAraM kartum, tadA tayA prasAdo labdha:-zobhano’yamRSi: siddhavratazceti | tata: sA udAraM rUpamabhinirmAya bhagavata: pAdayornipatya kSamApayitvA piNDakena pratipAditavatI || @252 bhagavAnAha-kiM manyadhve bhikSavo yo'sau tena kAlena tena samayena guhAnivAsinI devatA babhUva, ayaM virUpa: sa: | tasya karmaNo vipAkena saMsAre’nantaM du:khamanubhUtavAn | idAnImapi tenaiva hetunA virUpa: saMvRtta: | yadanena pazcAccittaM prasAditam, tenAsya apagatA alakSmI:, lakSmI: prAdurbhUtA | prAdurbhUtA |pravrajya cArhattvaM sAkSAtkRtam | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnamekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 98 gaGgika: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgha: vArANasIM nagarImupanizritya viharati RSipatane mRgadAve | vArANasyAmanyatamo gRhapatirADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNadhana- samudito vaizravaNadhanapratispardhI | tena sadRzAtkulAtkalatramAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayato na putrid# na duhitA | sa kare kapolaM datvA cintAparo vyavasthita:-anekadhanasamuditaM me gRham, na me putro na duhitA | mamAtyayAtsarvasvApateyamaputrakamiti kRtvA rAjavidheyaM bhaviSyatIti | sa zramaNa(1 ##Mss. read## kRpaNa ##agter## brAhmaNa ##which Speyer has omitted as being superfluous here.##)brAhmaNanaimittika- suhRtsaMbandhibAndhavairucyate-devatArAdhanaM kuruSveti | so’putra: putrAbhinandI zivavaruNakubera- zakrabrahmAdInanyAMzca devatAvizeSAnAyAcate | tadyathA-ArAmadevatAzcatvaradevatA: zRGgATaka- devatA: | sahajA: sahadhArmikA nityAnubaddhA api devatA AyAcate sma | asti caiSa loke pravAdo yadAyAcanaheto: putrA jAyante duhitarazceti | tacca naivam | yadyevamabhaviSyadekaikasya putrasahasramabhaviSyattadyathA rAjJa zcakravartina: | api tu trayANAM sthAnAnAM saMmukhIbhAvAtputrA jAyante duhitarazca | katameSAM trayANAm ? mAtApitarau raktau bhavata: saMnipatitau, mAtA ca kalyA bhavati RtumatI, gandharvazca pratyupasthito bhavati | eSAM trayANAM sthAnAnAM saMmukhI- bhAvAtputrA jAyante duhitarazceti || sa caivamAyAcanaparastiSThati | anyatamazca sattvo’nyatamasmAtsattvanikAyAccyutvA tasya prajApatyA: kukSimavakrAnta: | paJcAveNikA dharmA ekatye paNDitajAtIye mAtRgrAme | katame @253 paJca ? raktaM puruSaM jAnAti viraktaM jAnAti | kAlaM jAnAti RtuM jAnAti | garbhamavakrAntaM jAnAti | yasya sakAzAdgarbho’vakrAmati taM jAnAti | dArakaM jAnAti dArikAM jAnAti | saceddArako bhavati, dakSiNaM kukSiM nizritya tiSThati | saceddArikA bhavati, vAmaM kukSiM nizritya tiSThati | sA AttamanAttamanA: svAmina Arocayati-diSTyA Aryaputra vardhase | Apanna- sattvAsmi saMvRttA | yathA ca me dakSiNaM kukSiM nizritya tiSThati, niyataM dArako bhaviSya- tIti | so’pyAttamanAttamanA: pUrvakAyamabhyunnamayya dakSiNaM bAhumabhiprasAryodAnamudAnayati- apyevAhaM cirakAlAbhilaSitaM putramukhaM pazyeyam | jAto me syAnnAvajAta: | kRtyAni me kurvIta | bhRta: prati bibhRyAt | dAyAdyaM pratipadyeta | kulavaMzo me cirasthitika: syAt | asmAkaM cApyatItakAlagatAnAmalpaM vA prabhUtaM vA dAnAni dattvA puNyAni kRtvA mama nAmnA dakSiNAmAdekSyate-idaM tayoryatratatropapannayorgacchatoranugacchatviti | ApannasattvAM cainAM viditvA upariprAsAdatalagatAmayantritAM dhArayati zIte zItopakaraNairuSNe uSNopakaraNairvaidya- prajJaptairAhArairnAtitiktairnAtyamlairnAtilavaNairnAtimadhurairnAtikaTukairnAtikaSAyaistiktAmlalavaNamadhura- kaTukakaSAyavivarjitairAhArai: | hArArdhahAravibhUSitagAtrImapsarasamivanandanavanavicAriNIM maJcA- nmaJcaM pIThAtpIThamanavatarantImadharAM bhUmim | na cAsyA: kiMcidamanojJazabda zravaNaM yAvadeva garbhasya paripAkAya | sA aSTAnAM vA navAnAM vA mAsAnAmatyayAtprasUtA | dArako jAto abhirUpo darzanIya: prAsAdika: sarvAGgapratyaGgopeta: | tasya jAtau jAtimahaM kRtvA gaGgika iti nAma kRtam | gaGgiko dArako’STAbhyo dhAtrIbhyo datto dvAbhyAmaMsadhAtrIbhyAM dvAbhyAM kSIradhAtrIbhyAM dvAbhyAM maladhAtrIbhyAM dvAbhyAM krIDanikAbhyAM dhAtrIbhyAm | so’STAbhirdhAtrIbhirunnIyate vardhyate kSIreNa dadhnA navanItena sarpiSA sarpimaNDenAnyaizcottaptottaptairupakaraNavizeSai: | Azu vardhate hradasthamiva paGkajam || sa ca nirbhedabhAgIyai: kuzalamUlai: samanvAgato gRhAvAse nAbhiramate | sa mAtA- pitarau pAdayornipatya vijJApayati-amba tAta anujAnItaM mAm, bhagavacchAsane pravrajiSyA- mIti | tato’sya mAtApitarAvekaputraka iti kRtvA nAnujAnIta: | tato gaGgikasya buddhirutpannA- durlabho manuSyapratilAbha:, durlabhazca tathAgataprAdurbhAva, tathendriyasaMpadapi durlabhA | ko me upAyo bhavedyadahaM bhagavacchAsane pravrajeyamiti | tasyaitadabhavat-yannvahaM praNidhAnaM kRtvA AtmAnamAtmanA jIvitAdvyaparopayeyam, yathA manuSyatvamAsAdya laghu ladhveva pravrajeyamiti | tenaivaM vicintya viSaM bhakSitam, na ca kAlaM karoti | agnau patita:, parvatAdAtmAnamutsRSTa- vAn, nadyAM cArakAyAM patita:, tatrApi kAlaM na karoti | tasya buddhirutpannA-ka upAya: syAdyena kAlaM kuryAmiti | tasyaitadabhavat-sarvathAyaM rAjA ajAtazatruzcaNDo rabhasa: karkaza: sAhasikazca | yannvahamasya gRhe rAtrau saMdhiM chindyAmiti | sa rAjagRhaM nagaraM gatvA rAtrau saMprAptAyAM bhagne cakSuSpathe saMdhimArabdhazchettum | tato rakSibhirjIvagrAhaM gRhItvA rAjJo’jAta- zatrorupanIta:-ayaM deva cauro duSTo’pakArI ca, yo rAjakule rAtrau saMdhiM chindatIti | @254 tato rAjJA aparAdhika iti kRtvA vadhya utsRSTa: | tato vadhyaghAtairnIlAmbaravasanai: karavIra- mAlAsaktakaNTheguNa udyatazastrapANibhI rathyAvIthIcatvarazRGgATakeSu zrAvaNAmukheSvanuzrAvya dakSiNena nagaradvAreNa niSkAsya zItavanaM zmazAnaM nIyate | sa nIyamAnastAn vadhyaghAtAnAha- zIghraM zIghraM bhavanto gacchantu, mA kadAcidrAjJazcittasyAnyathAtvaM syAditi | tato vadhyaghAtaireSA pravRttI rAjJo niveditA | tato rAjJA pratinivartya pRSTa:-ko heturyattvamiSTaM jIvitaM parityaktu- micchasIti | tena sa vRttAnto vistareNa rAjJe samAkhyAta: | tato rAjA ajAtazatru: kadambapuSpavadAhRSTaromakUpa: sAzrukaNTho rudanmukha udAnamudAnayati-aho suparipakvA asya buddhisaMtati:, svavagata: saMsAradoSa:, supratilabdhA zraddhAsaMpat, yatra nAmAyaM pravrajyAheto- ridmiSTaM jIvitaM parityaktuM vyavasita: | tato rAjJA samAzvAsyokta:-putraka ahaM prabhuste jIvitasya | gacchedAnIM bhagavacchAsane pravrajeti | sa rAjJotsRSTo bhagavacchAsane pravrajita: | tena yujyamAnena ghaTamAnena vyAyacchamAnena idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAragatI: zatanapatanavikiraNavidhvaMsanadharmatayA parAhatya sarvaklezaprahANAdarhattvaM sAkSA- tkRtam | arhan saMvRtta: traidhAtukavItarAga: samaloSTakAJcana AkAzapANitalasamacitto vAsI- candanakalpo vidyAvidAritANDakozo vidyAbhijJApratisaMvitprApto bhavalAbhalobhasatkAra- parAGmukha: | sendropendrANAM devAnAM pUjyo mAnyo’bhivAdyazca saMvRtta: || tatra bhagavAn bhikSUnAmantrayate sma-eSo’gro me bhikSavo bhikSUNAM mama zrAvakANAM zraddhApravrajitAnAM yaduta gaGgiko vArANaseya: zreSThiputra iti || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta gaGgikena karmANi kRtAni yeSAM vipAkAnnAgni: kAye’(1 avakAzati, ##has hold of.|| )vakAzati , n aviSam, na ca zastram, nodakena kAlaM karoti, arhattvaM cAnena prAptam | bhagavAnAha-gaGgikenaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitA- nyavazyaMbhAvIni | gaGgikena karmANi kRtAnyupacitAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhA- nyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| bhUtapUrvaM bhikSavo’tIte’dhvani vArANasyAM nagaryAmanyatama: zmazAnamoSako mAtaGga: | yAvattena pAnthAn hatvA bhANDamAsAditam | tatastasya pRSThatastaskarA: pradhAvitA: | yAva- danyatamasmin zmazAne pratyekabuddho nirodhasamApattiM samApanna: | tato’sau zmazAnamoSako @255 mAtaGgastasya purastAdbhANDamapasRjya tatraiva nilIna: | tataste taskarA: pratyekabuddhaM dRSTvA asyArabdhA: kSeptuM zastramagniM ca | na cAsya cIvarakarNakamapi zaknuvanti cAlayitum, yasmA- dasau nirodhasamAdhiM samApanna: | yadA te taskarA: zrAntA: prakrAntA:, tadA sa pratyekabuddha: krameNa samAdhivyutthita: | tatastena zmazAnamoSakeNa mAtaGgena taM pratyekabuddhaM piNDakena pratipAdya praNidhAnaM kRtam-ahamapyevaMvidhAnAM guNAnAM lAbhI syAm, yathA cAyamaparopakrama: | evamahamapi yatra yatra jAyeya, tatra tatrAparopakrama: syAm, prativiziSTataraM cAta: zAstAra- mArAgayeyaM mA virAgayeyamiti || bhagavAnAha-kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena zmazAnamoSako mAtaGga:, ayaM sa gaGgika: | bhUya: kAzyape bhagavati pravrajito babhUva | tatrAnena brahmacaryavAsa: paripAlita: | tenedAnImarhattvaM sAkSAtkRtam | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAnta- kRSNo vipAka:, ekAntazuklAnAM karmaNAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 99 dIrghanakha: | buddhau bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgho rAjagRhamupanizritya viharati veNuvane kalandakanivApe | tena khalu samayena nAladagrAmake tiSyo nAma brAhmaNa: | tena zArI nAma dArikA mAThara- sakAzAllabdhA | yadA zAriputra: zArIkukSimavakrAnta:, tadA bhrAtrA saha dIrghanakhena vi(1 ##Speyer has added the word## vivAdaM ##by conjecture to give a suitable sense to the phrase.##)vAdaM kurvantI nigrahasthAnaM prApayati | * * * * * * *{2. ##The missing portion relates to dIrganakha ##repenting for his defeat at the hands of his sister, and decides to stay at another place.##} | tato dIrghanakhena dakSiNApathaM gatvA bahUni zAstrANyadhItAni || yAvatkrameNa zAriputro jAta: | tena dviraSTavarSeNaindraM vyAkaraNamadhItam, sarvavAdinazca nigRhItA: | so’nupUrveNa bhagavata: zAsane pravrajita: | yAvaddIrghanakhena pravrAjakena zrutam- bhAgineyena te sarve tIrthakarA nigRhItA: | idAnIM zramaNagautamasya ziSyatvamabhyupagata iti | @256 zrutvA cAsya mahatI paribhavasaMjJA utpannA, sarvazAstreSu cAsya anaiSThikasaMjJA utpannA | tata: karmazo rAjagRhamanuprApta: || tasmiMzca samaye bhagavAnpratisaMlayanAdvyutthAya catasRNAM parSadAM madhuramadhuraM dharmaM deza- yati kSaudraM madhvivAneDakam | zAriputro’pi bhagavata: purastAtsthito’bhUd vyajanaM gRhItvA bhagavantaM vIjayan | atha dadarza dIrghanakhaparivrAjako bhagavantamardhacandrAkAreNopaviSTaM dharmaM dezayantam, zAriputraM ca vyajanavyagrahastaM bhagavantaM vIjayamAnam | dRSTvA ca punarbhagavantamida- mavocat-sarvaM me bho Gautama na kSamata iti | bhagavAnAha-eSApi te agnivaizyAyana dRSTirna kSamate, yeyaM dRSTi:-sarvaM me na kSamata iti | eSApi me bho Gautama dRSTirna kSamate, yeyaM me dRSTi:-sarvaM me na kSamata iti | api tu te agnivaizyAyana evaM jAnato’syAzca dRSTe: prahANaM bhaviSyati pratinisargo vAntIbhAva:, anyasyAzca dRSTerapratisaMdhiranupAdAnamaprAdurbhAva: ? api me bho gautama evaM jAnata evaM pazyato’syAzca dRSTe: prahANaM bhaviSyati pratinisargo vAntIbhAva: anyasyAzca dRSTerapratisaMdhiranupAdAnamaprAdurbhAva: | bahujanena te agnivaizyAyana na saMsyandi- Syati | {1 ##A portion of the argument is lost##.} * * * * * ima ucyante tanubhyastanutarA: | loke traya ime agnivaizyAyana dRSTisaMnizrayA: | katame traya: ? ihAgnivaizyAyana eka evaMdRSTirbhavati evaMvAdI-sarvaM me kSamata iti | punaraparamihaika evaMdRSTirbhavati evaMvAdI-sarvaM me na kSamata iti | punarapara- meka evaMdRSTirbhavati evaMvAdI-ekaM me kSamate, ekaM na me kSamata iti | tatrAgnivaizyAyana yeyaM dRSTi: sarvaM me kSamata iti, iyaM dRSTi: saMrAgAya saMvartate nAsaMrAgAya, saMdveSAya nAsaMdveSAya, saMmohAya nAsaMmohAya, saMyogAya, nAsaMyogAya, saMklezAya na vyavadAnAya, saMcayAya nApacayAya, abhinandanAyopAdAnAya adhyavasAnAya saMvartate | tatrAgnivaizyAyana yeyaM dRSTi:-sarvaM me na kSamata iti, iyaM dRSTi: asaMrAgAya saMvartate na saMrAgAya, asaMdveSAya na saMdveSAya, asaMmohAya na saMmohAya, visaMyogAya na saMyogAya, vyavadAnAya na saMklezAya, asaMcayAya na saMcayAya | ana- bhinandanAyAnupAdAnAya anadhyavasAnAya saMvartate | tatra yeyaM dRSTi:-ekaM me kSamate, ekaM me na kSamata iti, yattAvadasya kSamate, tatsaMrAgAya saMdveSAya saMmohAya saMyogAya saMklezAya, na vyavadAnAya nApacayAya | abhinandanAyopAdAnAya adhyavasAnAya saMvartate | yadasya na kSamate, tadasaMrAgAya saMvartate na saMrAgAya, asaMdveSAya na saMdveSAya, asaMmohAya na saMmohAya, asaMyogAya na saMyogAya, vyavadAnAya na saMklezAya, apacayAya na saMcayAya | anabhinanda- nAyAnupAdAnAya anadhyavasAnAya saMvartate || tatra zrutavAnAryazrAvaka idaM pratisaMzikSate-ahaM caivaMdRSTi: syAm, evaMvAdI-sarvaM me kSamate | dvAbhyAM me sArdhaM syAdvigraha: syAdvivAda: | yazca evaMdRSTirevaMvAdI-sarvaM me na kSamata iti, yazca evaMdRSTirevaMvAdI-ekaM me kSamate ekaM me na kSamata iti | vigrahe sati vivAda:, vivAde sati vihiMsA | iti sa tAM savigrahAM savivAdAM savihiMsAM ca samanu- @257 pazyannimAM ca dRSTiM pratinisRjati, anyAM ca dRSTiM nopAdatte | evamasyAzca dRSTe: prahANaM bhavati pratinisargo vAntIbhAva:, anyasyAzca dRSTerapratisaMdhiranupAdAnamaprAdurbhAva: || {1 ##The entire para is wanting in Mss., but is restored by Speyer,##} tatra zrutavAnAryazrAvaka idaM pratisaMzikSate-ahaM cedevaMdRSTi: syAmevaMvAdI-sarvaM me na kSamata iti, dvAbhyAM me sArdhaM syAdvigraha:, syAdvivAda: | yazca evaMdRSTirevaMvAdI-sarvaM me kSamata iti, yazca evaMdRSTirevaMvAdI-ekaM me kSamate, ekaM me na kSamata iti | vigrahe sati vivAda:, vivAde sati vihiMsA, iti sa tAM savigrahAM savivAdAM savihiMsAM ca samanupazyannimAM ca dRSTiM pratinisRjati, anyAM ca dRSTiM nopAdatte | evamasyAzca dRSTe: prahANaM bhavati pratinisargo vAntIbhAva: | anyasyAzca dRSTerapratisaMdhiranupAdAnamaprAdurbhAva: || tatra zrutavAnAryazrAvaka idaM pratisaMzikSate-ahaM cedevaMdRSTi: syAmevaMvAdI-ekaM me kSamate, ekaM me na kSamata iti, dvAbhyAM me sArdhaM syAdvigraha:, syAdvivAda: | yazcaivaMdRSTirevaMvAdI- sarvaM me kSamata iti , yazca evaMdRSTirevaMvAdI-sarvaM me na kSamate iti | vigrahe sati vivAda:, vivAde sati vihiMsA, iti sa tAM savigrahAM savivAdAM savihiMsAM ca samanupazyannimAM ca dRSTiM pratinisRjati, anyAM ca dRSTiM nopAdatte | evamasyAzca dRSTe: prahANaM bhavati pratinisargo vAntIbhAva: | anyasyAzca dRSTerapratisaMdhiranupAdAnamaprAdurbhAva:|| ayaM khalvagnivaizyAyana kAyo rUpI audArikazcAturmahAbhUtika iti AryazrAvakeNa abhIkSNamudayavyayAnudarzinA vihartavyam, virAgAnudarzinA pratinisargAnudarzinA vihartavyam | yatrAryazrAvakasya abhIkSNamudayavyayAnudarzino viharata:, yo’sya bhavati kAye kAyacchanda: kAyasneha: kAyapremA kAyAlaya: kAyaviSakti: kAyAdhyavasAnam, taccAsya cittaM na paryAdAya tiSThati || tisra imA agnivaizyAyana vedanA: | katamAstisra: ? sukhA du:khA adu:khAsukhA ca | yasmin samaye zrutavAnAryazrAvaka: sukhAM vedanAM vedayate, dve asya vedane tasmin samaye niruddhe bhavata:-du:khA ca adu:khAsukhA ca | sukhAmeva ca tasmin samaye AryazrAvako vedanAM vedayate | sukhApi ca vedanA anityA nirodhadharmiNI | yasmin samaye AryazrAvako du:khAM vedanAM vedayate, dve asya vedane tasmin samaye niruddhe bhavata:, sukhA adu:khAsukhA ca | du:khAmeva ca tasmin samaye AryazrAvako vedanAM vedayate | du:khApi vedanA anityA nirodha- dharmiNI | yasmin samaye AryazrAvako adu:khAsukhAM vedanAM vedayate, dve asya vedane tasmin samaye niruddhe bhavata:-sukhA du:khA ca | adu:khAsukhAmeva ca tasmin samayeAryazrAvako vedanAM vedayate | adu:khAsukhApi vedanA anityA nirodhadharmiNI | tasyaivaM bhavati-imA vedanA: kiMnidAnA: kiMsamudayA: kiMjAtIyA: kiMprabhAvA iti ? imA vedanA sparzanidAnA: sparzasamudayA: sparzajAtIyA: sparzaprabhAvA: | tasya sparzasya samudayAttAstA vedanA: samuda- @258 yante, tasya sparzasya nirodhAttAstA vedanA nirudhyante, vyupazAmyanti zItIbhavanti astaM gacchanti | sa yAM kAMcidvedanAM vedayate sukhAM vA du:khAM vA adu:khAsukhAM vA, tAsAM vedanAnAM samudayaM cAstaMgamaM cAsvAdaM cAdInavaM ca ni:saraNaM ca yathAbhUtaM prajAnAmIti, tasya vedanAnAM samudayaM cAstaMgamaM cAsvAdaM cAdInavaM ca ni:saraNaM ca yathAbhUtaM prajAnata utpannAsu vedanAsvanityatAnudarzI viharati, vyayAnudarzI virAgAnudarzI nirodhAnudarzI pratisargAnudarzI | sa kAyaparyantikAM vedanAM vedayamAna: kAyaparyantikAM vedanAM vedaya iti yathAbhUtaM prajAnAti | jIvitaparyantikAM vedanAM vedayamAno jIvitaparyantikAM vedanAM vedaya iti yathAbhUtaM prajAnAti | bhedAcca kAyasyordhvaM jIvitaparyAdAnAdihaivAsya sarvANi vedanAni aparizeSaM nirudhyante aparizeSamastaM parikSayaM paryAdAnaM gacchanti | tasyaivaM bhavati-sukhAmapi vedanAM vedayato bheda: kAyasya bhaviSyati | eSa evAnto du:khasya | du:khAmapi, adu:khAsukhAmapi vedanAM vedayato bheda: kAyasya bhaviSyati | eSa evAnto du:khasya | sa sukhAmapi vedanAM vedayate, visaMyukto vedayate, na saMyukta: | du:khAmapi adu:khAsukhAmapi vedanAM vedayate, visaMyukto vedayate, na saMyukta: | kena visaMyukta: ? visaMyukto rAgeNa dveSeNa mohena, visaMyukto jAti- jarAmaraNazokaparidevadu:khadaurmanasyopAyAsai:, visaMyukto du:khAditi vadAmi || tena khalu samayena AyuSmAJzAriputror’dhamAsopasaMpanno bhagavata: pRSThata: sthito’bhUd vyajanaM gRhItvA bhagavantaM vIjayan | athAyuSmata: zAriputrasyaitadabhavat-bhagavAMsteSAM dharmANAM prahANameva varNayati, virAgameva nirodhameva pratini:sargameva varNayati | yannvahaM teSAM teSAM dharmANAM prahANAnudarzI vihareyam, virAgAnudarzI nirodhAnudarzI vihareyam, pratini:- sargAnudarzI vihareyamiti | athAyuSmata: zAriputrasyaiSAM dharmANAmanityatAnudarzino viharato vyayAnudarzino virAgAnudarzino nirodhAnudarzina: pratini:sargAnudarzino viharata: anu- pAdAya AsravebhyazcittaM vimuktam | dIrghanakhasya ca parivrAjakasya virajo vigatamalaM dharmeSu dharmacakSurutpannam || atha dIrghana{1. ##Compare## majjhimanikAya, ##74, where## dIrghanakha ##becomes an## upAsaka ##and not a monk##.}kha: parivrAjako dRSTadharmA prAptadharmA viditadharmA paryavagADhadharmA tIrNakAGkSa- stIrNavicikitso’parapratyayo’nanyaneya: zAstu: zAsane dharmeSu vaizAradyaprApta: utthAyAsanAdekAMsa- muttarAsaGgaM kRtvA yena bhagavAMstenAJjaliM praNamayya bhagavantamidamavocat-labheyAhaM bhadanta svAkhyAte dharmavinaye pravrajyAmupasaMpadaM bhikSubhAvam | careyamahaM bhagavato’ntike brahmacaryam | labdhavAn dIrghanakhaparivrAjaka: svAkhyAte dharmavinaye pravrajyAmupasaMpadaM bhikSubhAvam | evaM pravrajita: sa AyuSmAneko vyapakRSTo’pramatta AtApI prahitAtmA vyahArSIt | eko vyapa- kRSTo’pramatta AtApI prahitAtmA viharan yadarthaM kulaputrA: kezazmazruavatArya kASAyANi vastrANyAcchAdya samyageva zraddhayA agArAdanagArikAM pravrajanti, tadanuttaraM brahmacaryaparyavasAnaM @259 dRSTa eva dharma svayamabhijJayA sAkSAtkRtvA pratipadya pravedayate-kSINA me jAti:, uSitaM brahmacaryam, kRtaM karaNIyam, nAparamasmAdbhavaM prajAnAmIti | AjJAtavAn sa AyuSmAnarhan babhUva suvimuktacitta: | tatra bhagavAn bhikSUnAmantrayate sma-eSo’gro me bhikSavo bhikSUNAM mama zrAvakANAM pratisaMvitprAptAnAM yaduta koSThilo bhikSuriti || bhikSava: saMzayajAtA: sarvasaMzayacchettAraM buddhaM bhagavantaM papracchu:-kAni bhadanta mahA- koSThilena karmANi kRtAnyupacitAni, yena mahAvAdI saMvRtta: | pravrajya cArhattvaM sAkSAtkRta- miti | bhagavAnAha-koSThilenaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdha- saMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | koSThilena karmANi kRtAnyupa- citAni | ko’nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivI- dhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvA- yataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| bhUtapUrvaM bhikSavo’tIte’dhvani vArANasyAM nagaryAM paJcamAtrANi taskarazatAni senA- patipramukhANi cauryeNa saMprasthitAni | yAvatte caJcUryamANA anyatamaM khadiravaNamanuprAptA: | yAvatsenApatinAbhihitA: - pazyata yUyaM kamalAyatAkSa: kazcidaparakIyo manuSya: saMvidyate, yena vayaM yakSabaliM dattvA prakrAmemeti | tatra ca khadiravane pratyekabuddha: prativasati | tatastai- staskarai: paryaTadbhirdRSTvA senApatisakAzaM nIta: | tatazcaurasenApatinA vadhyatAmayamityAjJA dattA | tato’sau pratyekabuddhasteSAmanugrahArthaM vitatapakSa iva haMsarAja: khagapathamabhyudgamya vicitrANi prAtihAryANi vidarzayitumArabdha: | tata: senApatirmUlanikRtta iva druma: pAdayo- rnipatya atyayaM dezitavAn | piNDakena pratipAdya praNidhAnaM kRtavAn-ahamapyevaMvidhAnAM guNAnAM lAbhI syAm, prativiziSTataraM cAta: zAstAramArAgayeyaM mA virAgayeyamiti || bhagavAnAha-kiM manyadhve bhikSavo yo’sau tena kAlena tena samayena caurasenApati:, ayamevAsau koSThila: | bhUya: kAzyape bhagavati pravrajito babhUva | tatrAnena dazavarSasahasrANi brahmacaryavAsa: paripAlita: | tenedAnImarhattvaM sAkSAtkRtam | iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyatimizrANAM vyatimizra: | tasmA- ttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam || idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || @260 100 saMgIti: | buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDai: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnaramaho- ragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAnapratyaya- bhaiSajyapariSkArANAM sazrAvakasaMgha: kuzinagaryAM viharati mallAnAmupavartane yamakazAlavane | atha bhagavAMstadeva parinirvANakAlasamaye AyuSmantamAnandamAmantrayate sma-prajJApaya Ananda tathAgatasya antareNa yamakazAlayoruttarAzirasaM maJcam | adya tathAgatasya rAtryA madhyame yAme nirupadhizeSe nirvANadhAtau parinirvANaM bhaviSyatIti | evaM bhadantetyAyuSmAnAnando bhagavata: pratizrutya antareNa yamakazAlayoruttarAzirasaM maJcaM prajJapya yena bhagavAMstenopasaMkrAnta: | upa- saMkramya bhagavata: pAdau zirasA vanditvA ekAnte’sthAt | ekAntasthita AyuSmAnAnando bhagavantamidamavocat-prajJapto bhadanta tathAgatasya antareNa yamakazAlayoruttarAzirasaM maJca: | atha bhagavAn yena maJcastenopasaMkrAnta: | upasaMkramya dakSiNena pArzvena zayyAM kalpayati pAdaM pAdenopadhAya AlokasaMjJI smRta: saMprajAnan nirvANasaMjJAmeva manasi kurvanniti || tatra bhagavAn rAtryA madhyame yAme’nupadhizeSe nirvANadhAtau parinirvRta: | samanantarapari- nirvRte buddhe bhagavati atyarthaM tasmin samaye mahApRthivIcAlo’bhUt ulkApAtA dizodAhA: | antarIkSe devadundubhayo nadanti | samanantaraparinirvRte buddhe bhagavati ubhau yamakazAlavanasya drumottamau tathAgatasya siMhazayyAM zAlapuSpairavAkiratAm | samanantaraparinirvRte bhagavati anyataro bhikSustasyAM velAyAM gAthAM bhASate- sundarau khalvimau zAlavanasyAsya drumottamau | yadavAkiratAM puSpai: zAstAraM parinirvRtam ||1|| samanantaraparinirvRte buddhe bhagavati zakro devendro gAthAM bhASate- anityA bata saMskArA utpAdavyayadharmiNa: | utpadya hi nirudhyante teSAM vyupazama: sukham ||2|| samanantaraparinirvRte buddhe bhagavati brahmA sahAMpatirgAthAM bhASate- sarvabhUtAni loke’sminnikSepsyanti samucchrayam | evaMvidho yatra zAstA lokeSvapratipudgala: | tathAgatabalaprApta: cakSuSmAn parinirvRta: ||3|| samanantaraparinirvRte buddhe bhagavati AyuSmAnaniruddho gAthA bhASate- sthitA AzvAsaprazvAsA sthiracittasya tAyina: | AnijyAM zAntimAgamya cakSuSmAn parinirvRta: ||4|| @261 tadAbhavadbhISaNakaM tadAbhUdromaharSaNam | sarvAkArabalopeta: zAstA kAlaM yadAkarot ||5|| asaMlInena cittena vedanA adhivAsayan | pradyotasyeva nirvANaM vimokSastasya cetasa: ||6|| iti || saptAhaparinirvRte buddhe bhagavati AyuSmAnAnando bhagavatazcitAM pradakSiNIkurvan gAthAM bhASate- yena kAyaratanena nAyako brahmalokamagamanmaharddhika: | dahyate sma tanujena tejasA paJcabhiryugazatai: sa veSTita: ||7|| sahasramAtreNa hi cIvarANAM buddhasya kAya: pariveSTito’bhUt | dve cIvare tatra tu naiva dagdhe abhyantaraM bAhyamatha dvitIyam ||8|| varSa{1. ##Both Tibetan and Sanskrit versions mention a period of one hundred and not two hundred eighteen years after the## parinirvANa ##when## azoka ##came to the throne.##}zataparinirvRte buddhe bhagavati pATaliputre nagare rAjA azoko rAjyaM kArayati RddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNabahujanamanuSyaM ca prazAntakalikalahaDimba- DamaraM taskararogApagataM zAlIkSugomahiSIsaMpannam | dhArmiko dharmarAjo dharmeNa rAjyaM pAla- yati | yAvadapareNa samayena devyA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: kAlAntareNa devI ApannasattvA saMvRttA | sA aSTAnAM vA navAnAM vA mAsAnA- matyayAtprasUtA | dArako jAto abhirUpo darzanIya: prAsAdika: kuNAlasadRzAbhyAM netrAbhyAm | tasya jAtau jAtimahaM kRtvA nAmadheyaM vyavasthApyate-kiM bhavatu dArakasya nAmeti | jJAtaya Ucu:-yasmAdasya jAtamAtrasya kuNAlasadRze netre, tasmAdbhavatu dArakasya kuNAla iti nAmeti | kuNAlo dArako’STAbhyo dhAtrIbhyo datto dvAbhyAmaMsadhAtrIbhyAM dvAbhyAM kSIradhAtrIbhyAM dvAbhyAM maladhAtrIbhyAM dvAbhyAM krIDanikAbhyAM dhAtrIbhyAm | so’STAbhirdhAtrIbhirunnIyate vardhyate kSIreNa dadhnA navanItena sarpiSA sarpimaNDenAnyaizcottaptottaptairupakaraNavizeSai: | Azu vardhate hradasthamiva paGkajam | tatastaM sarvAlaMkAravibhUSitaM rAjA utsaGgena kRtvA puna: puna: prekSya rUpasaMpadA praharSita uvAca-asadRzo me putro loke rUpeNeti || tatra ca samaye gAndhAre puSpabherotso nAma grAma: | tatrAnyatamasya gRhapate: putro jAto’tikrAnto mAnuSaM varNamasaMprAptazca divyaM varNam | janmani cAsya divyagandhodakaparipUrNA @262 ratnamayI puSkariNI prAdurbhUtA, puSpasaMpannaM ca mahadudyAnaM jaGgamaM ca | yatra yatra kumAro gacchati tatra tatra ca puSkariNI udyAnaM ca prAdurbhavati | tasya sundara iti nAmadheyaM vyavasthApitam || yAvatkrameNa kumAro mahAn saMvRtta: | tato’pareNa samayena puSpabherotsAdvaNija: kenaci- deva karaNIyena pATaliputraM gatA: | te prAbhRtamAdAya rAjJa: sakAzamupagatA: | tata: pAdayo- rnipatya prAbhRtaM rAjJe upanamayya purastAdvyavasthitA: | tato rAjA azokasteSAM kuNAlaM darzayati-haM bho vaNija:, kadAcitkutracidbhavadbhi: paryaTadbhirevaMvidhaM rUpavizeSayuktaM dRSTapUrva- miti ? tataste vaNija: kRtakarapuTA: pAdayornipatya abhayaM mArgayitvA rAjAnamUcu:-asti deva asmadIye viSaye sundaro nAma kumAro’tikrAnto mAnuSaM varNamasaMprAptazca divyaM varNam | janmani cAsya divyagandhodakaparipUrNA ratnamayI puSkariNI prAdurbhUtA puSpaphalasamRddhaM ca mahadudyAnaM jaGgamam | yatra yatra ca sa kumAro gacchati, tatra tatra puSkariNI udyAnaM ca prAdurbhavatIti | zrutvA rAjA azoka: paraM vismayamApanna: | kutUhalajAtazca dUtasaMpreSaNaM kRtavAn-eSa rAjA azoka Agantumicchati sundarasya kumArasya darzanaheto: | yadva: kRtyaM vA karaNIyaM vA tatkurudhvamiti | tato mahAjanakAyo bhItA:-yadi rAjA mahAsAdhanena ihAgamiSyati, mA haiva kaMcidanarthamutpAdayiSyatIti | tata: sa kumAro bhadrayAnaM yojayitvA zatasahasraM ca muktAhAraM prAbhRtasyArthe dattvA azokasya sakAzaM preSita: | so’nupUrveNa caJcUrya- mANa: pATaliputraM nagaraM prApta: | zatasahasraM ca muktAhAraM gRhItvA rAjJo’zokasya sakAzamanu- prApta: | rAjA azokazca sahadarzanAtsundarasya kumArasya rUpaM zobhAM varNapuSkalatAM ca divyAM puSkariNImudyAnaM ca dRSTvA paraM vismayamupagata: || tato rAjA azoka: sthaviropaguptasya vismayajananArthaM sundaraM ca kumAramAdAya kukkuTAgAraM gata: | tatropaguptapramukhANyaSTAdazArhatsahasrANi nivasanti, taddviguNA: zaikSA: pRthagjanakalyANakA: | tata: sa sthavirasya pAdAbhivandanaM kRtvA purastAnniSaNNo dharmazravaNAya | sthaviropaguptenAsya dharmo dezita: | tata: kumAra: paripakvasaMtatirdharmaM zrutvA pravrajyAbhilASI saMvRtta: | sa rAjAnamazokamanujJApya sthaviropaguptasya sakAze pravrajita: | tena yujyamAnena ghaTamAnena vyAyacchamAnena idameva paJcagaNDakaM saMsAracakraM calAcalaM viditvA sarvasaMskAragatI: zatanapatanavikiraNavidhvaMsanadharmatayA parAhatya sarvaklezaprahANAdarhattvaM sAkSAtkRtam | arhan saMvRtta: traidhAtukavItarAga: samaloSTakAJcana AkAzapANitalasamacitto vAsIcandanakalpo vidyAvidAritANDakozo vidyAbhijJApratisaMvitprApto bhavalAbhalobhasatkAraparAGmukha: | sendro- pendrANAM devAnAM pUjyo mAnyo’bhivAdyazca saMvRtta: || tato rAjA azoka: saMdigdha: sthaviraM pRcchati-kAni bhadanta sundareNa karmANi kRtAni, yenAsyaivaMvidhaM rUpam, kAni puna: karmANi yena divyagandhodakaparipUrNA ratnamayI puSkariNI prAdurbhUtA, puSpaphalasamRddhaM ca mahadudyAnaM jaGgamam ? sthaviropagupta Aha-sundareNaiva @263 mahArAja pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni | sundareNaiva karmANi kRtAnyupacitAni | ko’nya: pratyanu- bhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyudhAtau, api tUpAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||1|| bhUtapUrvaM mahArAja yadA bhagavAn parinirvRta:, tadA AyuSmAn mahAkAzyapa: paJca- zataparivAro magadheSu janapadacArikAM caran dharmasaMgItiM kartukAma: | yAvadanyatamena daridra- marSakeNa mahAn bhikSusaMgho dRSTa:, zAstRviyogAcchokArto’dhvaparizrAnto rajasAvacUrNitagAtra: | tato’sya kAruNyamutpannam | tatastena kAzyapapramukhANi paJca bhikSuzatAni jentA{1. jentAkasnAn, ##a hot-water bath. Compare the expression## jantAdhara, ##hot-chamber.##}kasnAtreNopa- nimantritAni | tatastena nAnAgandhaparibhAvitumuSNodakaM kRtvA te bhikSava: snApitA:, cIvara- kANi zobhitAni | praNItena cAhAreNa saMtarpya zaraNagamanazikSApadAni datvA praNidhAnaM kRtam-asminneva zAkyamune: pravacane pravrajya cArhattvaM prApnuyAmiti || kiM manyase mahArAja yo’sau tena kAlena tena samayena daridrakarSaka:, ayaM sa sundaro bhikSu: | yattena bhikSavo jentAkasnAtreNa snApitA:, tenAsyaivaMvidho rUpavizeSa: saMvRtta:, divyacandanodakaparipUrNA ramaNIyA puSkariNI puSpaphalasamRddhaM ca mahadudyAnaM jaGgamaM prAptam | yattena zaraNagamanazikSApadAni upalabdhAni, teneha janmanyarhattvaM sAkSAtkRtam | iti hi mahArAja ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnAmekAntazukla:, vyati- mizrANAM vyatimizra: | tasmAttarhi mahArAja ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM te mahArAja zikSitavyam || atha rAjA azoka AyuSmata: sthaviropaguptasya bhASitamabhinandyAnumodya utthAyA- sanAtprakrAnta: || @264 [blank] @265 prathamaM pariziSTam | kalpadrumAvadAnamAlAyAM 10 subhUtyavadAnam | athAzoko mahArAja: sarvazokavinodita: | upaguptaM guruM natvA kRtAJjalipuTo’vadat ||1|| bhadanta zrotumicchAmi punaranyatsubhASitam | yaduktaM zAkyasiMhena tanme gaditumarhasi ||2|| iti pRSTo nRpeNAsAvupagupto yatIzvara: | parSadaM ca samAlokya saMbabhASa subhASitam ||3|| zRNu rAjanmahAbAho sarvalokahitArthata: | subhUteravadAnaM yattatpravakSye yathAzrutam ||4|| purA zrIbhagavAn buddho dharmarAjastathAgata: | vidyAcaraNasaMpanna: sugato lokavijjina: ||5|| zAstA devamanuSyANAM samyaksaMbodhidezaka: | satkRto mAnita: sattvairgurukRtazca pUjita: ||6|| rAjabhI rAjamAtraizca dhanibhi: puravAsibhi: | zreSThibhi: sArthavAhaizca nAnAdezasamAgatai: ||7|| devAsuramahAnAgairyakSagandharvakinnarai: | garuDaizca mahAsarpaistathAnyasattvajAtikai: ||8|| susaMjJAto mahApuNyo lAbhI cIvaravAsasAm | piNDapAtAsanAdInAM zayyAdInAM tathaiva ca ||9|| auSadhAdipariSkAravastUnAM sarvata: sadA | sArdhaM sazrAvakai: saMghairbhikSubhizca jitendriyai: ||10|| bhikSuNyupAsikAbhizca celakopAsakaistathA | bodhisattvamahAsattvai: sattvArthabodhivAJchibhi: ||11|| zrAvastyAM rAjadhAnyAM vai jetavane manorame | vihAre vyaharaddharmaM dezayaJchubhayansadA ||12|| tadA bhagavatA sattvavinayAnugrahArthinA | Amantrya bhikSava: sarve samyagAjJApitA iti ||13|| gacchata bhikSavo yUyaM sattvAnAM vinayArthata: | dezAn pratyabhigacchanta: prakAzayata saMvRtim ||14|| @266 tathetyeva pratizrutya zAstu: pAdau praNabhya ca | zrAvakA bhikSavazcaiva pratasthuste niyogina: ||15|| gurorAjJAM vahantaste kecitprAcIM dizaM gatA: | dezayanti sma saddharmaM pratidezAnupAsthitA: ||16|| dakSiNasyAM tathA kecitkecicca pazcimAM dizam | tathottarAM dizaM gatvA vidikSu cApi sarvata: ||17|| teSAM dhyAnaratA ye vai te viviktasukhaiSiNa: | merorupariSaNDAyAmadhyUSurdhyAnatatparA: ||18|| tadAbdhergaruDenaiko nAgapota: samuddhRta: | tamAzramamupAnIya bhakSitumupacakrame ||19|| tatrasthAstena nAgena bhikSavo dhyAnasaMratA: | dRSTvaiva suprasannena manasA praNidhirdadhe ||20|| dhanyAste bhikSavo hyete saddharmasukhacAriNa: | ahamapi ca bhUyAsaM tAdRgdharmasamAhita: ||21|| iti praNidhiM kurvANo jIvitAdvyavaropita: | tatraiva garuDenaivaM bhakSito’bhUtsa nAgaka: ||22|| tata: kAlagatastatra zrAvastyAM puri * * * | bhUtinAmno dvijasyAsau bhAryAyA garbhamAvizat ||23|| tatazca kramatastasyA garbha: samanuvardhita: | tatastatsamaye prApte dAraka: samajAyata ||24|| tata: pitA ca taM dRSTvA dArakaM saMprasAdikam | darzanIyaM subhadrAGgaM muhu: pazyannananda sa: ||25|| tato jAtimahaM kRtvA jJAnInAhUya cAdarAt | bhavanto’sya nu kiM nAma kriyatAmiti so’bravIt ||26|| jJAtayo’pi tathA zrutvA dRSTvA cainaM ca bAlakam | sarve harSasamApannA bhUtiM tamabrubaMstathA ||27|| yasmAdbhUterayaM putraM sujAto lakSaNAnvita: | tasmAtsubhUtirityeva nAmnA bhavatu vizruta: ||28|| tathA kramAdvivRddho’sau subhUtirbAlasundara: | kumAratvaM kramAtprApto rarAma sa vayonvita: ||29|| @267 pUrvakarmabalAdhAnAtkrodhana: krUrabhASaNa: | kiMcinnimittasaMruSTo vigrahe nirato’bhavat ||30|| paruSIbhUtacittatvAnna tasya ko’pyabhUtsuhRt | sarvajJAtiviruddhatvAtpitRbhyAmapyupekSita: ||31|| bandhubhizca parityakto naiva kasyApyabhUtpriya: | vizrambhapraNayaM tasminnaiva kazcidabhASata ||32|| sthAtuM gantuM tathA bhoktuM zayituM vAbhilApitum | tenaiva krodhinA sArdhaM samutsehurna kecana ||33|| tadA pitrA niyukto’sau lipizAlAmupAgamat | subhUtizca guruM natvA lipimanvagrahItkramAt ||34|| tato vyAikaraNAdIni sarvazAstrANyanukramAt | so’dhItyaiSAM suzIghreNa pAraM prApa subuddhimAn ||35|| tathA vedAnadhItyaivaM sAGgopAGgAn yathAkramam | atharvamapyadhItuM sa prArabhattIkSNamAnasa: ||36|| tatra pitA dvijo bhUtiratharvAdhItasaMratam | subhUtiM svAtmajaM putraM dRSTvavaM samacintayat ||37|| subhUtirmama putro’yamagnikalpa: sutIkSNadhI: | kadAcitkupito roSAlloke’narthaM kariSyati ||38|| tadanvAharitavyo’yamAtharvaNAtprayatnata: | RSiSu preSayitvainaM yojayiSye ca saMyame ||39|| iti matvA pitA bhUti: subhUtiM svAtmajaM tathA | AtharvaNAdvinihRtya prabodhayaMstamabravIt ||40|| zRNu putra mayA proktaM hitArthaM tava saMmatam | tvaM hi vidvAn mahAvijJa: sarvazAstrAGgapAraga: ||41|| kiM tavAtharvavedena mAyAklezArthasAdhinA | viramya tadadhiSThAnAdRSicaryAM samAcara ||42|| munInAmupadezAni pratilabhya jitendriya: | zAntAtmA sukhamAsthAya carasva vratamuttamam ||43|| dhanyAste vItarAgA ye gurubhaktAzca nirmadA: | viviktAraNyavAseSu vasanti dhyAyina: sadA ||44|| @268 ye’pi parigrahAMstyaktvA bhavanti brahmacAriNa: | devAnAmapi te mAnyA vandanIyA: sadA khalu ||45|| ye pravrajyAM samAgRhya zAntAtmAno jitendriyA: | vasanti puNyatIrtheSu te’pi hi paramarSaya: ||46|| kAmabhogyAni ye hitvA sAdhayante tapovane | phalamUlodakaistuSTAste’pi dhanyA dvijottamA: ||47|| ye'pi klezAn vinirjitya caturbrahmavihAriNa: | bhikSAzina: samAdhisthAste hi brahmavidAM varA: ||48|| ye cAparigrahItAro nirlobhA: satyavAdina: | nirmadA nirahaMkArAsta eva brAhmaNottamA: ||49|| yasya dAtuM mano nAsti matsarAkrAntacetasa: | vedazAstrAgamaistasya kimeva svAtmapoSiNa: ||50|| yasya cittaM hyavizuddhaM zIlasaMvaravarjitam | kiM bhAti muniveSeNa san aTarSirivonmada: ||51|| yasya loke dayA nAsti bAlavRddhAdidu:khite | kiM tasya brahmavRttena * citte parimohite ||52|| yasya na kuzalotsAhaM citte lokArthaM sAdhitum | tasya kiM tapasA siddhe kevalaM pApahetubhi: ||53|| yasya cittaM pravikSiptaM klezAdyairasamAhitam | sa kiM guhAniviSTo’pi na sAdhurduSTajantuvat ||54|| yasya prajJA vizuddhA na saddharmaguNasAdhane | tasya kiM brahmacaryeNa kevalaM du:khahetunA ||55|| yazca dAtA vizuddhAtmA sarvasattvAnupAlaka: | nIco’pi sa dvijakalpo yato dAtA prajApati: ||56|| yena saMrakSitaM nityaM zIlaM saMyamasaMvRtam | sa eva brAhmaNa: zuddha: zrotriyo vedavAn yati: ||57|| yasya cittaM dayAzUlaM sarvasattvahiteSitam | caNDAlo’pi sa vipra: syAllokezo hi kSamAkara: ||58|| yenaivaM duSkaraM karma sAdhitaM sattvahetunA | sa eva brAhmaNo dhIro vizvakarmA yato vidhi: ||59|| @269 yasya cittaM sadA sattvahitArtheSu samAdhitam | sa hi vipro mahAbhijJo brahmA jJAnarato yata: ||60|| yasya prajJA jagallokahitAnuzAsanojjvalA | saiva dvijavaro vijJo vedadharmAsthito dvija: ||61|| yenaivaM nirjitA: klezAzcaturbrahmavihAriNA | svacitte bhAvitaM brahma sa eva brAhmaNottama: ||62|| tasmAtputra mayA proktaM zrutvA lokahitotsuka: | sarvaklezAn vinirjitya saddharmAbhirato bhava ||63|| iti piturvaca: zrutvA subhUti: so’numodita: | kRtAJjalistathA natvA pitaramityabhASata ||64|| tathA satyaM manastAta rocate tapase mama | tadAjJAM dehi me tAta cariSye brahma sadvratam ||65|| tenaivaM prArthyamAno’sau subhUtinA pitA tata: | pariSvajyAtmajaM putraM punarapyabravInmudA ||66|| evaM cettava vAJchAsti putra brahmasusAdhanai: | cara brahmavrataM samyagdhIra cittasamAhita: ||67|| Adau krodharipuM jitvA duSTabhArAn vinirjaya | yAvatkrodhamanirjitya duSTAJjetuM na zaknuyA: ||68|| yAvadduSTAnanirjitya dharma sthAtuM na zaknuyA: | asusaMsthitadharmANaM hanyurmArA hi sarvathA ||69|| tasmAdvAJchati yo brahma tenAdau cittakoTarAt | vini:kRSya prayatnena hantavya: krodhapannaga: ||70|| krodho hi vasate yasya citte mAnamadAkule | tAvatsadguNayukto’pi sevyate naiva sajjanai: ||71|| tasmAtsarvaprayatnena krodhajiSNu: samAhita: | pravrajyAM samupAsi(zri)tya cara brAhmaNyamAdarAt ||72|| tathetyasau pratizrutya subhUti: saMpramodita: | sahasA pitarau natvA munInAmAzramaM yayau ||73|| tatra prApto munInnatvA kRtAJjalipuTo mudA | brAhmaNyasaMvaraM prAptuM pravrajyAM samayAcata ||74|| @270 guro brahmavidAM zreSTha kalyANavartmadezaka | pravrajyAM dehi me satyaM careyaM bhavamuktaye ||75|| iti tasya vaca: zrutvA gururbrahmavidAM vara: | ehi vatsa cara brahmacaryaM jitvA SaDindriyam ||76|| ityukto guruNA so’bhUtsubhUtirmuniveSabhRt | brahmavihArasaMpanno vinIta: zraddhayAnvita: ||77|| tathApi daivasAmarthyAtkrodhasaMraktamAnasa: | kiMcinnimittamAtre’pi vigrahavAnasaMyata: ||78|| vedasiddhAntazAstreSu vivAdI krodhabAhula: | atIva roSasaMkraSTo vicikSepa yatInapi ||79|| dharmArthakAmamokSeSu nirapekSa: sutIkSNavAk | sarvatra munibhizcApi vijagrAhAsamAhita: ||80|| ityenaM krodhasaMraktaM vedasiddhAntamAninam | subhUtiM brAhmaNaM dRSTvA guruzcaivamacintayat ||81|| aho daivabalAdhAnAtsubhUtirbrAhmaNo’pyayam | svasiddhAntasamAno’dya krUravAgvigrahotsuka: ||82|| agnikalpo mahAtIkSNa: sarvazAstrArthakovida: | vizArado mahAbhijJo dharmasaMyamatatpara: ||83|| tapazcaraNasaMraktastIkSNabuddhi: kRtodyama: | mahotsAho mahAvIra: siddhavidyo mahotkaTa: ||84|| sarvazAstrakalAbhijJo mantrasiddhiprayogavit | vedasiddhAntayogAnAM pAragazca mahAsudhI: ||85|| kiM tu krodhAvizuddhAtmA vigrahI vAdasaMrata: | kiMcinnimittamAtre’pi vikruSTo’tha ruSAzaya: ||86|| kadAcitkupito ruSTe: saMklezAdhIracetana: | zApAzaniprahAreNa loke’narthaM kariSyati ||87|| tadahaM saMprabodhyainaM subhUtiM dvijasattamam | samAdhidhyAnacaryAsu yojayeyaM ca sarvathA ||88|| iti matvA guruzcainaN subhUtiM samabodhayat | zRNu vatsa hitaM vakSye tatra bhava samAhita: ||89|| @271 sarvavarNAgrajo vipra: sarvajAtivarottama: | brAhmaNo’smItyahaMkAro na kartavya: kadAcana ||90|| na jIvo brAhmaNastAvadyasmAtsaMskArato dvija: | jIvazcedbrAhmaNastAvadvRthA syAddharmasaMskRtai: ||91|| Adyante pazavo devA iti vede’pi kathyate | tato dharmAbhisaMskArai: sarve syurmAnavA dvijA: ||92|| zvapacA api dharmasthA: saMskRtA: syurdvijAdhamA: | guNadharmAnusAraizca devA daityAzca mAnuSA: ||93|| sattvadharmadharA devA rajodharmadharA narA: | tamodharmadharA daityA iti siddhAntasaMmatam ||94|| iti dharmaguNAdhAnAttraidhAtukabhavAlaye | caturyonisamudbhUtA: SaDgatiSu bhramanti te ||95|| tatrApi karmabhedena jAtibhedA hyanekaza: | jAtiSvapi ca sarvAsu svakarmapariNAmata: ||96|| sattvA naikavidhA jAtA adhamottamamadhyamA: | ye sattvAstAmasA raudrA hiMsAkarmAnusaMratA: | te’dhobhuvanasaMjAtA vasanti klezabhAgina: ||97|| rajodharmaratA ye hi rAgacaryAnusAriNa: | te sattvA bhUmisaMjAtA vasanti mAnuSAdaya: ||98|| sattvadharmaratA ye tu sAtvikA: zAntacAriNa: | te devA nirmalAnandA vasanti svargatiM gatA: ||99|| tathaite sarvasattvAzca guNadharmAnusArata: | svakRtaM karma bhuJjanto bhrAmyanti tribhavAlaye ||100|| vRddhiM prApya guNAzcetthamekaikaM guNavRddhita: | * * * * * ||101|| AkAzasya guNazcaika: zabda eva na cApara: | zabdasparzau ca vAyorvai dvau guNau parikIrtitau ||102|| agne: zabdazca sparzazca rUpameva trayo guNA: | zabdasparzarUparasAzcatvAryeva samIraNe ||103|| sparza: zabdo raso rUpaM gandhazca pRthivIguNA: | evaM militayogaizca brahmANotpattirucyate ||104|| @272 sarve jIvA militvaiva brahmANAMzca samudbhavA: | caturazItilakSAzca proktA vai jIvajAtaya: ||105|| dharmata: sukhino bhUtA: pApato du:khabhAgina: | mizrato mizrabhuktAra ityuktamavadAnikai: ||106|| bhArate’pi tathA proktamRSibhi: karmavAdibhi: | sapta vyAdhA dazAraNye mRgA: kAliJjare girau ||107|| cakravAkau zaradvIpe haMsA: sarasi mAnase | te’pi jAtA: kurukSetre brAhmaNA vedapAragA: ||108|| uktaM ca mAnave dharma muninA manunA * * | mithyAjIvena jIvan ya: patito brAhmaNo hyasau ||109|| vRSalIphenapItasya ni:zvAsopahatasya ca | tayaiva sahasuptasya niSkRtirnopalabhyate ||110|| zUdrIhastena yo bhuGkte mAsamekaM nirantaram | jIvamAno bhavecchUdro mRtazca sap rajAyate ||111|| adhItya caturo vedAn sAGgopAGgAMzca tattvata: | zUdrAtpratigrahagrAhI brAhmaNo jAyate khara: ||112|| kharo dvAdaza janmAni SaSTijanmAni sUkara: | zvAna: saptatijanmAni ityevaM manurabravIt ||113|| tathoktamavadAne’pi buddhenAdvayavAdinA | brAhmaNo’dattamAdAya babhUva vAnarAdhipa: ||114|| tatra sa buddhanAthAya dadau ca paNasaM mudA | tatazca mAnavo bhUtvA pAMzudAtA hyabhUcchizu: ||115|| tatkarmaphalato rAjA sarvAnando babhUva sa: | tatrApi buddhanAthAya piNDapAtaM dadau mudA ||116|| taddIpaMkaraprasAdena bodhisattvo’bhavannRpa: | sarvapAramitA: pUrya buddho’pi sa bhaviSyati ||117|| ityuktamavadAne’pi jinenAdvayavAdinA | tasmAccaivaM vijAnIyA na jIvo brAhmaNa: khalu ||118|| jAtyApi brAhmaNo naiva saMskRtastu dvijo bhavet | jAtyA cedbrAhmaNo bhUto vRthA syAtsaMskRtervidhi: ||119|| @273 smRtau hi tattathA proktaM nA jAtyA dharmato dvija: | * * * * * * * * ||120|| dharmasaMskRtivRttistha: zvapaco’pi dvijo bhavet | tathA hi mAnave dharma manunAbhihitaM khalu ||121|| araNIgarbhasaMbhUta: kaThinAkhyo mahAmuni: | tapasA brAhmaNo jAtastasmAjjAtirakAraNam ||122|| kaivartigarbhasaMbhUto vyAso nAma mahAmuni: | tapasA brAhmaNo jAtastasmAjjAtirakAraNam ||123|| urvazIgarbhasaMbhUto vasiSThAkhyo mahAmuni: | tapasA brAhmaNo jAtastasmAjjAtirakAraNam ||124|| hariNIgarbhasaMbhUto RSyazRGgo mahAmuni: | tapasA brAhmaNo jAtastasmAjjAtirakAraNam ||125|| caNDAlIgarbhasaMbhUto vizvAmitro mahAmuni: | tapasA brAhmaNo jAtastasbhAjjAtirakAraNam ||126|| tANDulIgarbhasaMbhUto nAradAkhyo mahAmuni: | tapasA brAhmaNo jAtastasmAjjAtirakAraNam ||127|| evamanye’pi sarve ca RSayo brahmacAriNa: | tapasA brAhmaNA bhUtA na brAhmaNIgarbhasaMbhavA:||128|| dharmasaMskArata: sarve mAnavA brAhmaNA: khalu | dharmavRttipramANena sarve syurbrAhmaNA narA: ||129|| ekavarNamidaM sarvaM brahmasRSTisamudbhavam | dharmakalpavikalpena cAturvarNyaM prakalpitam ||130|| sarve vai yonijA martyA: sarve mUtrapurISiNa: | ekendriyakriyArthAzca tasmAcchIlaguNairdvijA: ||131|| zUdro’pi zIlasaMpanno guNavAn brAhmaNo bhavet | brAhmaNo’pi kriyAhIna: zUdrAtpratyavaro bhavet ||132|| guNadharmaistathA zIlairvarNA hyanekajAtaya: | brahmajeSu hi sarveSu nareSu kiM vizeSatA ||133|| yathA bhasmani sauvarNe vizeSa upalabhyate | brAhmaNe cAnyajAtau vA n avizeSo’sti vai tathA ||134|| yathA prakAzatamasorvizeSa upalabhyate | brAhmaNe cAnyajAtau vA vizeSo naiSa vidyate ||135|| @274 na hi brAhmaNa AkAzAnmaruto vA samudbhava: | bhittvA vA pRthivIM jAto jAtavedA yathAraNe: ||136|| brAhmaNA yonito jAtAzcaNDAlA api yonita: | zreSThatve vRSalatve ca kiM vAsti bhedakAraNam ||137|| brAhmaNo’pi mRtotsRSTo jugupsyo’zucirucyate | varNAstathava cApyanye kA nu tatra vizeSatA ||138|| yathA siMhAdijantUnAM padAdibhedalakSaNam | dehasaMsthAnaliGgaizca narANAM kiM vizeSatA ||139|| yathA haMsabhayUrAdipakSiNAM ca vizeSatA | mukhAdivarNazabdaizca narANAM nAsti bhedatA ||140|| yathA ca kRmikITAnAM kAyasaMsthAnabhedatA | tathaiva narajAtInAM naivAsti bhedalakSaNam ||141|| yathA bhUruhavRkSANAM patrAdyAkArabhedatA | tathA nAsti manuSyANAmAkRterbhedalakSaNam ||142|| tRNauSadhAdizasyAnAM yathAkRtivizeSatA | mAnavAnAM tathA nAsti saMsthAnaM bhinnalakSaNam ||143|| dhAnyAdivrIhijAtInAM varNAkArAdilakSaNam | tathA nAsti manuSyANAM varNAkAravizeSatA ||144|| jAtikundAdipuSpANAM yathA varNAdibhedatA | mAnavAnAM tathA nAsti varNagandhAdibhedatA ||145|| jalajAnAM ca puSpANAM padmAdInAM vizeSatA | varNasaMsthAnagandhAzca narANAM tu tathA na hi ||146|| yathAmrAdiphalAnAM ca svAdAdiguNabhedatA | manujAnAM tathA nAsti mAMsAsthiguNabhedatA ||147|| yathA SaDrasajAtInAM guNAsvAdAdibhedatA | tathA nAsti manuSyANAM SaDindriyavizeSatA ||148|| yathA hemAdidhAtUnAM dravyavarNAdibhedatA | tathA nAsti manuSyANAM saMsthAnavarNabhedatA ||149|| yathA vajrAdiratnAnAM saMsthAnavarNabhedatA | tathA nAsti manuSyANAM zarIrAkArabhedatA ||150|| samamAMsAdibhedAzca SaDindriyasamAstathA | ekAMzato vizaSo na kuto deheSu bhedatA ||151|| @275 yathA hi bAlakA bAlA krIDamAnA mahApathe | paMzupuJjAni saMpiNDya svayaM nAmAni kurvate ||152|| idaM kSIramidaM mAMsamidaM ghRtamidaM dadhi | na ca bAlasya vacanAtpAMzavo’nnA bhavanti hi ||153|| varNAstathaiva catvAra: subhUta iti kalpitA: | pAMzupuJjAbhidhAnena yogo’pyeSa na vidyate ||154|| na kezena na karNena na zIrSeNa na cakSuSA | na mukhena na nAsAyA na grIvayA na bAhunA ||155|| norasA na ca pArzvena na pRSThenodareNa vA | norubhyAmatha jaGgAbhyAM pANipAdanakhairna ca ||156|| na svareNa na varNena na sarvAzairna maithunai: | naikA vizeSatA vApi manuSyeSu na vidyate ||157|| tathA nAsti yathAnyAsu jAterliGgaM pRthakpRthak | sAmAnyakAraNaM manye kiMcinna bhedalakSaNam ||158|| saMjJAmAtreNa kalpyante brAhmaNA: kSatriyAstathA | vaizyA: zUdrAstathAnye’pi saMjJAmAtre hi kIrtitA: ||159|| yathaikavRkSajAtAnAM phalAnAM nAsti bhedatA | tathaikamanujAtAnAM kiM vizeSatvalakSaNam ||160|| guNadharmAnucAreNa jAtibhedA bhavanti hi | cAturvarNyamidaM loke sarvaM hi manusaMbhavam ||161|| guNadharmapramANena jAternaiva pramANatA | tathA ca procyate bauddhairavadAnArthakovidai: ||162|| mAnavA ye prazAntAsthA satyadharmavratAnvitA: | brAhmaNAste mahAzuddhAzcaturbrahmavihAriNa: ||163|| parigrahAn parityajya vanaprasthanivAsina: | ye bhajanti sadA brahma vAnaprasthA hi te dvijA: ||164|| SaTkarmaniratA ye tu zrotriyA gRhavAsina: | mahAyajJasamAcArA upAdhyAyA hi te dvijA: ||165|| nirapekSA: svadehe’pi tyaktamArAbhigocarA: | bhikSAzino vratasthAste bhikSavo brahmavAdina: ||166|| ye ca mArAnvinirjitya ni:saGgA dhIramAnasA: | tapanti puNyakSetreSu mAnavAste tapasvina: ||167|| @276 dazAkuzalanirmuktA dazAkuzalasaMratA: | satyavAco vratasthAye RSayaste dvijottamA: ||168|| ye ca lokapracAreSu viratA dharmamAnasA: | vAcaMyamAzca te bhadrA munaya: satyavAdina: ||169|| ye ca jitendriyagrAmA nirmuktabhavacArakA: | nirmamA nirahaMkArA yatayo yogino’pi te ||170|| ye ca sthaNDilamAzritya caranti vratamAdarAt | te’pi ca mAnavA dhIrA: sthaNDilA jaTilAstathA ||171|| ye ca bhasmaviliptAGgA hArAbharaNabhUSitA: | kApAlikAzca te vIrA: zmazAnavratacAriNa: ||172|| ye samiddhavyadravyANijuhvatyagnau samAhitA: | te hotArazca yajvAno vedadharmArthasAdhakA: ||173|| ye ca kSatrANi rakSanta: pAlayanti sadA prajA: | sattvarakSAvratAcArA: kSatriyAste nRpA narA: ||174|| ye raJjayanti dharmArthe lokAnnItiprayojakA: | rAjAnaste mahAvIrA: sarvadharmAbhipAlakA: ||175|| ye ca sattvahitAdhAne vividhArthAnukAriNa: | vezayanti prajA dharme vaizyAste hi narottamA: ||176|| vratAcAravihInA ye sattvarakSArthacAriNa: | manyante sevayA zuddhiM zUdrAste zreSThinastathA ||177|| ye ca kSetrANi karSanti dhAnyAdivrIhisAdhakA: | kRSikAste narA dhAnyai: sattvajIvAnupoSakA: ||178|| sAdhayanti mahatkAryaM dhanAdivastusaMgrahai: | vaNikkarmAbhisaMyuktA vaNijaste mahodyamA: ||179|| ye ca sArthAn samAhRtya ratnAkarasamAgatA: | sAdhayanti ca ratnAni sArthavAhAzca te narA: ||180|| tathAnye zilpavidyAdInye ca kurvanti mAnavA: | zilpinaste tathAnye’pi svarNakArAdayo narA: ||181|| jyotirvidyAvido ye ca gaNayanti divAnizam | yugAntakAlavijJAtA gaNakAste’pi mAnavA: ||182|| dhAtudoSANyaMbhijJAya lokAnAM paricArakA: | bhaiSajyaM ye dadantyeva bhiSajaste hi vaidyakA: ||183|| @277 bhUtadoSANyabhijJAya balipUjAvidhAnata: | zamayanti ca ye bhUtAnbhautikAste’pi mAnavA: ||184|| evaM cAnye’pi ye sattvA yadyatkarmAnucAriNa: | tattatkarmAnuzIlena jAtidharmapravRttikA: ||185|| tato ye mAnavA: krUrA nirdayA: sattvahiMsakA: | caNDavRttipracArAzca caNDAlA iti te smRtA: ||186|| ye bhajanti zivaM nityaM zivabhaktiparAyaNA: | te zaivA manujA jJeyA: zivadharmAnucArata: ||187|| ye bhajanti viSNuM nityaM viSNubhaktiparAyaNA: | viSNudharmasamAcArAdvaiSNavAste’pi mAnavA: ||188|| brahmANaM ye bhajantyeva brahmabhaktiparAyaNA: | brahmadharmasamAcArAdbrAhmaNAste’pi mAnavA: ||189|| ye bhajanti mahAraudraM bhairavabhaktimAnasA: | mahAraudrAzca te khyAtA bhairavikAzca mAnavA: ||190|| ye ca mAhezvarIM devIM bhajanti kuladharmiNa: | mAhezvarIvratAdhArA: kAlikAste’pi mAnavA: ||191|| ye bhajanti sadA buddhaM bauddhadharmaparAyaNA: | te’pi ca mAnavA bauddhA: saMbodhipadasAdhina: ||192|| ye bhajanti jinaM caiva jainadharmaparAyaNA: | te’pi ca manujA jainA jainadharmAnucAraNAt ||193|| evaM cAnye’pi ye sattvA vratacaryAnuliGgina: | te’pi ca mAnavA: sarve dharmacaryAnuvarNina: ||194|| yAdRzaM sAdhyate karma tAdRzI jAtitA bhavet | prajApatirhi caikatve nirvizeSo’bhavadyata: ||195|| na cendriyeSu nAnAtvaM kriyAvAdena dRzyate | brAhmaNe cAnyajAtau vA naiSAM kiMcidviziSyate ||196|| na hyAtmana: samutkarSAcchreSTatvamiha yujyate | zukrazoNitasaMbhUtaM yonijaM sarvameva hi ||197|| cAturvarNyamidaM lokamiti tIrthyairvikalpitam | brahmajA brAhmaNA naivaM dharmasaMskArajA: khalu ||198|| yadi vA brahmajA viprA brAhmaNI kutra saMbhavA | brAhmaNyapi tathA caiva brahmajA yadi sAMpratam ||199|| @278 brAhmaNasya ca sA bhAryA syAccaivedaM na yuktita: | na bhAryA bhaginI yuktA brahmaNAM brahmajA yadi ||200|| na satvA brahmaNo jAtA: karmasaMskArajAstvamI | nihInotkRSTamadhyAzca sattvA nAnAzrayA: pRthak ||201|| teSAM hi jAtisAmAnyAdbrAhmaNe kSatriye tathA | vaizyazUdre tathAnyeSu samaM jJAnaM pravartate ||202|| zIlaM pradhAnaM na kulaM pradhAna kulena kiM zIlavivarjitena | bahavo narA nIcakulaprasUtA: svargaM gatA: zIlamupetya dhIrA: ||203|| na jAtirdRzyate devai: zIla: kalyANakAraka: | caNDAlo’pi hi zIlasthastaM devA brAhmaNaM vidu:||204|| satyaM brahma tapo brahma zIlazcendriyasaMyama: | sarvabhUtadayA brahma etadbrAhmaNalakSaNam ||205|| satyaM nAsti tapo nAsti nAsti cendriyasaMyama: | sarvabhUtadayA nAsti etaccaNDAlalakSaNam ||206|| devamanuSyanArINAM tiryagyonigateSvapi | maithunaM nAdhigacchanti te narA brAhmaNA: khalu ||207|| zUdrIhastena yo bhuGkte mAsamekaM nirantaram | jIvamAno bhavecchUdro mRta: sa zvA prajAyate ||208|| zUdrIparivRto vipra: zUdrI ca gRhamedhinI | varjita: pitRdevaizca rauravaM so’dhigacchati ||209|| tasmAddharmatapa:zIlasaMyamajJAnato dvija: | na tvetairhi vinA vipra: kiM syAtsaMskAramAtrata: ||210|| tanna zarIrasaMskAramAtreNa brAhmaNo bhavet | saMskRtena dvijo vA cecchUdro’pi saMskRto dvija: ||211|| yadi vipra: zarIrai: syAtpAvako brahmahA bhavet | brahmahatyA ca bandhUnAM zarIradahanAdbhavet ||212|| brAhmaNabIjasaMbhUta: zUdro’pi na kathaM dvija: | tasmAddhi brAhmaNo naiva dehasaMskAramAtrata: ||213|| sadya: patati mAMsena dhAtvannakSIravikrayI | brAhmaNo’pi bhavecchUdra: surayA lavaNena ca ||214|| AkAzagAmino viprA: patitA mAMsabhakSaNAt | viprANAM patanaM dRSTvA tato mAMsAni varjayet ||215|| @279 bhakSyante yena mAMsAni bhakSyate tena kiM na hi | abhakSyabhakSaNAccaiva brAhmaNa: patito bhavet ||216|| patito brAhmaNazcaivaM saMskAraM nArhate puna: | tasmAjjJAnaM vinA naiva zarIro brAhmaNo bhavet ||217|| jJAnavAn hi bhavetpUjyo brAhmaNA api mAnavA: | samAneSu ca deheSu kutrApyasti vizeSatA ||218|| tasmAjjJAnapramANena na zarIrapramANatA | yathA karoti bhANDAni mRttikayaiva bhArgava: ||219|| muttikAyA na bhedo’sti tatkRtabhAjaneSvapi | kiM tu prakSiptavastUnAM saMjJayA khyAyate khalu ||220|| prakSiptaM yatra yaddravyaM tadbhANDaM tena lakSyate | jJAnadharmaguNAcArairlakSyate mAnavastathA ||221|| jJAnadharmaguNAcArairvihIno mAnava: pazu: | jJAnavijJAnabhedena vartate guNabhedatA ||222|| guNabhedAdbhaveddharmabhedA ca saMprajAyate (?) | dharmabhedAttata: karmabhedatA saMpravartate ||223|| karmabhedAttathAcArabhedatA ca pravartate | tathAcAravizeSeNa jAtibhedA: pravartitA: ||224|| mahAbhUtasamudbhUtaskandheSvAyataneSu ca | sarvajantuzarIreSu sameSu kA vizeSatA ||225|| jJAnavijJAnamAtreNa bhidyante khalu mAnavA: | jJAnavijJAnapAtratvAtpUjyante nIcajA api ||226|| jJAnavijJAnahInatvAnmAnavo’pi na pUjyate | pazuvatsa narAkAra: tata: pUjA na cAkRte: ||227|| jJAnenApi dvijo naiva karmAcArapramANata: | jJAnena yadi vA vipra: zUdro’pi brAhmaNo bhavet ||228|| anye’pi bahava: santi sakaivartAdinIcajA: | jJAnavantazca ye dhIrAste’pi syurbrAhmaNA: khalu ||229|| tasmAcca jJAnamAtreNa brAhmaNo na bhavetkhalu | karmAcArapramANena na jJAnasya pramANatA ||230|| karmaNApi dvijo naivaM zuddhAcArapramANata: | karmaNA vai dvijAzcaivaM sarve syurbrAhmaNA: khalu ||231|| @280 santi hi bahavo loke mahAyajJAdikarmiNa: | kSatriyavaizyazUdrAzca kathaM na brAhmaNA nu te ||232|| tasmAnna karmamAtreNa brAhmaNA: syurnarA: khalu | nApi svAcAramAtreNa brAhmaNA: syustathA narA: ||233|| yadi svAcArato vipra: sarve syurbrAhmaNA: khalu | ye ye svAcAravantazca te te syurbrAhmaNA: kila ||234|| santi ca bahava: zUdrA: zuddhAcArasamanvitA: | vratopavAsadharmiSThA nIcajA api santi ca ||235|| te’pi syurbrAhmaNAzcaivaM yadyAcArapramANatA | tasmAdAcAramAtreNa brAhmaNA naiva mAnuSA: ||236|| vedenApi tathA naiva brAhmaNA: syurnarottamA: | yadi vedairbhavedvipro rAkSaso’pi dvija: khalu ||237|| tathAbhUdrAvaNo nAma rAkSaso vedapAraga: | sarve’pi rAkSasAzcaivaM vedakarmAnucArakA: ||238|| kathaM te brAhmaNA naiva yadi vedAd dvijo bhavet | tasmAcca vedamAtreNa naiva syurbrAhmaNA: khalu ||239|| satyadharmapramANena sarvamekaM jagaddhruvam | cAturvarNyamidaM lokaM tIrthikairiti kalpitam ||240|| tathA ca kalpyate lokabodhArthamiti tIrthikai: | svayaMbhUdehasaMbhUtaM cAturvarNyamidaM khalu ||241|| mukhato brAhmaNo jAto bAhubhyAM kSatriya: smRta: | UrubhyAM saMbhavo vaizya: padbhayAM zUdra: samudbhava: ||242|| tathA ceddhi bhaveddoSo dharmeSu varNavAdinAm | agamyagamanAccaivaM kathaM dharmavizuddhitA ||243|| yadi vipro mukhAjjAto brAhmaNI kutra saMbhavA | brAhmaNyapi mukhAjjAtA svasA bhAryA kathaM nanu ||244|| tathA ca kSatriyA jAtA bAhubhyAmeva cettathA | kSatriyasya bhavedbhAryA kSatriyA bhaginI khalu ||245|| vaizyApi hi tathA caivamUrubhyAmeva saMbhavA | vaizyasyApi bhavedbhAryA vaizyA tu bhaginI viza: ||246|| padbhyAM jAto yathA zUdra: zUdrI cApi tathodbhavA | zUdrasyApi bhavedbharyA zUdrI hi bhaginI khalu ||247|| @281 na yuktA bhaginI bhAryA tathA dharma: kathaM bhavet | agamyagamanAccaivamadharma eva saMbhavet ||248|| tato'tyantaviruddhaM syAdbrahmajA brAhmaNA yadi | dharmakriyAvizeSAttu varNAvasthA: pratiSThitA: ||249|| bhArate’pi tathA caivaM dharmarAjo yudhiSThira: | vaizampAyanamAgamya prAJjali: paryapRcchata ||250|| ke te ye brAhmaNA: proktA: kiM vA brAhmaNalakSaNam | etadicchAmi bho jJAtuM tadbhavAn vyAkarotu me ||251|| iti zrutvA mahAvijJo vaizampAyana AdarAt | pratyuvAceti kaunteya zRNu tatkathyate mayA ||252|| kSAntyAdibhirguNairyuktastyaktadaNDo nirAmiSa: | na hanti sarvabhUtAni prathamaM brAhmalakSaNam ||253|| yadA sarvaparadravyaM pathi vA yadi vA gRhe | adattaM naiva gRhNAti dvitIyaM brAhmalakSaNam ||254|| tyaktakrUrasvabhAvastu nirmamo ni:parigraha: | muktazcarati yo nityaM tRtIyaM brAhmalakSaNam ||255|| devamanuSyanArINAM tiryagyonigateSvapi | maithunaM hi sadA tyaktaM caturthaM brAhmalakSaNam ||256|| satyaM zaucaM dayA zaucaM zaucamindriyanigraha: | sarvabhUtadayA zaucaM tapa: zaucaM ca paJcamam ||257|| paJcalakSaNasaMpanna IdRzo yo bhaved dvija: | tamahaM brAhmaNaM brUyAM zeSA: zUdrA: yudhiSThira ||258|| na kulena na jAtyA ca kriyAbhirbrAhmaNo na ca | cANDAlo’pi hi vRttastho brAhmaNa: sa yudhiSThira ||259|| ahiMsA brahmacaryaM ca vizuddhAtmAparigraha: | phaleSvanabhilipsAtha brAhmaNa: syAdyudhiSThira ||260|| ekavarNamidaM vizvaM pUrvamAsIdyudhiSThira | karmakriyAvizeSeNa cAturvarNyaM pratiSThitam ||261|| sarve vai yonijA martyA: sarve mUtrapurISiNa: | ekendriyakriyArthAzca tasmAcchIlaguNairdvijA: ||262|| zUdro’pi zIlasaMpanno guNavAn brAhmaNo bhavet | brAhmaNo’pi kriyAhIna: zUdrAtpratyavaro bhavet ||263|| @282 paJcendriyArNavaM ghoraM yadi zUdro’pi tIrNavAn | tasmai dAnaM pradAtavyamaprameyaM yudhiSThira ||264|| na jAtirdRzyate rAjan guNA: kalyANakArakA: | guNavidyAnidhirvidvAn brAhmaNo brahmacAraNAt ||265|| jIvitaM yasya lokArthe dhamArthe yasya jIvitam | ahorAtraM carenmuktastaM devA brAhmaNaM vidu: ||266|| parityajya gRhAvAsaM ye sthitA mokSakAGkSiNa: | kAmeSvasaktA: kaunteya brAhmaNAste yudhiSThira ||267|| ahiMsA nirmamatvaM vAsatkRtyasya vivarjanam | rAgadveSanivRttizca etadbrAhmaNalakSaNam ||268|| kSamA dayA damo dAnaM satyaM zaucaM smRtirghRNA | vidyA vijJAnamAdhItyametadbrAhmaNalakSaNam ||269|| gAyatrImAtrasAro’pi varaM vipra: suyantrita: | nAdhItya caturo vedAn sarvAzI sarvavikrayI ||270|| ekarAtroSitasyApi yA gatirbrahmacAriNa: | na tAM kratusahasreNa prApnuvanti yudhiSThira ||271|| pAraga: sarvavedAnAM sarvatIrthAbhiSiJcanai: | yuktazcarati dharmaM yo taM devA brAhmaNaM vidu: ||272|| yadA na kurute pApaM sarvabhUteSu dAruNam | kAyena manasA vAcA brahma saMpadyate tadA ||273|| yasya lokahite cittaM maitrIyuktamivAtmaje | tena saMpadyate brahma tasmAnmaitrIM vibhAvaya ||274|| yasya lokeSu kAruNyaM svAtmaje iva du:khite | tena saMpadyate brahma tasmAtkAruNiko bhava ||275|| yaccittaM muditaM loke sukhIbhUte ivAtmaje | tasya saMjAyate brahma talloke modavAMzcara ||276|| yasyopekSAyutaM cittaM sarvalokeSvivAtmaje | tasya saMjAyate brahma tadupekSAyutazcara ||277|| etaddhi paramaM brahmavihAraM brahmasAdhanam | jJAtvA lokahitArthena cara brahmavihAriNam ||278|| tata: klezAn vinirjitvA svAtmacittasamAhita: | brahmapraNidhimAlamyya sthirIbhava samAdhiSu ||279|| @283 tathA brahmaguNAdhAnAdbrahmarSistvaM bhave: kila | paJcAbhijJapadaprApto brahmalokamavApnuyA: ||280|| iti zrutvA gurorvAkyaM sa subhUtirguNotsuka: | tatheti pratisaMzrutya dhyAnacaryAmupAzrayat ||281|| tato’nyadvanamAzritya gurorAjJAsamAdhRta: | sarvendriyavinirjityA vyaharaddhyAnatatpara: ||282|| tatrAdhivasato’syApi krodhAgni: samudIrita: | karmAdhAnabalAbhyAsAnnaiva zAntimupAyayau ||283|| tatra ca vanaSaNDe yA vasantI vanadevatA | sA subhUtiM mahAkrodhaM dRSTvaivaM samacintayat ||284|| subhUtirbrAhmaNo hyeSa sarvavedArthapAraga: | sarvamantravidhAnajJA: sutIkSNakrodhabAhula: ||285|| kadAcitkupitazcAyaM krodhata: zApavahninA | dhakSyati parvatAMzcApi sapakSijantumAnavAn ||286|| samAdhIdhyAnayukto’pi naiva cittasamAhita: | jJAnavijJAnadharmeSu vizeSaM nAdhigacchati ||287|| yadi bauddheSu dharmeSu niyukto’yaM dvijottama: | kSipra klezAn vinirjitya bodhicittaM ca lapsyati ||288|| bodhicitte pralabdhe tu tadAlokahite caret | bodhisattvo mahAvijJo bhaviSyati na saMzaya: ||289|| iti nizcitya sA devI kAruNyahitamAnasA | taM subhUtiM samAgamya jagAdaivaM pura: sthitA ||290|| zRNu vatsa mahAbhAga yanmayA hitamucyate | dhanyo’si tvaM mahAdhIra maharSirdvijasattama ||291|| kimarthaM vasase caivamekAkI nirjane vane | nizcitta: pratisaMlIna: kASTapASANavadvRthA ||292|| dharmArthakAmamokSeSu yadi vAJchAsti te yate | buddhasya vacanaM zrutvA cara saMbodhisatpathe ||293|| buddho hi bhagavAnnAtha: sarvajJo lokanAyaka: | munIndra: zrIdhana: zAstA sarvadharmAnupAlaka: ||294|| tasyaiva dharmatA zuddhA dazakuzalasaMmatA | SaT ca pAramitA: khyAtA: paratreha zivaMkarA: ||295|| @284 dhanyAste bhikSavazcaiva buddhasyopAsakAzca ye | sarvasattvahitArthena saMbodhiguNasAdhakA: ||296|| tvaM cApi hi tathA matvA svaparAtmahitArthata: | triratnazaraNaM gatvA cara brahman vratottamam ||297|| tata: klezagaNAn hitvA brahmacAriJjinendravat | sAkSAdarhatpadaM prApya nirvRtisukhamApnuyA: ||298|| iti zrutvA subhUti: sa triratnaguNavarNanAm | tathAnumodita: prAha tAM devatAM pura: sthitAm ||299|| tathAhaM devate yAmi saMbuddhadarzanaM prati | triratnasamayaM prAptumicchAmi tvatprasAdata: ||300|| yadi te’sti kRpA devi mayi mokSArthasAdhini | saMbuddhaM darzaya kSipraM taddharmeSu nivezaya ||301|| triratnazaraNaM gatvA cariSye tad vratottamam | tathAzu kRpayA nItvA mAM vihAre pravezaya ||302|| iti zrutvA vacastasya subhUtervanadevatA | vijJAya bodhimArgeSu cittaM tathAnumoditam ||303|| tata eva samAgRhya subhUtiM brahmacAriNam | RddhyA sAkAzamArgeNa ninAya jinamandiram ||304|| subhUtistatra saMprApto dadarza jinabhAskaram | bhagavantaM mahAsaumyaM lakSaNai: samalaMkRtam ||305|| vyaJjanaizca virAjantaM vyAmaprabhAmahojjvalam | sahasrakiraNAdhikyaM ratnAGgamiva jaGgamam ||306|| samantato mahAbhadraM jagannAthaM munIzvaram | sarvadevAdhipaM samyaksaMbodhiguNasAgaram ||307|| dRSTvaiva sahasA cAtha subhUtestasya sarvathA | AghAto yazca sattveSu sa prativigato’pyabhUt ||308|| tata: prasAdajAto’sau subhUtirdvijasattama: | natvA pAdau munerdharmaM zrotuM tasthau mudA pura: ||309|| tato’sau bhagavAMstasya subhUtezcittazuddhatAm | jJAtvAryasatyadharmANi didezaivaM savistaram ||310|| zRNu vipra mahAbhAga sarvasattvahitArthata: | yadi te dharmavAJchAsti saMbodhipadasAdhane ||311|| @285 bhAvanIyA sadA maitrI sattveSvevaM yathAtmaje | dharmamAtA yato maitrI tanna tyAjyA kadAcana ||312|| karuNA ca tathA kAryA sattveSvapi yathAtmaje | kAruNyAdvardhate dharmastatkAruNyaM sadA kuru ||313|| muditApi sadA sAdhyA sattveSu ca yathAtmaje | muditAM hi samAlambya bodhipadamavApnuyA: ||314|| upekSApi sadA dhAryA sattveSvapi yathAtmaje | upekSAto labhetsaukhyaM tadupekSAM sadA bhaja ||315|| ime dharmA hi catvArazcaturvargaphalAptaye | tatprAptyai sAdhyatAM yatnAccaturbrahmavihAratA ||316|| iti zrutvAryadharmANi sa subhUti: pramodita: | klezasaMghAn vinirjitya buddhadharmaM samaikSata ||317|| satkAyadRSTizailaM ca viMzatizikharodgatam | vidArya jJAnavajreNa saMsAraratini:spRha: ||318|| srotApattiphalaM sAkSAtkRtvA ziSyo’bhavanmune: | dRSTasatyo’tha saMbuddhaM natvA caiva kRtAJjali: ||319|| pravrajyAprArthanAM cakre svAkhyAtadharmasAdhane | namaste bhagavanAtha sarvasattvAnupAlaka ||320|| adyAgreNa jagadbandho yAmi te zaraNaM sadA | tathA dharme ca saMgheSu saMbodhiguNaprAptaye ||321|| pravrajyAM dehi me nAtha saddharmeSu nivezaya | brahmacaryaM cariSye’haM tvadAjJAM zirasA vahan ||322|| ityukte bhagavAn dRSTvA hastena tacchira: spRzan | ehi bhikSo carasveti pravadaMstaM samagrahIt ||323|| ehIti prokta: sa jinena muNDo pAtrI susaMghATiparItadeha: | sadya: prazAntendriya eva tasthau bhikSu: subhUti: sugataprabhAvAt ||324|| saccittalabdha: sa mune: prasAdAtprayujyamAno vyaharatsamAdhau | vyAyacchamAna: khalu bodhimArge saMbuddhadharme ghaTamAna eva ||325|| sarvaM ca saMsAramanityatAhataM matvA ca saMsAragatiM vibhaGginIm | klezAMzca sarvAn pravihAya saMyata: sAkSAcca so’rthannabhavanmaharddhika: ||326|| suvItarAga: samaloSTahemA AkAzacitto dhanasAravAsI | bhindannavidyAdrimivANDakozaM prApadabhijJA: pratisaMvidazca ||327|| @286 satkAralAbheSu parAGmukhatvAtsazakradevAsuramAnuSANAm | pUjyazca mAnyo abhivAdanIyo babhUva sa brahmavihAracArI ||328|| atha subhUtirAyuSmAn samanvAharadAtmavAn | kutazcyuto’hamAyAta: kutra kena ca karmaNA ||329|| apazyatsa tatazceti paJcajanmazatAni ca | nAgayonisamutpannastatazcyutvAhamAgata: ||330|| yad dveSAbhyAsatazvAsaM krUro lokopaghAtaka: | tenaiva hetunA cAhaM mahadvyasanamAptavAn ||331|| idAnIM tu tathA caitaM krodhaM prahAtumAcare | yasyaiva hetunA lokA bhramanti narakeSu te ||332|| tasmAdahaM cariSyAmi ni:saGgo nirahaMkRti: | saGgAddhi jAyate mAyA mAyAyAM jAyate rati: ||333|| ratau rAgo’bhijAyeta rAge moha: pravardhate | mUDhasya dUyate cittaM sveSTakAryopaghAtata: ||334|| upaghAtA hate citte krodhAgni: paridIpyate | krodhAnalasamuddIpto dahate sa parAnapi ||335|| yAvatkrodhAnaloddIptaM svacittaM klezavAyubhi: | tAvatkiM tapasApyetannirarthaM du:khahetave ||336|| dharmaM sucaritaM puNyaM dAnazIlAdisAdhanam | kRtaM kalpasahasrairyaddahetkrodhAnala: kSaNAt ||337|| tasmAtkodhAgnizAntyarthaM kRtvendriyavinigraham | ekAnte hi vaseyaM ca viviktAraNyagocare ||338|| yadA ca garuDenAhaM balAdAkRSya bhakSita: | yatIn dRSTvAnumodaM ca kurvan mRtyumavAptavAn ||339|| tenaiva hetunA cAdya dvijAtikulasaMbhava: | sarvaklezAn vinirjitya brahmacArI bhavAmyaham ||340|| adyApi cettathA cAtra vaseyaM janapadAzrame | kenacitklezitazcAhaM bhraSTimevamavApnuyAm ||341|| iti nizcitya cittena subhUtirnirahaMkRti: | vivikte’raNyavAse sa ni:saGgo nyavasasudhI: ||342|| tathaikAkI vasaMstatra caturthadhyAnasaMyukta | phalamUlAmbusaMtuSTo brahmacArI mumoda ||343|| @287 atha saGge’pi grAmeSu deze janapadeSu ca | bhikSAhetorvihartuM vA sa sakAmo’bhavadyadA ||344|| tadA pUrvamasau dRSTvA gocaramabhyalakSayat | aho dezeSu sarvatra bhavanti nirguNA janA: ||345|| mAnino madamohAndhA duSTA matsariNa: zaThA: | tatkathaM saMcariSye’tra bhikSAheto: kule kule ||346|| dUSayiSyanti cittAni kecid dRSTvaiva mAM yatim | yaddhetorjanAzcaivaM bhramanti durgatiSvapi ||347|| kalpakoTisahasrANi naiva muktAzca durgate: | tadahaM sarvasattveSu kuntapipIlikAdiSu ||348|| dayAcittaM samAlambya vaseyaM dhyAnasaMrata: | yenaivaM sarvasattvAnAM bhaveccittaM prasAditam | tameva dharmamAdhAya yatirmokSamavApnuyAt ||349|| iti saMnahya cittena sa subhUti: subuddhimAn | vivikte’raNyadeze’pi nyavasaddhyAnasaMrata: ||350|| atha so’rhaMstrimAsAnAmatyayAdbodhimAnasa: | ityevaM cintayAmAsa lokAnugrahakAraNAt ||351|| kimatra dhyAnasaMlIna: karomi lokabodhanam | kiyatkAlaM ca jIveyaM kASThapASANavatsthita: ||352|| kevalaM svamanastuSThyai dhyAnaM saukhyArthasAdhanam | sukhaM labdhvApi kiM sAraM sattvAnugrahaNaM vinA ||353|| tasmAddhyAnAtsamutthAya sattvAnugrahakAraNAt | RddhiM pradarzya saMbodhau sthApayiSye mahajjanAn ||354|| iti nizcitya cittena sa subhUti: samRddhimAn | sattvAnAM vinayArthena prAtihAryamadarzayat ||355|| tadRddhinirmitAnyeva garuDAnAM mahaujasAm | paJca kulazatAnyatra prasasrire samantata: ||356|| etAMzca garuDAn dRSTvA nAgA: saMtrasitAstata: | itastata: samudbhrAntA: subhUte: zaraNaM yayu: ||357|| atha svarddhibalenaiva samAzvAsya subhUtinA | sarve nAgA: suparNebhya: paritrAtAzca sarvata: ||358|| @288 punastena suparNAnAM vinayArthaM subhUtinA | svarddhibalaprabhAveNa mahAnnAgo vinirmita: ||359|| tenApyevaM suparNAnAM paJcakulazatAni ca | abhidrutAni nAgena samantata itastata: ||360|| tenaivAbhidrutA: sarve garuDAstrAsamAgatA: | itastata: samudbhrAntA: subhUte: zaraNaM yayu: ||361|| subhUtinA tathA caivaM sarve te garuDA api | svarddhibalaprabhAveNa samAzvAsya surakSitA: ||362|| evamRddhiprabhAvANi subhUtestasya sadyate: | dRSTvA sarve janaughAste saharSAdbhutamAyayu: ||363|| dhanyo’yamRddhimAn bhikSurarhan saMbuddhasevaka: | yenaite rakSitA: sarve nAgAzca garuDA api ||364|| iti so’rhan subhUtistAn sarvAn dRSTvA prasannitAn | saddharme vinayArthena maitrIdharmamupAdizat ||365|| zRNudhvaM madvaca: sarve nAgAzcaM garuDAstathA | yadi me zaraNaM yAtha ramadhyaM maitramAnasA: ||366|| ye ete sukhino loke sarve te maitracAriNa: | ye ete du:khino loke sarve te krodhino narA: ||367|| tasmAtkrodhaprahANAya kriyatAM yatnamAdarAt | yAvaccitte sthitaM krodhaM tAvanmaitrI na bhAvyate ||368|| na ca dveSasamaM pApaM na ca maitrIsamaM tapa: | tasmAnmaitrI prayatnena bhAvanIyA sadAdarAt ||369|| mana: zamaM na gRhNAti na prItisukhamaznute | na nidrAM na dhRtiM yAti dveSazalye hRdisthite ||370|| na dviSanta: kSayaM yAnti yAvajjIvamapi ghnata: | krodhamekaM tu yo hanyAttena sarve dviSo hatA: ||371|| vikalpendhanadIptena jantu: krodhahavirbhujA | dahatyAtmAnamevAdau purAn dhakSyati vA na vA ||372|| jarA rUpavatAM krodhastamazcakSuSmatAmapi | bandho dharmArthakAmAnAM tasmAtkrodho nivAryatAm ||373|| divyabhogAnubhoktA ca prAsAde maNimaNDite | supto’pi na labhennidrAM krodhaparyAkulo nara: ||374|| @289 RSibhiryogibhizcAmbuphalamUlAditoSitai: | dagdhA janapadAzcApi krodhAcchApahutAzanai: ||375|| yacchaMkaro mahAraudro nirghRNo dRkprabhAnalai: | dadAha brahmajaM kAmaM tacca krodhaprabhAvata: ||376|| yadrAjAno viruddhAzca yuddhaM kRtvA parasparam | mRtyuM yAnti janai: sArdhaM taccApi krodhabhAvata: ||377|| suhRdo yatsahAyAMzca snehavizrambhacAriNa: | satyadharmAvanAdRtya ghnanti krodhAdanAryakA: ||378|| sAdhavo ye mahAtmAna: saMvRtidharmacAriNa: | tAnapi saMmukhaM ghnanti durvAgbANai ruSA khalA: ||379|| mAtaraM janmadAtrIM ca dhAtrIrvA snehapAlinI: | svAtmajAnnirdayA ghnanti tacca krodhaprabhAvata: ||380|| svAtmajA: pitaraM yacca snehasatkArapAlakam | avigaNayya pApAni ghnanti krodhaprabhAvata: ||381|| gurUn saddharbhazAstR#Mzca kalyANAdhvAvatArakAn | anAdRtya bhayaM pApA ghnanti krodhoddhatA narA: ||382|| yatpitA svAtmajaM putraM putrIM vA bAlakAmapi | nirdayastADayan hanti tasmAtkrodho mahAripu: ||383|| bhrAtara: sahajAzcApi roSitA bheditAzayA: | vigRhNanti mahAkruddhAstasmAtkrodho mahAripu: ||384|| yattvayaM pariNItApi bhAryA dharmAnucAriNI | tADitA tyajyate bhartrA krodhAttato mahadbhayam ||385|| pramadASi ca bhartAraM svAminaM snehakAriNam | kuladharmamanAdRtya jahAti krodhatastathA ||386|| ye zAntA yatayo dhIrAzcaturbrahmavihAriNa: | tAnapi saMmukhaM duSTAstADayanti ruSAnvitA: ||387|| zAntAtmA hitakRdyogI kSAntivAdI vane vasan | so’pi zakalito rAjJA svayamevAsinA ruSA ||388|| dAnavA ghnanti devAMzca devAzca ghnanti dAnavAn | anyonyaM vigrahaM kRtvA pramathnanti rupAkulA: ||389|| @290 AtmAnamAtmanA hatvA viSazastrAnalAdibhi: | vasanti narake ghore te’pi sarve ruSAnvitA: ||390|| ye ye duSTAzayA: krUrA: svaparArthAbhighAtakA: | patanti narake ghore te’pi sarve ruSAzrayAt ||391|| krodhena bhidyate loka: krodhena paribhASyate | krodhena hiMsyate jantustasmAtkrodho mahAripu: ||392|| krodhenaiva mahArudrazciccheda brahmaNa: zira: | tenaiva pAtakenaiva bhrAntacitto’bhavacchiva: ||393|| krodhenaiva tathA rudra: surajyeSThAtmajasya ca | zvazurasyApi dakSasya cchedayAmAsa mastakam | tatpApakarmaNA hyeva zivo’pyabhUddigambara: ||394|| krodhena dhvaMsyate dharma: krodhena vilayaM gata: | krodhena tyajyate satyaM tasmAtkrodho mahAripu: ||395|| yAni mahAnti pApAni mahAdu:khabhayAni ca | tAni sarvANi duSTAni krodhacittodbhavAni ca ||396|| tatkrodhAdaparo vaira: pAtako’nyo na vidyate | tasmAtkrodhavinAzAya prayatadhvaM samAhitA: ||397|| yena krodho jito vairo jJAnavajreNa sAdhunA | tena sarve jitA duSTA: zatravo du:khadAyakA: ||398|| yasya citte dayA nAsti krodhAnalavidAhinI | sa sAdhupuruSazcApi naiva vizvasyate janai: ||399|| krodhakalaGkito yo hi sadguNAlaMkRto yadi | sa vidvAnapi nAsevyo yathA vRkSo’hiveSTita: ||400|| dAnazIlAdisaddharmavRttaizca yadi bhUSita: | krodhavAnna vibhAtyeva ahipUrNo yathA hrada: ||401|| sarvavidyAkalAjJo’pi samRddha: zilpavAnapi | astramantrAdyabhijJo’pi krodhavAnnaiva sevyatAm ||402|| krodhavAn hasyate lokai: krodhavAn vadhyate janai: | krodhavAn hIyate mitrai: krodhavAn paribhUyate ||403|| krodho dharmaviruddhatvAccaturvargavinAzakRt | tasmAtkrodhavinAzAya prayatadhvaM samAhitA: ||404|| @291 krodhena bhidyate cittaM bhinnacitto vikIryate | vikIrNa: klizyate mArai: klezito’dhairyatAM vrajet ||405|| adhairyatvAdbhavenmUDho mUDho duSTavazaM vrajet | duSTamitropadezena kupathe carate kudhI: ||406|| asanmArge samArUDho viparItaM samAcaret | viparItAnubodhena bhavedAryApavAdaka: ||407|| saddharmAdIn pratikSipya pratimAdIn vighAtayet | ityAdipAtakaM kRtvA paJcAnantaryamApnuyAt ||408|| tatazca narakAn yAyAdrauravAdIn samantata: | narakAnnarakaM gatvA mahAdu:khamavApnuyAt ||409|| itthaM du:khAnuvedI sa narakeSu sadA vaset | narakebhyastamuddhartuM jino’pi naiva zaknuyAt ||410|| yAvanti pApadu:khAni durvRttiprabhavAni hi | tAni sarvANi jAnIdhvaM krodhacittodbhavAni hi ||411|| sarveSAM pAtakAnAM tatkrodhaM mUlaM jagurjinA: | dharmANAM tu kSamA mUlaM yata: saukhyaM pravartate ||412|| iti krodhaM vinirjitya kSamaiva sAdhyatAM sadA | maitrIcittaM samAlambya viharadhvaM yathAsukham ||413|| AtmanIva dayA syAccetsvajane vA yathA jane | kasya nAma bhaveccittamadharmapraNayAzivam ||414|| dayAviyogato loka: paramAmeti vikriyAm | manovAkkAyavispandai: svajane’pi yathA jane ||415|| dharmArthI na tyajedasmAddayAmiSTaphalodayAm | suvRSTiriva zasyAni guNAn sA hi prasUyate ||416|| dayAkrAntaM cittaM na bhavati paradroharabhasaM zucau tasmin vANI vrajati vikRtaM naiva ca tanu: | vivRddhA tasyaivaM parahitarucirmaitryanugatA pradAnakSAntyAdIJjanayati guNAn kIrtyanusRtAn ||417|| dayAlurnodvegaM janayati pareSAmupazamA- ddayAlurvizvAsyo bhavati jagatAM bAndhava iva | na saMrambhakSobha: prabhavati dayAdhIrahRdaye na kopAgnizcitte jvalati hi dayAtoyazizire ||418|| @292 saMkSepeNa dayAmata: sthiratayA pazyanti dharmaM budhA: ko nAmAsti guNa: sa sAdhudayito yo nAnuyAto dayAm | tasmAtputra ivAtmanIva ca dayAM nItvA prakarSaM jane sanmaitryA viharanta eva muditAM prodbhAvayadhvaM sadA ||419|| dayAlorhRdaye jAtA maitrI saddharmasAdhanI | tasmAddayAM hRdi sthApya maitrI loke prasAryatAm ||420|| maitrImAn puruSa: sAdhurdevairapi prazasyate | vizvasyate sadA sadbhirbAndhavai: svajanairjanai: ||421|| maitrImAn sajjano loke nirguNo’pi prazobhate | maitrImAn sanmatirbandhurlokAnAM jagatAmapi ||422|| maitrImAJjagatAmiSTo maitrImAJjagatAM suhRt | maitrImAJjagatAM mitro maitrImAJjagatAM sakhA ||423|| maitrImAn puruSa: zrImAn yatra yatra pragacchati | tatra tatraiva saMrvatra pUjyate svajanairyathA ||424|| buddho hi jagatAM bandhustrailokyAdhipanAyaka: | so’pi zAstA vibhAtyevaM maitryA saMsphArayaJjagat ||425|| ye ye sattvA mahAbhijJA: sarvalokAnukampakA: | pUjyante sattvalokaizca te’pi maitryA: prabhAvata: ||426|| bodhisattvA mahAsattvA bodhisaMbhArasAdhakA: | sarvasattvahitArthasthAste’pi maitrIpracAriNa: ||427|| yanmAtA du:khitApyevamA garbhAdvAlakaM sutam | pAti snehopacAreNa tacca maitrIprabhAvata: ||428|| yatpitA bAlakaM putramabhuJjAna: svayaM sukham | pAti snehopacAreNa tacca maitrIprabhAvata: ||429|| yacca rAjA prajA: pAti svayaM vIravrataM dadhat | durjanAn madayan sarvAn tacca maitrIprabhAvata: ||430|| yacca vidvAn guru: ziSyAn saddharmArthopadarzayan | prabodhya bAlakAJchAsti tacca maitrIprabhAvata: ||431|| yacca vIrA raNe sthitvA sahantyarIn prahAriNa: | prarakSanti svapakSAMzca tacca maitrIprabhAvata: ||432|| @293 sArthavAho’mbudhiM gatvA yatnai ratnAni sAdhayan | sattvAn pAti dadaddAnaM tacca maitrIprabhAvata: ||433|| yacca bhAryAnuyAtyeva mRtena svAminA saha | anapekSya svajIve’pi tacca maitrIprabhAvata: ||434|| pitRbhyo mRtakebhyo’pi dadAti piNDamAdarAt | anuzocan muhuzcApi tacca maitrIprabhAvata: ||435|| tiryagyonyudbhavAzcApi pazava: krUramAnasA: | svasutAn snehata: pAnti tacca maitrIprabhAvata: ||436|| kRmyAdikITayazcApi krUrA gRdhrAdipakSiNa: | svabandhUn snehata: pAnti taddhi maitrIprabhAvata: ||437|| caNDAlA nirghRNA raudrA: sattvahiMsAratA: khalA: | bAndhavAMste’pi rakSanti taddhi maitrIprabhAvata: ||438|| yaddadanti mahAsattvA: svadehe’pyanapekSitA: | arthibhya: prArthitaM vastu taddhi maitrIprabhAvata: ||439|| evamanye’pi ye lokA bhojayanta: parasparam | pAlayanti mahAsnehAttacca maitrIprabhAvata: ||440|| maitrI hi jagatAM mAtA pitA zAstA guru: prabhu: | patirmitrasuhRdbandhustasmAnmaitrI prasAdhyatAm ||441|| maitriM vinA na jAyeta karuNA svAtmaje’pi ca | na muditA na copekSA tasmAnmaitrI pradhIyatAm ||442|| etA brahmavihArAkhyA: saMbodhipadasAdhakA: | trailokyabhartRkA nAthA: sarvasattvAnupAlakA: ||443|| etA vinA na zobhanti mahAbhijJAstapasvina: | kalpakoTisahasrANi taptvApi duSkaraM tapa: ||444|| etA hi paramAcAryA: saddharmaguNadAyakA: | etA vinA na sidhyanti sarvapAramitAratA: ||445|| yAvanti sukhabhogyAni puNyasiddhAni sarvathA | tAni sarvANi jAnIta maitrImUlodbhavAni hi ||446|| tasmAtsarvaprayatnena krodhaM jitvAMvarairapi (?) | maitrIM citte samAdhAya kurudhvaM prANipu kSamAm ||447|| @294 tato dharmaprabhAveNa yUyaM sarve’numoditA: | yAvajjIvaM sukhaM bhuktvA saukhAvatIM gamiSyatha ||448|| iti zrutvA vacastasya nAgAzca garuDA yate: | vairAnuzayatAM tyaktvA babhUvurmaitricAriNa: ||449|| iti dRSTvA ca te sattvA vismayaharSasaMyutA: | dharmAnumodanaM kRtvA babhUvurmaitricAriNa: ||550|| evaM subhUtinA tena nAgAzca garuDAzca te | maitrIdharmopadezena vinItA dharmasatpathe ||451|| atha zrIbhagavAn buddha: sarvadarzI vinAyaka: | bhikSUnAmantrayAmAsa saMvRticArakAnapi ||452|| pazyadhvaM bhikSavo yUyaM subhUtiM brahmacAriNam | yenaite garuDA nAgA vinItA dharmasatpathe ||453|| eSa me zrAvakANAM ca bhikSUNAM brahmacAriNAm | subhUti: kulaputro’yamagro’raNAvihAriNAm ||454|| iti tena munIndreNa subhUtireva sadyati: | nirdiSTa: sarvabhikSUNAmagro’raNAvihAriNAm ||455|| atha te bhikSava: sarve saMzayoddhatamAnasA: | chettAraM saMzayAnAM taM papracchurevamIzvaram ||456|| kAni bhadanta karmANi kRtAnyapi subhUtinA | nirdiSTo bhavatA yena jyeSTho’raNAvihAriNAm ||457|| iti tairbhikSubhi: pRSTo bhagavAnityudAharat | zRNudhvaM bhikSava: sarve tatkRtaM yatsubhUtinA ||458|| subhUtinA kRtaM karma tatko’nya: paribhokSyate | yenaiva yatkRtaM karma tenaiva tatprabhUjyate ||459|| bhUtapUrvamatIte’dhvanyasmin kalpe ca bhadrake | varSasahasramAyuzca viMzatiguNitaM yadA ||460|| tasmiMzca samaye buddha: kAzyapo nAma nAyaka: | vidyAcaraNasaMpanna: sugato lokavijjina: ||461|| zAstA devamanuSyANAM puruSadamyasArathi: | sarvajJo bhagavAnnAtha: SaDabhijJo munIzvara: ||462|| @295 vArANasImupAzritya mRgadAve jinAzrame | vyaharatsarvasattvAnAM saddharmaM samupAdizan ||463|| tasyaiva zAsane zuddhe svAkhyAte dharmavanaiye | ayaM pravrajito bhUtvA mahAdAtApyabhUttadA ||464|| dazavarSasahasrANi brahmacaryamapAlayat | praNidhAnaM tathA cAyamakarodbrahmavittama: ||465|| anena kuzalenAhaM bhaveyaM bauddhasadyati: | yosau bhagavatAnena kAzyapena sutAyinA ||466|| mANava uttaro nAma vyAkRta iti bodhaye | mANava tvaM prajAnAM tu yadA varSazatAyuSi ||467|| zAkyamunirmahAbuddha: sarvajJo lokanAyaka: | saMbuddho bhagavAnnAthastathAgato bhaviSyasi ||468|| asyaiva zAsane cAhaM bhaveyaM zrAvakottama: | arhatAmagrasaMprApto bhUtvAraNAvihAriNAm ||469|| tenaiva karmaNA cAdya praviSTo mama zAsane | arhatAM jyeSThatAM prAptastathAraNAvihAriNAm ||470|| kAni punaranenaiva karmANi prakRtAnyapi | yenaiva nAgayonau ca samutpanno babhUva sa: ||471|| yatta: klezAprahINatvadudbhrAntendriyacetasA | zaikSAzaikSagaNAnAM ca bhikSuNAM brahmacAriNAm ||472|| anena ruSTacittena paruSAbaddhacetasA | cittAni saMpradUSyaiva vikalAni kRtAnyapi ||473|| sadAzIviSavAdena vikruzyAbhANi sAMdhike | tenaiva pAtakenaivaM paJcajanmazatAnyapi ||474|| nAgayonisamutpanno babhUvAyaM mahAviSa: | yaccAnena punastatra pravrajya buddhazAsane ||475|| sadA dAnAni saMdattvA brahmacaryaM ca pAlitam | tenedAnIM tathArhatvaM prApya sAkSAtkRtaM mudA ||476|| araNAvihAriNAM cAgro nirdiSTo’yaM mayA khalu | iti hi bhikSavo yUyaM jAnIdhvaM karmatAphalam ||477|| @296 yenaiva yatkRtaM karma tasyaiva tatphalaM dhruvam | na nazyanti hi karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm ||478|| abhuktaM kSIyate naiva karma kvApi kathaMcana | nAgnibhirdahyate karma vAyubhirnApi zuSyati || udakai: klidyate naiva bhUmiSvapi na nazyati ||479|| anyathApi ca no bhUtA sarvathA karmaNAM gati: | zuklAnAM zuklatA nityaM kRSNAnAM kRSNatA khalu || mizrataiva tu mizrANAM SaDgatau bhujyate dhruvam ||480|| tasmAdapAsya kRSNAni karmANi mizritAni ca | yatitavyaM zubheSveva karmasu sukhavAJchibhi: ||481|| tatheti bhikSava: zrutvA te ca lokA: prabhASitA: | buddhavacomRtaM pItvA nananduranumoditA: ||482|| evametanmahArAja zrutaM me gurubhASitam | iti matvA tvayA rAjan parAtmazubhavAJchinA ||483|| krodhAriM yatnato jitvA kSamAdharmapuraskRta: | maitrIM bhAvaya sattveSu svAtmajeSu yathA sadA ||484|| iti subhASitaM zrutvA upaguptasya sadguro: | tatheti nRparAja: sa nananda sasabhAjana: ||485|| ye maitrIbhAvadharmaM kalimatiharaNaM tatsubhUtezcaritraM zRNvanti zrAvayanti tribhuvanasukhadaM saMnipAtya janaughAn | | te lokA maitracittAstribhuvanasukhadA: kSAntisaurabhyayuktA: yAtA: saukhAvatIM te’pyamitarucimunerdharmamArAdhayanti ||486|| @297 dvitIyaM pariziSTam | puna: puna: prayuktAnAM kathAMzAnAM sUcI | {1. ##The stereo-typed description of Buddha:-##) buddho bhagavAn satkRto gurukRto mAnita: pUjito rAjabhI rAjamAtrairdhanibhi: paurai: zreSThibhi: sArthavAhairdevairnAgairyakSairasurairgaruDa: kinnarairmahoragairiti devanAgayakSAsuragaruDakinnara- mahoragAbhyarcito buddho bhagavAn jJAto mahApuNyo lAbhI cIvarapiNDapAtazayanAsanaglAna- pratyayabhaiSajyapariSkArANAM sazrAvakasaMgha: || 2 ##Description of a house-holder:-## ADhyo mahAdhano mahAbhogo vistIrNavizAlaparigraho vaizravaNadhanasamudito vaizravaNa- dhanapratispardhI || 3 ##Description of the physical characteristics of Buddha:-## dadarza bhagavantaM dvAtriMzatA mahApuruSalakSaNai: samalaMkRtamazItyA cAnuvyaJjanairvirAjita- gAtraM vyAmaprabhAlaMkRtaM sUryasahasrAtirekaprabhaM jaGgamamiva ratnaparvataM samantato bhadrakam | 4 ##Result on an## upAsaka ##of seeing miraculous powers of buddhA#:- prasAdajAto mUlanikRtta iva drumo hRSTatuSTapramudita udagraprItisaumanasyajAto bhagavata: pAdayornipatya || 5 ##Effe of the smile of Buddha:-## smita prAvirakArSIt | dharmatA khalu yasmin samaye buddhA bhagavanta: smitaM prAviSkurvanti, tasmin samaye nIlapItalohitAvadAtA: arciSo mukhAnnizcArya kAzci- dadhastAdgacchanti, kAzcidupariSTAdgacchanti | yA adhastAdgacchanti, tA: saMjIvaM kAlasUtraM rauravaM mahArauravaM tapanaM pratApanamavIcimarbudaM nirarbudamaTaTaM hahavaM huhuvamutpalaM padmaM mahApadmaM narakAn gatvA ye uSNanarakAsteSu zItIbhUtvA nipatanti, ye zItanarakAsteSu uSNIbhUtvA nipatanti | tena teSAM sattvAnAM kAraNAvizeSA: pratiprasrabhyante | teSAmevaM bhavati-kiM nu vayaM bhavanta itazcyutA:, AhosvidanyatropapannA iti | teSAM prasAdasaMjananArthaM bhagavAn nirmitaM visarjayati | teSAM nirmitaM dRSTvA evaM bhavati-na hyeva vayaM bhavanta itazcyutA:, nApya- nyatropapannA:, api tu ayamapUrvadarzana: sattva:, asyAnubhAvena asmAkaM kAraNAvizeSA: pratiprasrabdhA iti | te nirmite cittamabhiprasAdya tannarakavedanIyaM karma kSapitvA devamanuSyeSu pratisaMdhiM gRhNanti, yatra satyAnAM bhAjanabhUtA bhavanti | yA upariSTAd gacchanti, tAzcAtu- rmahArAjikAMstrAyastriMzAn yAmAMstuSitAn nirmANaratIn parinirmitavazavartino brahmakAyikAn brahmapurohitAn mahAbrahmaNa: parIttAbhAnapramANAbhAnAbhAsvarAn parIttazubhAnapramANazubhAn zubha- kRtsnAnanabhrakAn puNyaprasavAn vRhatphalAnavRhAnatapAn sudRzAn sudarzanAnakaniSThAn devAn gatvA anityaM du:khaM zUnyamanAtmetyuddhopayanti, gAthAdvayaM ca bhASante.. @298 ArabhadhvaM niSkAmata yujyadhvaM buddhazAsane | dhunIta mRtyuna: sainyaM naDAgAramiva kuJjara: ||1|| yo hyasmin dharmavinaye apramattazcariSyati | prahAya jAtisaMsAraM du:khasyAntaM kariSyati ||2|| iti || atha tA arciSastrisAhasramahAsAhasraM lokadhAtumanvAhiNDya bhagavantameva pRSThata: pRSThata: samanugacchanti | tadyadi bhagavAn atItaM karma vyAkartukAmo bhavati, bhagavata: pRSThato’nta- rdhIyante | anAgataM vyAkartukAmo bhavati, purastAdantardhIyante | narakopapattiM vyAkartukAmo bhavati, pAdatale’ntardhIyante | tiryagupapattiM vyAkartukAmo bhavati, pArSNyAmantardhIyante | pretopapattiM vyAkartukAmo bhavati, pAdAGguSThe’ntardhIyante | manuSyopapattiM vyAkartukAmo bhavati, jAnunorantardhIyante | balacakravartirAjyaM vyAkartukAmo bhavati, vAme karatale’ntardhIyante | cakravartirAjyaM vyAkartukAmo bhavati, dakSiNe karatale’ntardhIyante | devopapattiM vyAkartukAmo bhavati, nAbhyAmantardhIyante | zrAvakabodhiM vyAkartukAmo bhavati, Asye’ntardhIyante | pratyeka- bodhiM vyAkartukAmo bhavati, UrNAyAmantardhIyante | anuttarAM samyaksaMbodhiM vyAkartukAmo bhavati, uSNISe’ntardhIyante || atha tA arciSo bhagavantaM tri: pradakSiNIkRtya bhagavata uSNIpe’ntarhitA: | athAyuSmAnAnanda: kRtakarapuTo bhagavantaM papraccha- nAnAvidho raGgasahasracitro vakrAntarAnniSkasita: kalApa: | avabhASitA yena diza: samantAddivAkareNodayatA yathaiva ||3|| gAthAzca bhASate- vigatodbhavA dainyamadaprahINA buddhA jagatyuttamahetu bhUtA: | nAkAraNaM zaGkhamRNAlagauraM smitamupadarzayanti jinA jitAraya: ||4|| tatkAlaM svayamadhigamya vIra buddhyA zrotR#NAM zramaNa jinendra kAGkSitAnAm | dhIrAbhirmunivRSa vAgbhiruttamAbhi- rutpannaM vyapanaya saMzayaM zubhAbhi: ||5|| nAkasmAllavaNajalAdrirAjadhairyA: saMbuddhA: smitamupadarzayanti nAthA: | yasyArthe smitamupadarzayanti dhIrA: taM zrotuM samabhilaSanti te janaughA: ||6|| iti || bhagavAnAha-evametadAnanda, evametat | nAhetvapratyayamAnanda tathAgatA arhanta: samyaksaMbuddhA: smitaM prAviSkurvanti || @299 6 ##Conclusion of a story:-## tasmAttarhi bhikSava evaM zikSitavyaM yacchAstAraM satkariSyAmo gurukariSyAmo mAnayi- SyAma: pUjayiSyAma: | zAstAraM satkRtya gurukRtya mAnayitvA pUjayitvopanizritya vihariSyAma: | ityevaM vo bhikSava: zikSitavyam || 7 ##The concluding sentence of a story:-## idamavocadbhagavAn | Attamanasaste bhikSavo bhagavato bhASitamabhyanandan || 8 ##The formula of## praNidhAna:- anenAhaM kuzalamUlena cittotpAdena deyadharmaparityAgena ca andhe loke anAyake apariNAyake buddho bhUyAsam, atIrNAnAM sattvAnAM tArayitA, amuktAnAM mocayitA, anA- zvastAnAmAzvAsayitA aparinirvRtAnAM parinirvApayitA || 9 ##Marriage, birth of a son of daughter, and his of her bringing up:-## tena sadRzAt kulAt kalatramAnItam | sa tayA sArdhaM krIDati ramate paricArayati | tasya krIDato ramamANasya paricArayata: patnI ApannasattvA saMjAtA | sA aSTAnAM vA navAnAM vA mAsAnAmatyayAt prasUtA | dArako (dArikA vA) jAto’bhirupo darzanIya: prAsAdika: | tasya jAtau jAtimahaM kRtvA nAmadheyaM vyavasthApyate…. | …… dAraka: aSTAbhyo dhAtrIbhyo datta:-dvAbhyAmaMsadhAtrIbhyAM dvAbhyAM kSIradhAtrIbhyAM dvAbhyAM maladhAtrIbhyAM dvAbhyAM krIDanikAbhyAM dhAtrIbhyAm | so’STAbhirdhAtrIbhirunnIyate vardhyate kSIreNa dadhnA navanItena sarpiSA sarpimaNDena anyaizcottaptottaptairupakaraNavizeSai: | Azu vardhate hradasthamiva paGkajam || 10 ##Wailings of a childless house-holder, his prayers to gods, reasons for his not hacing a child, conception and treatment of his wife during pregnancy:-## (1) tasya krIDato ramamANasya naiva putro na duhitA | sa kare kapolaM datvA cintAparo vyavasthita:-anekadhanasamuditaM me gRham | na me putro na duhitA | mamAtyayAta sarvasvApateyamaputrakamiti kRtvA rAjavidheyaM bhaviSyatIti | (2) sa zramaNabrAhmaNanaimittikasuhRtsaMbandhibAndhavairucyate-devatAyAcanaM kuruSveti | asti caiSa loke pravAdo yadAyAcanaheto: putrA jAyante duhitarazceti | tacca naivam | yadyevamabhaviSyadekaikasya putrasahasramabhaviSyat tadyathA rAjJazcakravartina: | api tu trayANAM sthAnAnAM saMmukhIbhAvAt putrA jAyante duhitarazca | katameSAM trayANAm ? mAtApitarau raktau bhavata: saMnipatitau, mAtA kalyA bhavati RtumatI, gandharvazca pratyupasthito bhavati | eSAM trayANAM sthAnAnAM saMmukhIbhAvAt putrA jAyante duhitarazca | @300 (3) tathA hyasau zramaNabrAhmaNanaimittikasuhRtsaMbandhibAndhavavipralabdho’putra: putrAbhi- nandI zivavaruNakuverazakrabrahmAdInanyAMzca devatAvizeSAnAyAcate sma | tadyathA-ArAmadevatA vanadevatAzcatvaradevatA: zRGgATakadevatA balipratigrAhikA devatA: | sahajA: sahadhArmikA nityAnubandhA api devatA AyAcate sma | (4) paJca AveNikA dharmA ekatye paNDitajAtIye mAtRgrAme | katame paJca ? raktaM puruSaM jAnAti viraktaM puruSaM jAnAti | kAlaM jAnAti RtuM jAnAti | garbhamavakrAntaM jAnAti | yasya sakAzAd garbho’vakrAmati taM jAnAti | dArakaM jAnAti dArikAM jAnAti | saceddArako bhavati, dakSiNaM kukSiM nizritya tiSThati | saceddArikA bhavati, vAmaM kukSiM vizritya tiSThati | (5) sA AttamanAttamanA: svAmina Arocayati-diSTyA Aryaputra vardhase | ApannasattvAsmi saMvRttA | yathA ca me dakSiNaM kukSiM nizritya tiSThati, niyataM dArako bhaviSyatIti | (6) so’pyAttamanAttamanA: pUrvakAyamabhyunnamayya dakSiNaM bAhumabhiprasArya udAna- mudAnayati-apyevAhaM cirakAlAbhilaSitaM putramukhaM pazyeyam | jAto me syAnnAvajAta: | kRtyAni me kurvIta | bhRta: prativimRyAt | dAyAdyaM pratipadyeta | kulavaMzo me cirasthitika: syAt | asmAkaM cApyatItakAlagatAnAmalpaM vA prabhUtaM vA dAnAni datvA kRtyAni kRtvA asmAkaM nAmnA dakSiNAmAdekSyate-idaM tayoryatratatropapannayorgacchatoranugacchatviti | (7) ApannasattvAM cainAM viditvA upariprAsAdatalagatAmayantritAM dhArayati-zIte zItopakaraNairuSNe uSNopakaraNairvaidyaprajJaptairAhArairnAtitiktairnAtyamlairnAtilavaNairnAtimadhurairnAtikaTu- kairnAtikapAyaistiktAmlalavaNamadhurakaTukakaSAyavivarjitairAhArai: | hArArdhahAravibhUSitagAtrImapsa- rasamiva nandanavanavicAriNIM maJcAnmaJcaM pIThAtpIThamanavatarantImadharimAM bhUmim | na cAsyA: kiMcidamanojJazravaNaM yAvadeva garbhasya paripAkAya || 11 ##Insight of the Buddha in helping persons in distress:-## atrAntare nAsti kiMcid buddhAnAM bhagavatAmajJAtamadRSTamaviditamavijJAtam | dharmatA khalu buddhAnAM bhagavatAM mahAkAruNikAnAM lokAnugrahapravRttAnAmekAkSarANAM zamathavipazyanA- vihAriNAM tridamathavastukuzalAnAM caturoghottIrNAnAM caturRddhipAdacaraNatalasupratiSThitAnAM caturSu saMgrahavastuSu dIrgharAtrakRtaparicayAnAM paJcAGgaviprahINAnAM paJcagatisamatikrAntAnAM SaDaGgasamanvAgatAnAM SaTpAramitAparipUrNAnAM saptabodhyaGgakusumADhayAnAmaSTAGgamArgadezikAnAM navAnupUrvavihArasamApattikuzalAnAM dazavalavalinAM dazadiksamApUrNayazasAM dazazatavazavarti- prativiziSTAnAM tri rAtrestrirdivasasya buddhacakSupA lokaM vyavalokya jJAnadarzanaM pravartate-ko @301 hIyate, ko vardhate, ka: kRcchraprApta:, ka: saMkaTaprApta:, ka: saMbAdhaprApta:, ka: kRcchrasaMkaTa- saMbodhaprApta:, ko’pAyanimna:, ko’pAyapravaNa:, ko’pAyaprAgbhAra: | kamahamapAyAduddhRtya svarge mokSe ca pratiSThApayeyam, kasya kAmapaGkanimagnasya hastoddhAramanupradadyAm, kamAryadhanavirahita- mAryadhanaizvaryAdhipatye pratiSThApayeyam, kasyAjJAnatimirapaTalaparyavanaddhanetrasya jJAnAJjanazalAkayA cakSurvizodhayAmi, kasyAnavaropitAni kuzalamUlAnyavaropayeyam, kasyAvaropitAni paripAca- yeyam, kasya paripakvAni vimocayeyam | Aha ca- apyevAtikramedvelAM sAgaro makarAlaya: | na tu vaineyavatsAnAM buddho velAmatikramet || 12 ##The## agraprajJaptisUtra:-## tisra imA brAhmaNagRhapatayo’graprajJaptaya: | katamAstisra: ? buddhe’graprajJapti:, dharme’graprajJapti:, saMghe’graprajJapti: || buddhe’graprajJapti: katamA ? ye kecid brAhmaNagRhapataya: sattvA apadA vA dvipadA vA bahupadA vA rUpiNo vA arUpiNo vA saMjJino vA asaMjJino vA naivasaMjJino nAsaMjJina:, tathAgato’rhan samyaksaMbuddhasteSAmagra AkhyAta: | ye kecid buddhe’bhiprasannA:, agre te’bhi- prasannA: | teSAmagre’bhiprasannAnAmagra eva vipAka: pratikAGkSitavya:, deveSu vA devabhUtAnAm, manuSyeSu vA manuSyabhUtAnAm | iyamucyate brAhmaNagRhapatayo buddhe agraprajJapti: | dharme agraprajJapti: katamA ? ye keciddharmA: saMskRtA vA asaMskRtA vA, virAgo dharmasteSAmagra AkhyAta: | ye kecid dharme’bhiprasannA:, agre te’bhiprasannA: | teSAmagre prasannAnAmagra eva vipAka: pratikAGkSitavyo deveSu vA devabhUtAnAM manuSyeSu vA manuSya- bhUtAnAm | iyamucyate brAhmaNagRhapatayo dharme agraprajJapti: | saMgheSu agraprajJapti: katamA ? ye kecit saMghA vA gaNA vA pUgA vA pariSado vA, tathAgatazrAvakasaMghasteSAmagra AkhyAta: | ye kicit saMghe’bhiprasannA:, agre te’bhiprasannA: | teSAmagre’bhiprasannAnAmagra eva vipAka: pratikAGkSitavyo deveSu vA devabhUtAnAM manuSyeSu vA manuSyabhUtAnAm | iyamucyate brAhmaNagRhapataya: saMghe’graprajJapti: || 13 ##Description of## samsAra ##and attainment of Arhattva:-## (tena yujyamAnena ghaTamAnena vyAyacchamAnena) idameva paJcagaNDakaM saMsAracakraM calA- calaM viditvA sarvasaMskAragatI: zatanapatanavikiraNavidhvaMsanadharmatayA parAhatya sarvaklezaprahANA- darhattvaM sAkSAtkRtam || 14 ##The effect of Buddha’s sermon on the audience:-## atha bhagavAMsteSAM xxx AzayAnuzayaM dhAtuM prakRtiM ca jJAtvA tAdRzIM caturArya- satyasaMprativedhikIM dharmadezanAM kRtavAn, yAM zrutvA anekai: srota ApattiphalAni prAptAni, @302 kaizcit sakRdAgAmiphalAni, kaizcidanAgAmiphalAni, kaizcit pravrajya sarvaklezaprahANAdarhattvaM sAkSAtkRtam, kaizcicchrAvakabodhau cittAnyutpAditAni, kaizcit pratyekabodhau, kaizcidanutta- rAyAM samyaksaMbodhau | sarvA ca sA parSad buddhanimnA dharmapravaNA saMghaprAgbhArA vyavasthitA || 15 ##Acts of## tathAgata ##of any other person in his previous life:-## tathAgatenaiva bhikSava: pUrvamanyAsu jAtiSu karmANi kRtAnyupacitAni labdhasaMbhArANi pariNatapratyayAni oghavatpratyupasthitAnyavazyaMbhAvIni || ##There is an addition to the above in some stories:-## mayaivaitAni karmANi kRtAnyupacitAni | ko'nya: pratyanubhaviSyati ? na bhikSava: karmANi kRtAnyupacitAni bAhye pRthivIdhAtau vipacyante, nAbdhAtau, na tejodhAtau, na vAyu- dhAtau | api tu upAtteSveva skandhadhAtvAyataneSu karmANi kRtAni vipacyante zubhAnyazubhAni ca | na praNazyanti karmANi api(kalpakoTi)zatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm || 16 satkAyadRSTi: 1 viMzati zikharasamudgataM satkAyadRSTizailaM jJAnavajreNa bhittvA || 17 ##Description of the king and his kingdom:-## rAjA rAjyaM kArayati RddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNabahujanamanuSyaM ca prazAntakalikalahaDimbaDamaraM taskararogApagataM zAlIkSugomahiSIsaMpannam akhilamakaNTakam | dhArmiko dharmarAjo dharmeNa rAjyaM kArayati priyamivaikaputrakaM rAjyaM paripAlayati || 18 ##An Arhat:-## arhan saMvRtta: traidhAtukavItarAga: samaloSTakAJcana: AkAzapANitalasamacitto vAsIcandanakalpa: vidyAvidAritANDhakozo vidyAbhijJApratisaMvitprApto bhavalAbhalobhasatkAra- parAGmukha: | sendropendrANAM devAnAM pUjyo mAnyo’bhivAdyazca saMvRtta: | 19 ##Description of the entry of Buddha in a city:-## atha bhagavAn dAnto dAntaparivAra: zAnta: zAntaparivAro mukto muktaparivAra: Azvasta AzvastaparivAro vinIto vinItaparivAra: arhan arhatparivAra: vItarAgo vItarAga- parivAra: prAsAdika: prAsAdikaparivAra:, vRSabha iva gogaNaparivRta:, gaja iva kalabhagaNa parivRta:, siMha iva daMSTrigaNaparivRta:, haMsa iva haMsagaNaparivRta:, suparNIva pakSigaNaparivRta:, vipra iva ziSyagaNaparivRta:, svazva iva turagagaNaparivRta:, zUra iva yodhagaNaparivRta:, dezika iva adhvagagaNaparivRta:, sArthavAha iva vaNiggaNaparivRta:, zreSThIva pauragaNaparivRta:, koTTarAja iva mantrigaNaparivRta:, cakravartIva putrasahasraparivRta:, candra iva nakSatragaNaparivRta:, sUrya iva @303 razmisahasraparivRta:, dhRtarASTra iva gandharvagaNaparivRta:, virUDha iva kumbhANDagaNaparivRta:, virUpAkSa iva nAgagaNaparivRta:, dhanada iva yakSagaNaparivRta:, vemacitrIva asuragaNaparivRta:, zakra iva tridazagaNaparivRta:, brahma iva brahmakAyikaparivRta:, stimita iva jalanidhi:, sajala iva jaladhara:, vimada iva gajapati:, sudAntairindriyairasaMkSobhiteryApathapracAra:, anekairAveNikai- rbuddhadharmai: parivRto bhagavAMstat puraM pravizati || 20 ##Effect of Buddha’s entry in a place:-## bhagavata: purapraveze evaMrUpANyadbhutAni bhavanti, anyAni ca | tadyathA-saMkSiptAni vizAlIbhavanti, hastina: krozanti, azvAzca hreSante, RSabhA nardanti, gRhagatAni vividha- vAdyabhANDAni svayaM nadanti, andhAzcakSUMpi pratilabhante, badhirA: zrotram, mUkA: pravyAharaNa- samarthA bhavanti, pariziSTendriyavikalA indriyANi paripUrNAni pratilabhante, madyamadAkSiptA vimadIbhavanti, viSapItA nirviSIbhavanti, anyonyavairiNo maitrIM pratilabhante, gurviNya: svastinA prajAyante, bandhanavaddhA vimucyante, adhanA dhanAni pratilabhante, AntarikSAzca devAsuragaruDa- kinnaramahoragA divyaM puSpa (varSa) mutsRjanti || 21 ##Exclamations of a person who realises the Truth:-## idamasmAkaM bhadanta na mAtrA kRtam, na pitrA, na rAjJA, na devatAbhi:, neSTena svajanabandhuvargeNa na pUrvapretai:, na zramaNabrAhmaNai:, yadbhagavatA asmAkaM kRtam | ucchoSitA rudhirAzrusamudrA:, laGghitA asthiparvatA:, pihitAnyapAyadvArANi, vivRtAni svargamokSadvArANi, pratiSThApitA: smo devamanuSyeSu | Aha ca- tavAnubhAvAtpihita: sughoro hyapAyamArgo bahudoSayukta: | apAvRtA svargagati: supuNyA nirvANamArgazca mayopalabdha: ||1|| tvadAzrayAccAptamapetadoSaM mayAdya zuddhaM suvizuddhacakSu: | prAptaM ca zAntaM padamAryakAntaM tIrNazca du:khArNavapAramasmi ||2|| naravarendra narAmarapUjita vigatajanmajarAmaraNAmaya | bhavasahasrasudurlabhadarzana saphalamadya mune tava darzanam ||3|| 22 ##Newly-born God on a visit to Buddha:-## (1) dharmatA khalu devaputrasya vA devakanyAyA vA aciropasaMpannasya trINi cittA- nyutpadyante-kutazcyuta:, kutropapanna:, kena karmaNeti | pazyati xx cyutA:, praNIteSu deveSu trAyastriMzeSUpapannA:, bhagavato’ntike cittaM prasAdyeti | atha xx devaputrasya(kanyAyA) eta- dabhavat-na mama pratirUpaM syAdyadahaM paryuSitaparivAso bhagavantaM darzanAyopasaMkrAmeyam, yannvahamaparyuSitaparivAsa eva bhagavantaM darzanAyopasaMkrAmeyamiti | atha xx devaputrazcala- @304 vimalakuNDaladharo hArArdhahAravirAcitagAtro maNiratnacitracUDa: kuGkumatamAlapatraspRkkAdisaMsRSTa- gAtrastasyAmeva rAtrau divyAnAmutpalapadmakumudapuNDarIkamandAravANAM puSpANAmutsaGgaM pUrayitvA x x udAreNAvabhAsenAvabhAsya bhagavantaM puSpairavakIrya bhagavata: purastAnniSaNNo dharmazravaNAya || 23 ##Salutation of a newly born god to Buddha:-## avanamya tata: pralambahArazcaraNau dvAvabhivandya jAtaharSa: | parigamya ca dakSiNaM jitAriM suralokAbhimukho divaM jagAma || 24 ##Return of god after the visit:-## atha x x devaputro vaNigiva labdhalAbha:, saMpannasasya iva karSaka:, zUra iva vijitasaMgrAma:, sarvarogaparimukta ivAtura: yayA vibhUtyA bhagavatsakAzamAgata:, tayaiva vibhUtyA.. 25 ##Query of monks of Buddha re: the divine visitor:-## bhikSava: pUrvarAtrApararAtraM jAgarikAyogamanuyuktA viharanti | tairdRSTo bhagavato’ntike udAro’vabhAsa: | yaM dRSTvA saMdigdhA bhagavantaM papracchu:-kiM bhagavan asyAM rAtryAM bhagavantaM darzanAya brahmA sahAMpati: zakro devendrazcatvAro lokapAlA upasaMkrAntA: ? bhagavAnAha-na bhikSavo brahmA sahAMpatirna zakro devendro nApi catvAro lokapAlA mAM darzanAyopasaMkrAntA:, api tu yo’sau x x x sa mamAntike cittamabhiprasAdya praNIteSu deveSu trAyastriMzeSUpapanna:, so'syAM rAtrau mama sakAzamupasaMkrAnta: | tasya mayA dharmo dezita: | dRSTasatyazca svabhavanaM gata: || 26 ##Acts and their maturity:-## iti hi bhikSava ekAntakRSNAnAM karmaNAmekAntakRSNo vipAka:, ekAntazuklAnA- mekAntazukla:, vyatimizrANAM vyatimizra: | tasmAttarhi bhikSava ekAntakRSNAni karmANyapAsya vyatimizrANi ca, ekAntazukleSveva karmasvAbhoga: karaNIya: | ityevaM vo bhikSava: zikSitavyam ||